समाचारं

चीनदेशे विद्युत्वाहनानां यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य विषये वाङ्ग वेण्टाओ इटलीदेशस्य उपप्रधानमन्त्रीणा सह मिलितवान्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ सितम्बर् दिनाङ्के वाणिज्यमन्त्री वाङ्ग वेण्टाओ इटलीदेशस्य उपप्रधानमन्त्री, विदेशकार्याणां अन्तर्राष्ट्रीयसहकार्यस्य च मन्त्री ताजानी इत्यनेन सह रोमनगरे मिलितवान् । चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य विषये गहनतया निष्कपटतया च विचाराणां आदानप्रदानं कृत्वा लघुमध्यम-उद्यमैः सह सहकार्यं कृत्वा पक्षद्वयं केन्द्रितम् आसीत् इटलीदेशे चीनदेशस्य राजदूतः जिया गाइडः सभायां भागं गृहीतवान्।
वाङ्ग वेण्टाओ इत्यनेन दर्शितं यत् चीनस्य विद्युत्वाहनानां विरुद्धं यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणं वर्तमानकाले चीन-यूरोपीयसङ्घस्य आर्थिकव्यापारसहकार्यं प्रभावितं कुर्वन् प्रमुखः विषयः अस्ति। वयं खेदं अनुभवामः यत् यूरोपीय-आयोगेन चीन-देशेन प्रस्तावितां संकुल-योजनां त्वरया शीघ्रं च पूर्णतया अङ्गीकृतवती, परामर्शद्वारा विषयस्य सम्यक् समाधानार्थं राजनैतिक-इच्छा अपि न दर्शिता |. एषः प्रकरणः चीन-यूरोप-चीनयोः व्यापार-निवेश-सहकार्यं प्रभावितं करोति, यूरोपीय-विपण्यस्य विकासे चीनीय-उद्यमानां विश्वासं च भृशं क्षतिं करोति आशास्ति यत् यूरोपीय-आयोगः सर्वेषां पक्षानाम् आह्वानस्य प्रतिक्रियां करिष्यति तथा च चीन-यूरोपीय-नेतृभिः प्राप्तस्य सहमति-आधारित-संवाद-परामर्श-द्वारा चीन-यूरोपीय-सङ्घस्य आर्थिक-व्यापार-अन्तराणां सम्यक् समाधानं करिष्यति |.
ताजानी इत्यनेन उक्तं यत् अद्यैव मया यूरोपीय-आयोगस्य कार्यकारी-उपाध्यक्षेण डोम्ब्रोव्स्की-इत्यनेन सह दूरभाषः कृतः, यूरोपीय-आयोगेन चीन-यूरोपीय-सङ्घस्य आर्थिक-व्यापार-सहकार्ययोः हस्तक्षेपं परिहरितुं विश्वव्यापारसंस्थायाः नियमानाम्, यूरोपीय-सङ्घस्य प्रासंगिक-यूरोपीयसङ्घस्य कानून-विधानानाञ्च सख्यं अनुरूपं एतत् प्रकरणं निबद्धुं पृष्टम् |. इटली-सर्वकारः आशास्ति यत् यूरोपीय-सङ्घः चीन-देशः च संवाद-परामर्श-द्वारा समाधानं प्राप्तुं शक्नुवन्ति, इटली-देशे निवेशं कर्तुं चीनीयकार-कम्पनीनां स्वागतं च करोति
उभयपक्षेण द्विपक्षीय-आर्थिक-व्यापार-सम्बन्धानां विषये सकारात्मकं भाषितम्, द्वयोः देशयोः नेतारैः अद्यतने आर्थिक-व्यापार-सहमतिः संयुक्तरूपेण कार्यान्वितुं च सहमतिः अभवत्
प्रतिवेदन/प्रतिक्रिया