समाचारं

शिक्षणयोग्यतायाः आवेदकानां संख्या अभिलेख उच्चतमं प्राप्तवती अस्ति तथा च कार्यरताः व्यावसायिकाः अपि आवेदनं कर्तुं शक्नुवन्ति!

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु "शिक्षणयोग्यतायाः उन्मादः" इति घटना निरन्तरं तापयति, अध्यापनयोग्यतापरीक्षासु अपि अधिकाधिकं ध्यानं प्राप्तम् शिक्षामन्त्रालयस्य शिक्षककार्याणां विभागस्य प्रभारी सम्बद्धेन व्यक्तिना प्रकटितं यत् मम देशे शिक्षकयोग्यताप्रवेशव्यवस्थायां निरन्तरं सुधारः कृतः अस्ति। आवेदकानां संख्या ५० गुणाधिका वर्धिता अस्ति, येन पुनः पुनः नूतनाः अभिलेखाः स्थापिताः।
"शिक्षणसंसाधन उन्मादः" वस्तुतः किम् ?
शिक्षकयोग्यतायाः आवेदने यः "ज्वरः" भवति सः अध्यापनव्यवसाये "ज्वर" इत्यस्मात् अविभाज्यः अस्ति । अद्यतने मैक्स रिसर्च इन्स्टिट्यूट् द्वारा प्रकाशितस्य "2024 चीनस्नातकरोजगारप्रतिवेदनस्य" अनुसारं "प्राथमिकं माध्यमिकं च शिक्षा" स्नातकस्नातकानाम् कृते सर्वाधिकं कार्याणि युक्तः व्यवसायः अस्ति 2023 स्नातकस्नातकानाम् संख्या ये "प्राथमिकं माध्यमिकं च education" पदं षड्मासानां अनन्तरं भविष्यति। अनुपातः ९.०% यावत् भवति। मार्चमासे शिक्षामन्त्रालयेन प्रकाशितस्य "राष्ट्रीयशिक्षायाः मूलभूतस्थितिः" इति आँकडानुसारं २०२३ तमे वर्षे सर्वस्तरस्य प्रकारस्य च विद्यालयेषु १८.९१७८ मिलियनं पूर्णकालिकशिक्षकाः भविष्यन्ति, यत् पूर्ववर्षस्य अपेक्षया ११४,२०० अधिकम् अस्ति
शिक्षणयोग्यतापरीक्षा किमर्थम् एतावत् "उष्णम्" अस्ति?हुआतु शिक्षायाः वरिष्ठविशेषज्ञैः विश्लेषणं मुख्यतया निम्नलिखितकारणानां विषये केन्द्रितम् अस्ति।
प्रथमं शिक्षकयोग्यतायाः मानकीकरणम् अस्ति। २०२२ तमस्य वर्षस्य अप्रैलमासे शिक्षामन्त्रालयेन अन्यविभागैः च संयुक्तरूपेण "नवयुगे मूलभूतशिक्षाशिक्षकाणां सुदृढीकरणस्य योजना" जारीकृता, यत्र पुनः शिक्षकप्रवेशस्य सख्तनियन्त्रणं स्पष्टीकृत्य प्राथमिकमाध्यमिकविद्यालयशिक्षकयोग्यतापरीक्षासुधारस्य व्यापकरूपेण प्रचारः कृतः तथा च नियमितपञ्जीकरणव्यवस्थाः। अध्यापकानाम् अध्यापनार्थं तत्सम्बद्धानि शिक्षणयोग्यतानि प्राप्तव्यानि, अध्यापनयोग्यताप्रमाणपत्राणि च अवश्यं भवेयुः इति बोधितं भवति।
द्वितीयं, आवेदनस्य आवश्यकतासु शिथिलता कृता अस्ति। शिक्षणयोग्यतापरीक्षायाः प्रमुखविषयेषु शैक्षणिकयोग्यतासु वा कोऽपि प्रतिबन्धः नास्ति यावत् भवन्तः पञ्जीकरणशर्ताः पूरयन्ति तावत् भवन्तः भागं ग्रहीतुं शक्नुवन्ति। एतेन बहवः अशिक्षण-प्रमुख-स्नातकानाम् शिक्षायां प्रवृत्तेः अवसरः प्राप्यते । तदतिरिक्तं, अन्तिमेषु वर्षेषु शिक्षामन्त्रालयेन आवेदनानां व्याप्तेः, जनानां संख्यायाः च अधिकं विस्तारार्थं निवास-अनुज्ञापत्र-पञ्जीकरणं, अन्तर-प्रान्तीय-पञ्जीकरणम् इत्यादीनि काश्चन नीतयः अपि प्रवर्तन्ते
ततः अध्यापनव्यवसायस्य वर्धमानं आकर्षणम् अस्ति। अध्यापनं एकः व्यवसायः अस्ति यस्य सम्मानः भवति, स्थिरं कार्यं, उदारलाभाः, दीर्घकालं यावत् शिशिर-ग्रीष्मकालीन-अवकाशाः च वर्तमान-रोजगार-स्थितौ अयं अत्यन्तं प्रतिस्पर्धात्मकः आकर्षकः च अस्ति विशेषतः द्विबालनीतेः त्रिबालनीतेः च प्रभावेण विद्यालयेषु बालवाड़ीषु च शिक्षकानां माङ्गलिका महती वर्धिता, येन बहवः जनाः शिक्षायां प्रवृत्ताः भवितुम् इच्छन्ति तेषां कृते अधिकानि पदस्थानानि, स्थानं च प्राप्यन्ते
अन्ते शिक्षणयोग्यताप्रमाणपत्रस्य बहुविधकार्यं भवति तथा च परीक्षायाः कठिनता तुल्यकालिकरूपेण न्यूना भवति। शिक्षणयोग्यताप्रमाणपत्रं न केवलं औपचारिकशिक्षाकार्यं कर्तुं आवश्यकं शर्तं भवति, अपितु अन्येषु सम्बन्धितपरीक्षासु कार्येषु च भागं ग्रहीतुं "सोपानशिला" अपि अस्ति यथा, शिक्षणयोग्यताप्रमाणपत्रेण सह, भवान् सिविलसेवापरीक्षासु, विशेषशिक्षकपरीक्षासु, स्वयंसेवीशिक्षणकार्यक्रमेषु इत्यादिषु भागं ग्रहीतुं शक्नोति, निजीविद्यालयेषु, प्रशिक्षणसंस्थासु, ऑनलाइनशिक्षासु अन्येषु क्षेत्रेषु च उत्तमकार्यावकाशान् वेतनस्तरं च प्राप्नुयात्; . तथा अन्येषां व्यावसायिकयोग्यताप्रमाणपत्राणां अथवा सिविलसेवापरीक्षाणां तुलने शिक्षणयोग्यतापरीक्षायाः कठिनता अधिका नास्ति। यावत् भवन्तः सम्यक् समीक्षां कुर्वन्ति, सज्जतां च कुर्वन्ति तावत् उत्तीर्णतायाः दरः अद्यापि अतीव अधिकः अस्ति ।
नानजिंग विश्वविद्यालयस्य स्नातकशिक्षाविद्यालयस्य प्राध्यापकः लु लिन्हाई इत्यनेन उक्तं यत् "शिक्षणयोग्यतापरीक्षायाः उन्मादः अध्यापनव्यवसायस्य स्थितिः क्रमेण सुधारं प्रतिबिम्बयति यत् अन्तिमेषु वर्षेषु देशेन कृते प्रासंगिकदस्तावेजानां श्रृङ्खला जारीकृता अस्ति शिक्षकाणां स्थितिं सुधारयितुम्, तेषां उपचारे च सुधारः अभवत्, येन शिक्षकानां आयस्य सामाजिकस्थितेः च महती उन्नतिः अभवत्, अध्यापनव्यवसायस्य जनानां मान्यता अधिकाधिकं भवति .वृद्धानां शिक्षकाणां शिक्षणस्य अनुभवः समृद्धतरः भवति, ते स्वस्य उन्नतिं निरन्तरं कर्तुं शक्नुवन्ति, निरन्तरं विकासं च कर्तुं शक्नुवन्ति।
कनिष्ठमहाविद्यालयस्य छात्राः कार्यरतव्यावसायिकाश्च अपि आवेदनं कर्तुं शक्नुवन्ति
किं शिक्षणपदं प्रति टिकटं प्राप्य अध्यापकपदं "उपविश्य आरामं कुर्वन्तु" इति? from huatu education विस्तृतविश्लेषणमपि कृतम्।
अध्यापनयोग्यतापरीक्षायां आयुः प्रमुखं वा किमपि प्रतिबन्धं न भवति। स्नातकस्य छात्राः स्वस्य कनिष्ठवर्षस्य अनन्तरं योग्यताप्रमाणपत्रार्थं आवेदनं कर्तुं शक्नुवन्ति, कनिष्ठमहाविद्यालयस्य छात्राः स्नातकपदवीं प्राप्त्वा तदर्थं आवेदनं कर्तुं शक्नुवन्ति । यावत् ते शैक्षणिक आवश्यकताः पूरयन्ति तावत् सेवारताः कर्मचारिणः ये पूर्वमेव कार्यं कुर्वन्ति ते परीक्षायाः माध्यमेन शिक्षकयोग्यताप्रमाणपत्राणि अपि प्राप्तुं शक्नुवन्ति।
तत्सह, यदि भवतां समीपे शिक्षकयोग्यताप्रमाणपत्रं अस्ति तर्हि भवान् शिक्षाप्रबन्धनकार्यं कर्तुं अपि चयनं कर्तुं शक्नोति, यथा शिक्षाब्यूरो, विद्यालयप्रशासनविभागाः, शैक्षिकसंशोधनसंस्थाः इत्यादयः, येषु सर्वेषु निश्चितशैक्षिकपृष्ठभूमियुक्तानां जनानां आवश्यकता भवति तथा प्रबन्धनकार्यं कर्तुं शैक्षिकविशेषज्ञता। एतानि स्थानानि तुल्यकालिकरूपेण स्थिराः सन्ति, विकासाय तुल्यकालिकरूपेण विशालं स्थानं च भवति ।
यद्यपि केषुचित् क्षेत्रेषु शिक्षकस्थापनं निरस्तं जातम् तथापि अस्य अर्थः न भवति यत् शिक्षकानां करियरस्य सम्भावना साधु नास्ति । संस्थापनस्य रद्दीकरणस्य उद्देश्यं शिक्षाव्यवस्थायाः सुधारस्य प्रवर्धनं, शिक्षणदलस्य समग्रगुणवत्तायां जीवनशक्तिं च सुधारयितुम् अस्ति। वस्तुतः यथा यथा देशः शिक्षायाः महत्त्वं ददाति निवेशं च कुर्वन् अस्ति तथा तथा अध्यापनव्यवसायस्य सामाजिकस्थितिः पारिश्रमिकं च क्रमेण सुधरति। अध्यापनव्यवसायस्य उत्तमस्थिरता, करियरविकासस्य स्थानं च अस्ति, अद्यापि च ये शिक्षायां प्रवृत्ताः सन्ति तेषां कृते विचारणीयः करियरविकल्पः अस्ति
शिक्षकयोग्यताप्रमाणपत्रपरीक्षायां द्वौ भागौ भवतः: एकः लिखितपरीक्षा तथा एकः साक्षात्कारः लिखितपरीक्षाविषयेषु व्यापकगुणवत्ता, शिक्षा (शिक्षण) ज्ञानं क्षमता च इत्यादयः सन्ति, यदा तु साक्षात्कारे पाठस्य सज्जता, संरचितसाक्षात्कारः, परीक्षणव्याख्यानम्, रक्षाः च सन्ति , इत्यादि। हुआतु एजुकेशनस्य वरिष्ठविशेषज्ञानाम् अनुसारं शिक्षकयोग्यताप्रमाणपत्राणां लिखितपरीक्षायाः उत्तीर्णतायाः दरः प्रायः ३०%-४०% भवति, साक्षात्कारस्य उत्तीर्णतायाः दरः तु प्रायः ७०% भवति द्रष्टुं शक्यते यत् शिक्षकयोग्यताप्रमाणपत्रस्य लिखितपरीक्षायाः निष्कासनस्य दरः तुल्यकालिकरूपेण अधिकः अस्ति, तथा च प्रायः आर्धाधिकाः अभ्यर्थिनः साक्षात्कारं त्यक्तवन्तः, यस्य अपि अर्थः अस्ति यत् एकस्मिन् झटके प्रमाणपत्रं प्राप्तुं सुलभं नास्ति। अतः अधिकांशस्य अभ्यर्थीनां कृते परीक्षायाः सज्जता "स्थिरं स्थिरं च" भवितुम् आवश्यकम् ।
परीक्षायाः सज्जतां कुर्वतां अभ्यर्थीनां कृते विशेषज्ञाः अपि केचन सुझावाः प्रस्तौति स्म यत् "प्रथमं परीक्षास्थितिं पूर्णतया अवगन्तुं प्रस्तावानां प्रवृत्तिं च ग्रहीतव्यम्। अध्यापनयोग्यतायाः लिखितपरीक्षायां अन्तिमेषु वर्षेषु परिवर्तनेन सह स्थिरतायाः समग्रप्रवृत्तिः निर्वाहिता अस्ति, यत् is, the overall exam content, question type and quantity have remained the same परीक्षा अपरिवर्तिता अस्ति, परन्तु परीक्षायाः कठिनतायां लचीलापनं च सुधरितम् अस्ति द्वितीयं, समीक्षारणनीतयः दृष्ट्या अभ्यर्थिनः प्रत्येकस्य मूलभूतज्ञानं व्यापकरूपेण ग्रहीतुं प्रवृत्ताः सन्ति विषयः, तथा च सिद्धान्तस्य अभ्यासेन सह संयोजयितुं अभ्यासव्यायामेषु अपि ध्यानं ददातु, विशेषतः शिक्षकयोग्यतापरीक्षायाः कृते व्यक्तिपरकप्रश्नानां बृहत् अनुपातेन सह परीक्षायाः कृते सामग्रीविश्लेषणस्य उत्तरदायित्वानाम् उत्तरपद्धतीनां च समीचीनतया ग्रहणं विशेषतया महत्त्वपूर्णम् अस्ति, डिजाइनं, लेखनं अन्यप्रश्नप्रकारं च शिक्षितुं, एतेषु प्रश्नप्रकारेषु सुधारं च कर्तुं बहु अभ्यासस्य प्रभावस्य च प्रतिक्रियायाः आवश्यकता भवति 3. परीक्षां शान्ततया दातुं स्वस्य मानसिकतां समायोजयितुं आवश्यकम् तथा मित्राणि समायोजनस्य उत्तमाः उपायाः सन्ति।
प्रतिवेदन/प्रतिक्रिया