समाचारं

सिङ्गापुरविमानसेवा : सहिष्णुता नास्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं सिङ्गापुरविमानसेवाया: विमानयानं यात्रिकस्य चालकदलस्य प्रति अशिष्टव्यवहारस्य कारणेन पश्चात् गत्वा विलम्बं कर्तुं बाध्यम् अभवत् ।
१४ सितम्बर् दिनाङ्के हाङ्गकाङ्गविमानस्थानकप्राधिकरणस्य कर्मचारिभिः नन्दु-सञ्चारकर्तृभ्यः पुष्टिः कृता यत् मूलतः १० सितम्बर् दिनाङ्के हाङ्गकाङ्गतः २०:२५ वादने उड्डीयमानं सिङ्गापुरं प्रति गन्तुं च निर्धारितं सिङ्गापुरविमानसेवायाः विमानं sq897 २३:३९ वादनपर्यन्तं विलम्बितम् सिङ्गापुरविमानसेवायाः कथनमस्ति यत् अस्याः घटनायाः कारणेन यात्रिकाणां कृते क्षमायाचना कृता अस्ति तथा च सिङ्गापुरविमानसेवाकर्मचारिभिः सुरक्षितं आदरपूर्णं च कार्यवातावरणं भोक्तुं शक्यते, दुर्व्यवहारव्यवहारः न सहते इति च बोधयति।
समाचारानुसारं १० सितम्बर् दिनाङ्के sq893 इति विमानस्य तकनीकीसमस्यानां कारणात् केचन यात्रिकाः sq897 इत्यत्र स्थानान्तरिताः, येन sq897 इत्यस्य विमानस्य प्रस्थानसमयः २०:२५ तः २१:४० वादनपर्यन्तं स्थगितः
यदा विमानं विमानस्थानके टैक्सीयानं कृत्वा उड्डयनस्य सज्जतां कुर्वन् आसीत् तदा एकः यात्री विमानसेविका सहसा मद्यपानं कर्तुं पृष्टवान् विमानसेविका विमानसेविका विमानसेविकस्य आग्रहं नकारितवान् ततः निर्णयानन्तरं कप्तानः चालकदलश्च विमानस्थानकस्य गोपुरं सूचयितुं, टैक्सीमार्गे टार्माक् प्रति पुनः गत्वा, पुलिसं साहाय्यार्थं घटनास्थले आगन्तुं प्रार्थयितुं च निश्चयं कृतवान्
१४ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-विमानस्थानक-प्राधिकरणस्य कर्मचारिणः नन्दु-सञ्चारकर्तृभ्यः अवदन् यत् sq897 इति विमानस्य मूलतः १० दिनाङ्के २०:२५ वादने उड्डयनं निर्धारितम् आसीत्, परन्तु २३:३९ वादने विलम्बः अभवत्
नण्डुनगरस्य एकः संवाददाता "एयर ट्रैवल ज़ोन्गेङ्ग्" एप् इत्यस्य विषये पृष्टवान् तदा ज्ञातवान् यत् sq897 इति विमानं वस्तुतः १० दिनाङ्के हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकात् २३:३९ वादने उड्डीयत इति विमानं प्रायः २ घण्टा ११ मिनिट् विलम्बितम् अभवत्, ततः सिङ्गापुर-चाङ्गी-नगरं प्राप्तम् वायुपत्तनं।
"एयर ट्रैवल ज़ोन्गेङ्ग्" इत्यस्य सूचनानुसारं मूलतः १० दिनाङ्के हाङ्गकाङ्ग-अन्तर्राष्ट्रीयविमानस्थानकात् १५:४० वादने विमानस्य उड्डयनं निर्धारितम् आसीत्, तस्य वास्तविकप्रस्थानस्य आगमनस्य च समयः २१ आसीत् :४८ तथा ०:४५ क्रमशः विमानयानं प्रायः ५ घण्टा १० निमेषेभ्यः विलम्बेन आगतं ।
सिङ्गापुरविमानसेवाया: अस्याः घटनायाः कारणेन यात्रिकाणां कृते क्षमायाचना कृता इति उक्तं तथा च सिङ्गापुरविमानसेवाकर्मचारिणः सुरक्षितं सम्माननीयं कार्यवातावरणं भोक्तुं शक्नुवन्ति इति च बोधयति सिङ्गापुरविमानसेवा एतादृशं दुर्व्यवहारं न सहते।
स्रोतः |.दक्षिण महानगर दैनिक, एन विडियो
प्रतिवेदन/प्रतिक्रिया