समाचारं

फिलिपिन्स् तट रक्षकस्य जहाजः ९७०१ क्रमाङ्कः निवृत्तः, ततः परं किम्?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फिलिपिन्स्-देशस्य नूतननिर्णयस्य समयः अस्ति ।

पाठ |

चीनस्य नान्शाद्वीपे क्षियान्बिन् रीफ् लैगून इत्यत्र अवैधरूपेण अटन्तं फिलिपिन्स्-तटरक्षकस्य जहाजं ९७०१ क्रमाङ्कं १४ सितम्बर् दिनाङ्के प्रायः १४:०० वादने निष्कासितम्

चीनतटरक्षकस्य प्रवक्ता लियू डेजुन् इत्यनेन १५ सितम्बर् दिनाङ्के एतस्याः स्थितिः पुष्टीकृता।सीसीटीवी इत्यादिभिः माध्यमैः प्रकाशितैः प्रासंगिकैः भिडियोभ्यः दृश्यते यत् ९७०१ इति जहाजस्य फिलिपिन्सदेशं प्रति प्रत्यागमनानन्तरं केचन चालकदलस्य सदस्याः स्ट्रेचरैः जहाजात् बहिः नीताः एम्बुलेन्सद्वारा । इदमपि द्रष्टुं शक्यते यत् फिलिपिन्स्-देशस्य तट रक्षकस्य ९७०१ क्रमाङ्कस्य निष्कासनं किमपि न यत् फिलिपिन्स्-देशः कर्तुं शक्नोति!

९७०१ क्रमाङ्कस्य निष्कासनानन्तरं केचन कर्मचारिणः स्ट्रेचरैः जहाजात् बहिः नीताः ।

"युयुआन् तन्टियन" इत्यनेन प्रकाशितेन भिडियो इत्यनेन अपि दर्शितं यत् फिलिपिन्स्-देशस्य ९७०१-नौकायाः ​​निष्कासनदृश्ये दृश्यते यत् जहाजस्य वामभागे एकः विशालः छिद्रः अस्ति, यत् फिलिपिन्स्-देशेन "पैच्" कृतम् आसीत्

तथापि है-मामा इत्यस्य मनसि आसीत् यत् फिलिपिन्स्-देशस्य ९७०१ क्रमाङ्कस्य निष्कासनं तु अत्यन्तं लज्जाजनकम् अस्ति ।

यथा यथा जहाजं निष्कासितम् आसीत् तथा फिलिपिन्स्-देशे तस्य तट रक्षक-राष्ट्रीय-समुद्री-आयोगेन उक्तं यत् ९७०१ क्रमाङ्कः "स्वमिशनं सम्पन्नं कृत्वा बन्दरगाहं प्रति प्रत्यागच्छति", ततः परं अन्यत् जहाजं ज़ियान्बिन्-रीफ्-नगरं प्रेषयिष्यते इति

फिलिपिन्स्-राष्ट्रीयसमुद्रीआयोगस्य प्रवक्ता अलेक्जेण्डर् लोपेज् इत्ययं अपि अवदत् यत् "अन्यः जहाजः तत्क्षणमेव ९७०१ क्रमाङ्कस्य मिशनं स्वीकुर्यात्" इति । सः अपि साहसेन अवदत् यत् फिलिपिन्सदेशः निश्चितरूपेण स्वस्य "तत्र उपस्थितिम्" निर्वाहयिष्यति इति । यद्यपि लोपेजः स्पष्टतया न अवदत् यत् एतत् कुत्र अस्ति तथापि तस्य वचनात् न्याय्यं चेत् केवलं क्षियान्बिन् रीफ् इत्यस्य उल्लेखः एव आसीत् ।

01

"झाडूं न प्राप्यते चेत् रजः अपसारयितुं न शक्यते"! फिलिपिन्स् क्रमाङ्कस्य ९७०१ इत्यस्य निष्कासनेन पुनः एकवारं एतस्य वाक्यस्य पुष्टिः अभवत्!

९७०१ क्रमाङ्कस्य निष्कासनस्य आवश्यकता किमर्थम् आसीत् ? यदि चीनस्य सफलप्रतिक्रिया न स्यात् तर्हि पञ्चमासान् यावत् क्षियान्बिन् रीफ् लैगुन् इत्यत्र स्थितः ९७०१ क्रमाङ्कः पलायितः भविष्यति वा?

स्ट्रेचराः तान् चालकदलान् वहन्ति स्म ये जहाजात् जलं पुनः पूरयितुं सुईः लम्बयन्ति स्म, किं एतेन न सिद्धं भवति यत् एते जनाः भोजनं न खादित्वा बुभुक्षिताः भूत्वा स्वप्राणान् रक्षितुं पलायितवन्तः? किं अलेक्जेण्डर् लोपेज् इत्यनेन वास्तवमेव चिन्तितम् यत् एतत् जहाजं विजयपूर्वकं प्रत्यागच्छति इति? किं तत्र डींगं मारयितुं ?

फिलिपिन्स तट रक्षक जहाज 9701

सम्बद्धानि प्रतिवेदनानि पुनः पश्यन्तु——

अगस्तमासस्य २६ दिनाङ्के फिलिपिन्स्-तटरक्षकदलेन एकं वक्तव्यं प्रकाशितं यत् चीनदेशेन ६ नौसैनिकनौकाः, ३ तटरक्षकजहाजाः, ३१ मत्स्यनौकाः च क्षियान्बिन्-प्रस्तरस्य जले नियोजिताः इति

चीनदेशेन अत्र नियोजितं "अतिबलं" एतत् एव इति फिलिपिन्स्-देशः अवदत् ।

हैमामा यत् वक्तुम् इच्छति तत् वस्तुतः बकवासम् एव।

"अतिबलम्" इति किम् ?

चीनस्य समुद्रीयशक्तिः खलु इदानीं शक्तिशालिनी अस्ति, न्यूनातिन्यूनं फिलिपिन्स्-देशस्य अपेक्षया बहु अधिका शक्तिशालिनी अस्ति । ०५५ लक्षटनभारस्य क्रूज-जहाजस्य अग्निशक्तिः फिलिपिन्स्-नौसेनायाः कृते कठिना इव दृश्यते । परन्तु समस्या अस्ति यत् क्षियान्बिन्-प्रस्तरः चीनदेशस्य प्रदेशः अस्ति । स्वस्य क्षेत्रस्य रक्षणार्थं चीनदेशः स्वक्षेत्रस्य रक्षणार्थं यत्किमपि बलं प्रयोक्ष्यति! "अतिबलम्" इति किम् ? किं "अतिबलं" न भवति यदा फिलिपिन्स्-देशः २० वर्षाणाम् अधिकं यावत् द्वितीय-थोमस-शोल्-इत्यत्र उपविष्टुं जहाजान् प्रेषितवान्? यदि फिलिपिन्सदेशः स्वस्य पुरातनं युक्तिं पुनः कर्तुम् इच्छति तर्हि "अतिबलं" न भवति वा?

२० वर्षाणाम् अधिककालपूर्वं फिलिपिन्स्-देशेन खलनायक-युक्तिः प्रयुक्ता आसीत्, ततः परं युगोस्लाविया-देशे चीन-देशस्य दूतावासस्य उपरि अमेरिकी-सैन्येन अवैधरूपेण बम-प्रहारः कृतः, ततः परं फिलिपिन्स्-देशः चीन-देशस्य लाभं गृहीत्वा चीन-अमेरिका-देशयोः मध्ये स्वस्य ध्यानं केन्द्रीकृतवान् "सियरा माद्रे" रेन्'आइ रीफ् इत्यत्र आगतः ।

फिलिपिन्स्-देशस्य टङ्क-अवरोहण-जहाजः "सियरा माद्रे" इति द्वितीय-थोमस-शोल्-इत्यत्र २० वर्षाणाम् अधिकं कालात् अस्ति ।

अधुना यथा चीनदेशः क्षियान्बिन्-रीफ्-नियन्त्रणार्थं उपायान् करोति तथा ९७०१ क्रमाङ्कः धारयितुं न शक्नोति, तस्मात् निवृत्तः भवितुम् अर्हति ।

02

हाइ-मामा अवदत् यत् ९७०१ तमे वर्षे निवृत्तेः पूर्वं ११ सितम्बर् दिनाङ्के चीनस्य विदेशकार्याणां उपमन्त्री चेन् क्षियाओडोङ्ग् इत्यनेन बीजिंगनगरे फिलिपिन्स्-देशस्य उपविदेशमन्त्री लाजारो इत्यनेन सह परामर्शः कृतः

चीन-फिलिपिन्स दक्षिणचीनसागरपरामर्शतन्त्रस्य (bcm) विषये प्रतिनिधिमण्डलप्रमुखानाम् एषा सभा अस्ति ।

किं एषः परामर्शः प्रभावी अभवत् ? तथापि ग्लोबल टाइम्स् इति प्रतिवेदनात् न्याय्यम् :

"चीन-फिलिपीन-समुद्रीसम्बद्धेषु विषयेषु विशेषतः क्षियान्बिन्-रीफ-विषये द्वयोः पक्षयोः निष्कपटतया गहनतया च विचाराणां आदान-प्रदानः अभवत् । चीन-देशेन ज़ियान्बिन्-रीफ-विषये स्वस्य सिद्धान्तगतं स्थितिं पुनः उक्तवती, फिलिपिन्स्-देशं च तत्क्षणमेव प्रासंगिक-जहाजान् निष्कासयितुं आग्रहं कृतवान् । चीन-देशः will firmly safeguard its sovereignty and the "पक्षद्वयं बीसीएम इत्यादिभिः कूटनीतिकमार्गैः संचारं निरन्तरं स्थापयितुं सहमतौ।

तत्कालीनाः समाचाराः फिलिपिन्स्-देशस्य मनोवृत्तेः उल्लेखं न कृतवन्तः ।

परन्तु ९७०१ क्रमाङ्कस्य निष्कासनात् चीनदेशस्य वचनं फिलिपिन्स्-देशः अवगच्छत् इति भासते ।

चीन-फिलिपिन्स-देशयोः ११ सितम्बर्-दिनाङ्के बीसीएम-परामर्शः अभवत् ।तचित्रम् : विदेशमन्त्रालयस्य जालपुटम्

समस्या अस्ति यत् फिलिपिन्स्-सर्वकारेण खलु बहु कार्याणि कृतानि ये मार्कोस् राष्ट्रपतित्वात् आरभ्य स्ववचने पुनः गतानि।

मूलतः द्वितीयथोमस शोल् इत्यत्र युद्धपोतानां समुद्रतटस्य विषये पूर्वस्य फिलिपिन्स्-सर्वकारस्य राष्ट्रपति-डुटेर्टे-चीन-देशयोः मध्ये कृतः सज्जनस्य सम्झौता फिलिपिन्स्-देशे शासनपरिवर्तनेन प्रभावितः न भवेत् किन्तु कूटनीतिकस्थितौ स्वशिकायतां स्वीकुर्वितुं सर्वकारैः परस्परं विरुद्धं न भवितव्यम् ।

मार्कोस् प्रशासनेन अस्य सज्जनस्य सम्झौतां न स्वीकृत्य चीनदेशः धैर्यपूर्वकं तस्य सह वार्तालापं कुर्वन् मौखिकसहमतेः नूतनं दौरं प्राप्तवान् एतस्य सहमतिस्य उपयोगेन सियरा माद्रे-नद्याः आपूर्तिं कर्तुं फिलिपिन्स्-देशः सहसा तत् सम्झौतां विदारयन् यत् सः बहुवारं प्रतिज्ञातवान्, कृष्णशुक्लयोः च हस्ताक्षरं कृतवान्

अस्य कारणात् किं वयं बीसीएम-पद्धत्या फिलिपिन्स्-देशेन दत्तासु गारण्टीषु विश्वासं कर्तुं शक्नुमः?

हैमातुलस्य मतम् अस्ति——

तस्य वचनं शृणुत, परन्तु तस्य कर्माणि अपि पश्यन्तु!

यथा, ९७०१ क्रमाङ्कस्य जहाजस्य निष्कासनानन्तरं टङ्क-अवरोहण-जहाजं "सिएरा माद्रे" इति निश्चितकालान्तरे एव निष्कासितम्, न्यूनातिन्यूनं निष्कासनस्य कालखण्डे चीन-फिलिपीन्स-देशयोः मध्ये सज्जनस्य सम्झौता अवलोकिता फिलिपिन्स् तथा मार्कोस् अधिकारिणां अद्यापि किञ्चित् विश्वसनीयता अस्ति . तथा च एकदा नकली इति निष्पद्यते तदा पुनः निष्कासनं सर्वथा न भविष्यति, अपि च ९७०१ क्रमाङ्कस्य स्थाने जहाजान् प्रेषयति अपि, यत् फिलिपिन्सदेशः पुनः अनैष्ठिकः इति दर्शयितुं पर्याप्तम्।

अनैष्ठिकानां जनानां कथं व्यवहारः करणीयः ?

चिन्तयतु आगच्छतु, अहं तस्मै उत्तमं दृष्टिपातं दातुं न शक्नोमि!

03

बान लेयी चित्र: सूचना

ज्ञातव्यं यत् अद्यैव बीजिंगनगरे आयोजिते क्षियाङ्गशान्-मञ्चे फिलिपिन्स्-देशस्य पूर्व-उप-राष्ट्रीय-सुरक्षा-सल्लाहकारः रोमेल-बन्लेगुइ-इत्यनेन मीडिया-साक्षात्कारे स्पष्टतया उक्तं यत् चीन-फिलिपिन्स-देशयोः मध्ये द्वन्द्वाः सन्ति चेदपि ते भविष्यन्ति इति चीन-आसियान-रूपरेखायाः अन्तः समाधानं कृतम् । परन्तु अधिकाधिकं कठिनं वृत्तिम् आदाय फिलिपिन्स्-देशस्य पृष्ठतः अमेरिका-देशः अस्ति ।

"पृष्ठतः अमेरिकादेशः आसियानस्य स्थितिं प्रति बलं ददाति। तथापि तथाकथिते 'इण्डो-पैसिफिक'-सङ्घटनस्य, 'ओकुस्'-संस्थायाः स्थापनायां, अमेरिका-जापान-भारतयोः चतुःपक्षीय-सुरक्षा-संवादस्य विषये तस्य संलग्नता।" , तथा आस्ट्रेलिया इत्यादयः अनिवार्यतया आसियानस्य मूलस्थितिं चुनौतीं ददति।" बन्ले यी इत्यस्य वचनेन स्पष्टतया ज्ञायते यत् चीनदेशं नियन्त्रयितुं फिलिपिन्स्-राजनेतृणां कृते अमेरिका-देशस्य हेरफेरस्य विषये फिलिपिन्स्-देशे भिन्नाः स्वराः सन्ति। ते यत् पश्यन्ति तत् अस्ति यत् चीन-देशेन सह सम्मुखीकरणेन न केवलं फिलिपिन्स्-देशः लाभं न प्राप्स्यति, अपितु चीन-देशेन सह सहकार्यं कर्तुं, विकासं कर्तुं, जनानां आजीविकायाः ​​कल्याणस्य च सुधारस्य अधिकान् अवसरान् अपि नष्टं कर्तुं शक्नोति |.

९७०१ क्रमाङ्कस्य जहाजस्य निष्कासनेन सह फिलिपिन्स्-देशस्य नूतननिर्णयस्य समयः अस्ति इति वक्तव्यम् । एतादृशानि विकल्पानि कुर्वन्तु ये भविष्यं वर्षाणां कृते प्रभावितं करिष्यन्ति। आशासे यत् प्रासंगिकनिर्णयशक्तियुक्ताः मञ्चे स्थिताः फिलिपिन्स्-राजनेतारः अस्मिन् समये अपि एतादृशी त्रुटिं न करिष्यन्ति!

चीनस्य विषये तु यदि फिलिपिन्सदेशः अन्यां त्रुटिं करोति तर्हि चीनदेशस्य तस्य निवारणस्य बहवः उपायाः सन्ति, चीनस्य स्वस्य विकासस्य सामान्यदिशां परिवर्तयितुं न शक्नोति। फिलिपिन्स्-देशस्य कृते स्थितिः सर्वथा भिन्ना अस्ति ।