समाचारं

जर्मनीदेशस्य एतेन समीपस्थदेशाः क्रुद्धाः अभवन्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१६ दिनाङ्के रायटर्-पत्रिकायाः ​​समाचारानुसारं जर्मनी-देशस्य आन्तरिकमन्त्रालयेन उक्तं यत् अवैध-आप्रवासस्य सीमापार-अपराधस्य च निवारणाय जर्मनी-देशः सोमवासरे स्वस्य पश्चिम-उत्तर-सीमासु अस्थायी-नियन्त्रणं, यादृच्छिक-निरीक्षणं च पुनः कार्यान्वयिष्यति |. समीक्षकाणां मतं यत् एतत् कदमः शेन्गेन्-क्षेत्रस्य आवागमनस्वतन्त्रतायाः नियमानाम् उल्लङ्घनं करोति, यूरोपीय-एकतायाः कृते खतरान् जनयिष्यति ।
जर्मनीदेशः गतवर्षात् पोलैण्ड्, चेकगणराज्य, आस्ट्रिया, स्विट्ज़र्ल्याण्ड्, फ्रांस् च देशैः सह सीमापारनियन्त्रणं कठिनं कृतवान् इति कथ्यते, अधुना लक्जम्बर्ग्, बेल्जियम, नेदरलैण्ड्, डेन्मार्कदेशैः सह सीमापारेषु नियन्त्रणं षड्मासान् यावत् विस्तारयिष्यति , परन्तु जर्मनीदेशस्य आन्तरिकमन्त्रालयेन उक्तम् यत् कालः विस्तारितः भवेत्। रायटर्-पत्रिकायाः ​​अनुसारं यूरोपीयसङ्घस्य अन्तः स्वतन्त्रगतिविषये एतत् अपरं विघ्नं जनयति ।
सीमापरीक्षायाः आदेशं दत्तवती जर्मनीदेशस्य आन्तरिकमन्त्री नैन्सी फेजर् इत्यनेन उक्तं यत् इस्लामिक-उग्रवादी-आतङ्कवादस्य गम्भीर-धमकी, सीमापार-अपराधस्य च गम्भीर-धमकी-निवारणाय एतत् कदमः कृतः।
गतमासे जर्मनीदेशस्य सोलिङ्गेन्-नगरे सीरियादेशस्य शरणार्थीनां उपरि छूरेण आक्रमणं जातम्, यस्मिन् त्रयः जनाः मृताः । अतिवादीसङ्गठनः "इस्लामिक स्टेट्" इत्यस्य सदस्याः एव अस्य घटनायाः उत्तरदायी इति दावान् अकरोत् । अस्मिन् वर्षे जूनमासे अफगानिस्तान-प्रवासीभिः कथितेन छूरेण आक्रमणेन एकः पुलिस-अधिकारी मृतः, अन्ये चत्वारः घातिताः च अभवन् ।
परन्तु जर्मनीदेशस्य एतेषां उपायानां कारणात् समीपस्थेषु देशेषु असन्तुष्टिः उत्पन्ना अस्ति । एतेषां देशानाम् आशङ्का अस्ति यत् तेषां अधिकान् शरणार्थिनः स्वीकुर्वन्तु, व्यापारः अपि प्रभावितः भविष्यति। आस्ट्रियादेशस्य कुलपतिः कार्ल नेहैमरः चेतवति यत् यदि जर्मनीदेशः एतत् पदं स्वीकृत्य अधिकान् प्रवासिनः पुनः द्वयोः देशयोः सीमां प्रति प्रेषयति तर्हि आस्ट्रियादेशः प्रतिकारं कृत्वा पूर्वबाल्कनदेशं प्रति अधिकान् जनान् प्रेषयिष्यति। पोलिश-प्रधानमन्त्री टस्कः अपि अन्यैः प्रभावितैः देशैः सह शीघ्रमेव तत्कालं परामर्शं कर्तुं आह्वयति स्म ।
एसोसिएटेड् प्रेस इत्यस्य अनुसारं यूरोपीयसङ्घस्य नियमानुसारं सदस्यराज्यानि अस्थायीरूपेण यूरोपीयसङ्घस्य तथाकथितेषु आन्तरिकसीमासु नियन्त्रणं पुनः आरभुं शक्नुवन्ति, यदा आन्तरिकसुरक्षाधमकी इत्यादि गम्भीरधमकी भवति परन्तु यूरोपीयसङ्घः अपि अवदत् यत् असाधारणपरिस्थितौ सीमानियन्त्रणस्य उपयोगः अन्तिमविकल्परूपेण करणीयः, समयसीमितं च भवितुमर्हति।#百家快播#
मु मु
प्रतिवेदन/प्रतिक्रिया