समाचारं

जपः, चन्द्रस्य प्रशंसा, पुनर्मिलनस्य उत्सवः च किमर्थं प्राचीनसाहित्यकारिणः चन्द्रं प्राधान्यं ददति स्म ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्राचीनकालात् अधुना यावत् जनाः सर्वदा उत्सवेषु गहनभावनाः स्थापयन्ति, प्रत्येकस्य विशेषदिनस्य आगमनस्य स्मरणं च रङ्गिणः उत्सवरीत्याः कुर्वन्ति । सहस्राणि वर्षाणि यावत् तानि अद्भुतानि लोकरीतिरिवाजानि चीनीयजनानाम् रक्ते प्रवहन्तः अनन्यस्मृतयः अभवन् तथापि तेषु केचन आधुनिकसमाजस्य क्रमेण अन्तर्धानं भवन्ति।
"मेघानां मोमीकरणस्य, क्षीणतायाः च विषये वक्तुं आवश्यकता नास्ति, तथा च वयं जगति उत्तमं समयं व्यतीतुं प्रसन्नाः स्मः।" ? किमर्थं चन्द्रमाकं देशे सर्वत्र प्रसृतम् ? क्रमेण तानि लोकाचाराः अद्यत्वे कथं पुनः पुनः प्राप्तुं शक्नुमः ? पत्रे लोककथावैद्यः फाङ्ग युन् इत्ययं पारम्परिकलोकपर्वणां पृष्ठतः चीनीयसौन्दर्यशास्त्रस्य विषये वक्तुं आमन्त्रयति।
मध्यशरदपर्व चन्द्रपूजा च
@小肖志康: द्वादशचन्द्रमासस्य १५ तमे दिनाङ्के वयं किमर्थं चन्द्रस्य प्रशंसां कुर्मः ? न केवलं मध्यशरदमहोत्सवः, अपितु लालटेनमहोत्सवः इत्यादयः अपि वयं विशेषतया चन्द्रं पूजयामः इति भाति, साहित्यकाराः च चन्द्रं प्रेम्णा अपि?
फङ्ग युन् : १.कृषिसभ्यतायुक्तानां प्राचीनचीनीजनानाम् आध्यात्मिकजगति सूर्यचन्द्रयोः सर्वोच्चपदवी आसीत् आदिमधर्मस्य मुख्यविषयः प्राचीनचीनीजनविचारानाम् एकः महत्त्वपूर्णः भागः च आसीत् ।
"परिवर्तनपुस्तकम्·xi ci" इत्यत्र एकः उक्तिः अस्ति यत् "लम्बितप्रतिमाः प्रकाशं दर्शयन्ति, सूर्यचन्द्रयोः अपेक्षया महत्तरं किमपि नास्ति" इति । एतेन चन्द्रपूजाचिन्तनेन ऐतिहासिकविकासे क्रमेण उत्सवाः निर्मिताः, पूर्णिमारात्रौ च अयं विशेषतया प्रमुखः भवति ।
पारम्परिक चीनी संस्कृतिषु साहित्यिकबिम्बेषु च चन्द्रस्य अनेकाः अर्थाः अपि सन्ति, यथा पुनर्मिलनम्, आकांक्षा, समयस्य पोषणं, स्वर्गस्य, पृथिव्याः, जीवनस्य च कृतज्ञता इत्यादयः चन्द्रस्य विषये पौराणिकाः आख्यानानि च प्रत्येकं गृहे सुप्रसिद्धानि सन्ति, तथा च चन्द्रस्य जपं कुर्वन्तः काव्याः अपि युगपर्यन्तं प्रसारिताः सन्ति, जीवने सांस्कृतिकजीनेषु च सञ्चिताः सन्ति।
@magicwaltz: मध्यशरदमहोत्सवे चन्द्रकेक्स खादनस्य सामान्यः प्रथा किमर्थम्, परन्तु युवालीगः केवलं जियाङ्गनान् क्षेत्रे एव खादितः इति भासते?
फङ्ग युन् : १.किङ्ग्टुआन्-नगरं खलु याङ्गत्से-नद्याः दक्षिणे वसन्त-प्रथा अस्ति । जियांग्नान्-नगरं तण्डुल-कृषेः केन्द्रम् अस्ति । तदतिरिक्तं चीनदेशस्य उत्तरे दक्षिणे च किङ्ग्मिङ्ग् कुएह इत्यस्य रञ्जनाय प्रयुक्ताः सामग्रीः भिन्नाः सन्ति । अतः जियांग्नान्-नगरे किङ्ग्टुआन्-नगरं अधिकं विशिष्टं स्थानीयं ऋतुकालीनं भोजनं जातम् ।
चन्द्रवंशस्य उत्पत्तिः ताङ्गवंशस्य इति कथ्यते, मूलतः "हु केक" इति उच्यते स्म गीतवंशस्य उत्तरतः दक्षिणं प्रति राजधानीया: प्रवासेन सह, , अनेके उत्सवस्य रीतिरिवाजाः, भोजनस्य रीतिरिवाजाः च परस्परं मिश्रिताः सन्ति, अतः चन्द्रकेक्स् मध्यशरदमहोत्सवस्य सांस्कृतिकं प्रतीकं जातम्!
लोकाचारानाम् अन्तर्धानं पुनर्निर्माणं च
@瀬星dai月地 eats cantaloupe: अस्माकं सर्वेषां पारम्परिकपर्वणां कृते विश्वविरासतां प्राप्तुं प्रयोक्तुं शक्यते वा? विश्वधरोहरस्य आवेदनेन बहवः जनाः लोकरीतिरिवाजानां विषये ध्यानं दातुं वा पुनः सजीवं कर्तुं वा शक्नुवन्ति वा?
फङ्ग युन् : १.अनुप्रयोगः सफलः वा न वा इति न कृत्वा पारम्परिकाः उत्सवाः अस्माकं राष्ट्रस्य बहुमूल्यं धरोहरं भवन्ति। परन्तु यदि अनुप्रयोगः सफलः भवति तर्हि तस्य अधिकं समर्थनं, ध्यानं च प्राप्तुं शक्यते । पारम्परिकस्य उत्सवस्य पुनर्स्थापनं निर्माणं च समग्रसमाजस्य संयुक्तप्रयत्नः अस्ति अस्माकं पारम्परिकमहोत्सवस्य सांस्कृतिकविरासतां प्राप्तुं सर्वकारस्य, विद्यालयानां, परिसराणां, व्यक्तिनां च सर्वेषां दायित्वं अधिकारः च अस्ति। केचन उत्सवाः, रीतिरिवाजाः च कालस्य परिवर्तनशीलेन सन्दर्भेण परिवर्तन्ते, कदाचित् पुरातनपरम्पराणाम् अन्तर्धानं वा परिवर्तनं वा कृत्वा नूतनानां उत्सवानां निर्माणं प्रसारणं च भवति, उत्सवानां रूढयः अपि निरन्तरं विकसिताः भवन्ति ।
@tf91805437: एतेषां लोकाचारानाम् अन्तर्धानस्य मौलिकं कारणं किम्?
फङ्ग युन् : १.वयं येषां लोकसंस्कृतेः विषये वदामः, ते तुल्यकालिकरूपेण स्थिराः सांस्कृतिकाः विषयाः निर्दिशन्ति, ये क्रमेण राष्ट्रेण वा सामाजिकसमूहेन वा दीर्घकालीन-उत्पादन-अभ्यास-सामाजिक-जीवने, पीढीतः पीढीं यावत् निर्मिताः भवन्ति, प्रसारिताः च भवन्ति केवलं लोकप्रियलोकरीतिरिवाजाः रीतिरिवाजाः इति सारांशतः वक्तुं शक्यते ।
ऐतिहासिकविकासस्य परिवर्तनस्य च कालखण्डे लोकसंस्कृतिः सर्वदा द्रवरूपेण विकसिता च अस्ति, सा समाजस्य प्रत्येकस्मिन् चरणे विविधतां प्राप्स्यति, विविधतायाः मध्ये च जीवति, विकसिता च भविष्यति। अतः यदा काश्चन लोककथाः तस्मिन् समये सामाजिकसन्दर्भे अनुकूलतां न प्राप्नुवन्ति तदा तस्य पुनर्लेखनं वर्तमानसन्दर्भस्य कृते अधिकं उपयुक्ता सामग्रीरूपेण भविष्यति, नूतना सामग्री च निरन्तरं सृज्यते इति अस्माभिः द्रष्टव्यम् इतिहासाधारितस्य निरन्तरतायां, निरन्तरं च विकासं करिष्यति। लोकसंस्कृतेः निर्माणविकासप्रक्रियायां अपि अस्माकं चीनीराष्ट्रस्य आध्यात्मिकपरम्परा मानवतावादी चरित्रं च निर्मीयते।
@小石石石石: किं प्राचीनकाले लोकप्रियाः आसन् किन्तु अधुना लोकप्रियाः न सन्ति इति लोकक्रियाकलापाः सन्ति?
फङ्ग युन् : १.अनेकाः पारम्परिकाः उत्सवाः, रीतिरिवाजाः च कालस्य विकासेन सह क्रमेण क्षीणाः अभवन्, सामाजिकसन्दर्भे परिवर्तनेन च केचन पारम्परिकाः उत्सवाः, रीतिरिवाजाः च अन्तर्धानमपि कृतवन्तः, परन्तु अनेके पारम्परिकाः रीतिरिवाजाः पुनः निर्मिताः भवन्ति अद्यतनवर्षेषु स्वागतम्। यथा, प्राचीनकाले शाङ्गसी, हुआचाओ महोत्सवः, शीतभोजनमहोत्सवः, झोन्घे महोत्सवः इत्यादयः केचन अन्येषु उत्सवेषु विलीनाः, केचन मूलसंस्काराः अवशिष्टाः, केषुचित् स्थानेषु लोकपर्यटनस्य पुनः निर्माणं कृत्वा एकं निश्चितं सांस्कृतिकं निर्मितम् तथा आर्थिक मूल्य!
the paper इति पृच्छतु
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया