समाचारं

ट्रम्पः - "अहं टेलर स्विफ्ट् इत्यस्य द्वेषं करोमि!"

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​१५ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकी-रिपब्लिकन-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः १५ दिनाङ्के सङ्गीतराज्ञ्याः टेलर-स्विफ्ट्-इत्यस्याः उपरि आक्रमणं कृतवान् यत् सः तां "द्वेष्टि" इति
टेलर स्विफ्ट् इत्यनेन अधुना एव कतिपयदिनानि पूर्वं घोषितं यत् सा डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य मतदानं करिष्यति इति।समाचारानुसारं ट्रम्पः सामाजिकमञ्चे "रियल सोशल" इत्यत्र सर्वेषु बृहत् अक्षरेषु लिखितवान् यत् "अहं टेलर स्विफ्ट् इत्यस्य द्वेषं करोमि!"
स्थानीयसमये १० सितम्बर्-दिनाङ्के सायं फिलाडेल्फियानगरे हैरिस्-ट्रम्पयोः मध्ये दूरदर्शन-विमर्शस्य अनन्तरं टेलर-स्विफ्ट्-इत्यनेन स्वस्य २८३ मिलियन-प्रशंसकान् अवदत् यत् २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने हैरिस्-इत्यस्मै मतदानं करिष्यति इति
स्वस्य वक्तव्यस्य अन्ते स्विफ्ट् इत्यनेन "निःसन्ततिबिडालमहिला" इति अपि दावितं, रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारस्य वैन्स् इत्यस्य विवादास्पदटिप्पण्याः प्रतिक्रियारूपेण इव स्वस्य बिडालस्य सह स्वस्य फोटो अपि अन्तर्भूतम्
ट्रम्पस्य उपनिदेशकः रिपब्लिकनपक्षस्य उपराष्ट्रपतिपदस्य उम्मीदवारः च वैन्सः २०२१ तमे वर्षे "सन्ततिहीनबिडालमहिलानां" विषये टिप्पणीं कृतवान् यत् अमेरिकादेशे वस्तुतः डेमोक्रेटिकपक्षः, निगमस्य कुलीनवर्गः, "बलाहीनबिडालमहिलानां" समूहः च शासितः अस्ति तथा च "ते मम विषये आकृष्टाः सन्ति" इति मम जीवनस्य विषये मया कृतानां विकल्पानां विषये च दुःखं अनुभवामि, अस्मिन् देशे अन्येषां जनानां अपि दुःखं कर्तुम् इच्छामि” इति । अद्यतनकाले एतत् वचनं "पुनरावलोकनं" कृत्वा अमेरिकादेशे विवादं जनयति ।
टेलर स्विफ्ट् इत्यनेन स्थानीयसमये १० सितम्बर् दिनाङ्के हैरिस् इन्स्टाग्राम स्क्रीनशॉट् इत्यस्य समर्थनस्य घोषणा कृता
रायटर्-पत्रिकायाः ​​अपि उल्लेखः अस्ति यत् ट्रम्पः स्विफ्ट् च वर्षाणां यावत् परस्परं आक्रमणं कुर्वतः सन्ति । २०१८ तमे वर्षे अमेरिकी-मध्यकालीननिर्वाचनस्य पूर्वमेव स्विफ्ट्-महोदयेन डेमोक्रेटिक-पक्षस्य उम्मीदवारस्य समर्थनस्य घोषणायाः अनन्तरं व्हाइट हाउस्-मध्ये एकस्य संवाददातुः प्रश्नस्य उत्तरे ट्रम्पः अवदत् यत् - "अधुना टेलरस्य गीतानि २५% न्यूनानि मम रोचन्ते" इति
स्रोतः - observer.com, सन्दर्भवार्ता
सम्पादकः : zheng zhehao jiang bo zhongwei समीक्षां कृतवान्
प्रतिवेदन/प्रतिक्रिया