समाचारं

कजाकिस्तानस्य राष्ट्रपतिः युक्रेन-संकटस्य विषये वदति : चीन-ब्राजील्-देशयोः प्रस्तावितायाः शान्ति-उपक्रमस्य समर्थनं कर्तव्यम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, आस्ताना, १६ सितम्बर् (रिपोर्टरः शान् लू) कजाकिस्तानस्य राष्ट्रपतिः टोकायेवः आस्तानानगरे आगन्तुकेन जर्मन-कुलाधिपतिना श्कोल्ज् इत्यनेन सह १६ तमे स्थानीयसमये वार्तायां उक्तवान् यत् रूस-युक्रेनयोः मध्ये द्वन्द्वः अद्यापि द्वयोः देशयोः मध्ये शान्तिस्य अवसराः सन्ति, तथा च... चीन-ब्राजील्-देशयोः प्रस्ताविताः शान्ति-उपक्रमाः समर्थनस्य अर्हन्ति ।
कजाकिस्तानस्य राष्ट्रपतिभवनस्य जालपुटस्य अनुसारं टोकायेवः एकस्मिन् दिने श्कोल्ज् इत्यनेन सह बृहत्-परिमाणेन लघु-परिमाणेन च वार्ताम् अकरोत्, यत्र कजाकिस्तान-देशेन सह सम्बन्धः, विभिन्नक्षेत्रेषु परस्परं लाभप्रद-सहकार्यं, साधारणहितस्य अन्तर्राष्ट्रीय-क्षेत्रीय-विषयेषु च चर्चा अभवत् समागमे श्कोल्ज् इत्यस्य अनुरोधेन टोकायेवः युक्रेनदेशस्य वर्तमानस्थितेः विषये स्वमतानि प्रकटितवान् ।
टोकायेवः अवदत् यत् यदि युक्रेन-संकटः अधिकं वर्धते तर्हि सर्वेषां मानवजातेः विशेषतः अस्मिन् संकटे प्रत्यक्षतया सम्बद्धानां सर्वेषां देशानाम् अपूरणीयानि परिणामानि आनयिष्यति।
सः मन्यते यत् रूस-युक्रेन-देशयोः मध्ये शान्तिस्य अवसरः अद्यापि वर्तते अस्मिन् क्षणे विभिन्नैः देशैः प्रस्तावितानां शान्ति-उपक्रमानाम् विषये गम्भीरतापूर्वकं विचारः करणीयः, प्रादेशिक-विषयेषु चर्चां कर्तुं पूर्वं वैर-भावं स्थगयितुं निर्णयः करणीयः |. चीन-ब्राजील्-देशयोः प्रस्ताविता शान्ति-उपक्रमः समर्थनम् अर्हति इति टोकायेवः अवदत् ।
अस्मिन् वर्षे मे-मासस्य २३ दिनाङ्के चीन-ब्राजील्-देशयोः संयुक्तरूपेण युक्रेन-संकटस्य राजनैतिकनिराकरणस्य विषये "षड्बिन्दु-सहमतिः" जारीकृता, यतः "युक्रेन-संकटस्य समाधानार्थं संवादः वार्ता च एकमात्रः सम्भवः उपायः" इति सहमतिः स्थितिं न्यूनीकर्तुं "त्रिसिद्धान्तानां" पालनस्य आवश्यकतां बोधयति स्म, अर्थात् युद्धक्षेत्रे कोऽपि प्रसारः न भवति, युद्धस्य व्याप्तिः न भवति, सर्वैः पक्षैः युद्धं न भवति इति आह्वयति स्म संवादं वार्तालापं च कुर्वन्ति, मानवीयसहायतां वर्धयन्ति, परमाणुशस्त्राणां प्रयोगस्य विरोधं कुर्वन्ति, परमाणुविद्युत्संस्थानेषु आक्रमणानां विरोधं कुर्वन्ति, विश्वस्य वैश्विकशान्तिं स्थिरतां च रक्षन्ति औद्योगिकशृङ्खला, आपूर्तिशृङ्खला च स्थिराः सन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया