समाचारं

लेबनान-इजरायल-सङ्घर्षः निरन्तरं वर्तते, इजरायल्-देशे आन्तरिक-विभाजनस्य कारणेन इजरायल-सैन्यं लेबनान-देशस्य दिशि दुविधायां वर्तते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना लेबनान-इजरायल-अस्थायी-सीमा-सङ्घर्षः निरन्तरं वर्तते, उत्तर-इजरायल-देशे लेबनान-हिजबुल-सङ्घस्य निरन्तरं आक्रमणानां कारणेन दशसहस्राणि इजरायल-देशिनः स्वगृहात् पलायितुं बाध्यन्ते
इजरायलस्य रक्षामन्त्री गलान्टे अद्यैव उक्तवान् यत् यदि सम्झौता न भवितुं शक्यते तर्हि उत्तरे "सुरक्षा" पुनः स्थापयितुं इजरायलसेना लेबनानदेशे हिजबुलविरुद्धं पूर्णरूपेण युद्धं करिष्यति।
इजरायलस्य मीडिया भविष्यवाणीं करोति यत् प्रधानमन्त्री नेतन्याहू इजरायलस्य उत्तरसीमाक्षेत्रेषु निवासिनः पुनरागमनं औपचारिकयुद्धलक्ष्यरूपेण सूचीबद्धं करिष्यति।
प्रतिवेदने नेतन्याहू इत्यस्य उद्धृत्य अपि उक्तं यत् लेबनानदेशे "पूर्णयुद्धम्" इजरायलसेनायाः गाजापट्टे हमास-सङ्घस्य उपरि सैन्यदबावस्य क्षमतां दुर्बलं न करिष्यति।
इजरायलस्य जेरुसलेम पोस्ट् इत्यस्य प्रतिवेदनस्य स्क्रीनशॉट्
निङ्ग्क्सिया विश्वविद्यालये चीन-अरब-अध्ययन-संस्थायाः कार्यकारीनिदेशकः निउ-झिन्चुन्चीनस्य केन्द्रीयरेडियो-दूरदर्शनस्थानकस्य वैश्विकसूचनाप्रसारणस्थानकस्य संवाददात्रेण सह साक्षात्कारे सः विश्लेषितवान् यत् नेतन्याहू “उत्तरनिवासिनः स्वगृहेषु पुनरागमनं” “युद्धलक्ष्यं” इति निर्धारयितुम् इच्छति यतोहि इजरायल् लेबनानदेशस्य हिजबुल-आन्दोलनं नियन्त्रयितुं न शक्नोति विद्यमानसाधनद्वारा लेबनानदेशः अस्थायीसीमाक्षेत्रेषु क्रियाकलापाः।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कात् आरभ्य उत्तर-इजरायल-देशात् प्रायः एकलक्षं जनाः निष्कासिताः सन्ति । लेबनानदेशे हिज्बुल-इजरायलयोः युद्धस्य कारणात् एते एकलक्षजनाः किमर्थं पुनः गन्तुं न शक्नुवन्ति?
इजरायलस्य स्थितिः अस्ति यत् लेबनान-इजरायल-सीमायाः २९ किलोमीटर् दूरे लेबनान-देशस्य लितानी-नद्याः उत्तरदिशि लेबनान-देशस्य हिजबुल-सङ्घटनं उत्तरदिशि प्रेषितव्यम् इति प्रकारेण उत्तर-इजरायल-देशस्य सुरक्षा-धमकी बहु न्यूनीकरिष्यते |.
इजरायल्-देशः लेबनान-देशे हिज्बुल-सङ्घस्य विरुद्धं सैन्य-धमकीभिः पुनः प्रेषयितुं आशां कुर्वन् अन्तिमेषु मासेषु सैन्य-प्रहारं तीव्रं कुर्वन् अस्ति, परन्तु तस्य परिणामः उत्तमः न अभवत् अतः अद्यतनकाले इजरायल्-देशः "सर्व-युद्धस्य" आश्रयं ग्रहीतुं धमकी ददाति ।
कतारस्य अलजजीरा-रिपोर्टस्य स्क्रीनशॉट्
परन्तु इजरायल-सर्वकारस्य अन्तः नेतन्याहू-महोदयस्य विचाराः विरोधस्य सामनां कुर्वन्ति ।
इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन उक्तं यत् यद्यपि इजरायलसेना लेबनानदेशे हिजबुलविरुद्धं युद्धं कर्तुं सज्जा अस्ति तथापि एतेन गाजापट्टिकायां इजरायलसैनिकानाम् संख्या न्यूनीभवति, येन निरुद्धानां उद्धारस्य सम्भावनायाः हानिः भवितुम् अर्हति।
निउ झिन्चुन् इत्यनेन अग्रे विश्लेषणं कृतं यत् इजरायलस्य अन्तः विपक्षस्य स्वराः प्रतिनिधित्वं कुर्वन्ति, यत् अपि महत्त्वपूर्णं कारणं यत् इजरायल् लेबनानदेशे हिजबुलविरुद्धं "पूर्णयुद्धं" कर्तुं स्वस्य मनः निर्मातुं असमर्थः अभवत्।
प्रथमं, यदि गाजा-देशे द्वन्द्वः न समाप्तः, यदि इजरायल्-देशः लेबनान-देशे हिज्बुल-सङ्घस्य सह युद्धं आरभ्य उत्तरदिशि स्वस्य मुख्यसैनिकाः नियोजयति तर्हि गाजा-देशस्य युद्धं वर्तमान-युद्धविराम-वार्तालापं च प्रभावितं कर्तुं शक्नोति
द्वितीयं, यदि इजरायल-लेबनान-देशयोः मध्ये "सर्व-युद्धम्" उद्भवति तर्हि इजरायल्-देशः महतीं क्षतिं प्राप्स्यति, इजरायल्-देशः च एतत् मूल्यं वहितुं न इच्छति ।
तृतीयम्, इजरायलसेना दक्षिणलेबनानदेशे पूर्णतया प्रविशति चेदपि लेबनानदेशे हिजबुल-सङ्घस्य पूर्णतया उन्मूलनं कर्तुं असम्भवम्। अतः युद्धं कियत् महत्त्वपूर्णम् अस्ति ? अतः अद्यपर्यन्तं इजरायल्-देशे अस्मिन् विषये महत् विरोधाभासाः, भेदाः च सन्ति ।
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
रिपोर्टर丨झांग हान चेन मेंग
सम्पादक丨लिन वेइयोउजिया
हस्ताक्षर समीक्षा丨लिउ पेङ्ग तथा लियू यियाओ
प्रतिवेदन/प्रतिक्रिया