समाचारं

टिप्पणी |.देशद्वयस्य सम्बन्धः स्थिरः सुधरितः च, सप्तवर्षेभ्यः परं पुनः आस्ट्रेलियादेशस्य कोषाध्यक्षः चीनदेशं गतः।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑस्ट्रेलियादेशस्य कोषाध्यक्षः चाल्मर्सः
आस्ट्रेलियादेशस्य कोषाध्यक्षः चाल्मर्स् चीनदेशं गन्तुं प्रवृत्तः अस्ति, यत् सूचयति यत् चीनदेशः आस्ट्रेलिया च नित्यं उच्चस्तरीयपरस्परक्रियाद्वारा स्वद्विपक्षीयसम्बन्धेषु जीवनशक्तिं प्रविष्टुं परिश्रमं कुर्वतः सन्ति। वर्षेषु चीन-ऑस्ट्रेलिया-सम्बन्धेषु तनावः निरन्तरं भवति तथा च चाल्मर्सस्य यात्रायाः द्विपक्षीयसम्बन्धाः स्थिराः भविष्यन्ति, द्विपक्षीयसम्बन्धानां स्वस्थविकासः च प्रवर्तते। तस्य प्रतिक्रियारूपेण बहिः जगत् तस्य चीनयात्रायाः परिभाषां "रणनीतिक-आर्थिक-संवादः" इति कृतवती ।
रविवासरे आस्ट्रेलिया-प्रसारणनिगमस्य साक्षात्कारे चाल्मर्स् इत्यनेन उक्तं यत् सः सितम्बरमासस्य अन्ते चीनदेशं गमिष्यति तथा च वार्तायां चीनस्य आस्ट्रेलियादेशस्य लॉबस्टरानाम् आयातप्रतिबन्धः, आस्ट्रेलियादेशस्य महत्त्वपूर्णखनिजपदार्थादिक्षेत्रेषु विदेशीयनिवेशनियमाः च समाविष्टाः भविष्यन्ति।
सप्तवर्षेभ्यः अनन्तरं आस्ट्रेलियादेशस्य कोषमन्त्री पुनः चीनदेशं गतः, येन आस्ट्रेलियादेशस्य प्रधानमन्त्री अल्बानीजः कार्यभारं स्वीकृत्य चीन-ऑस्ट्रेलिया-देशयोः मध्ये उच्चस्तरीय-आदान-प्रदानस्य सकारात्मकं प्रवृत्तिः दर्शिता। यावत् पक्षद्वयं परस्परं सम्मानं, अवगच्छति च तावत् ते मिलित्वा आर्थिकव्यापारविकासं प्रवर्तयितुं देशयोः स्वजनयोः च लाभाय कार्यं कर्तुं शक्नुवन्ति
चीन-ऑस्ट्रेलिया-देशयोः सर्वदा परस्परं लाभप्रदः आर्थिक-व्यापार-सम्बन्धः निर्मितः अस्ति तथापि अमेरिकी-सर्वकारस्य प्रभावेण पूर्व-ऑस्ट्रेलिया-सर्वकारेण चीन-देशे किञ्चित् अनावश्यकं दबावः कृतः
२०२२ तमे वर्षे अल्बानीज-देशस्य कार्यभारं स्वीकृत्य आस्ट्रेलिया-देशेन चीन-देशस्य प्रति पूर्वसर्वकारस्य वैरभावनीतिः परिवर्तिता, सक्रियरूपेण तनावाः न्यूनीकृताः, मैत्रीपूर्णाः सम्बन्धाः च स्थापिताः तस्य प्रतिक्रियारूपेण चीनदेशेन आस्ट्रेलियादेशे आयातप्रतिबन्धानां श्रृङ्खला उत्थापिता, प्रभावीरूपेण द्विपक्षीय आर्थिकव्यापारसहकार्यं पुनः मार्गं प्रति धकेलति।
अस्मिन् वर्षे प्रथमार्धे आस्ट्रेलियादेशस्य अङ्गारनिर्यासः प्रबलतया पुनः उत्थितः अभवत् चीनस्य कुलकोयलायातस्य बृहत् भागः आस्ट्रेलियादेशात् अङ्गारः अस्ति । बिगमिन्ट् इत्यनेन प्रकाशिता शिपिङ्गसूचना दर्शयति यत् चीनदेशं प्रति आस्ट्रेलियादेशस्य कोकिंग् कोयलानिर्यातः २०२३ तमस्य वर्षस्य प्रथमार्धे २१६ लक्षटनतः अस्मिन् वर्षे प्रथमार्धे ६५६ लक्षटनं यावत् उच्छ्रितः।
आस्ट्रेलियादेशस्य प्रमुखाः मद्यनिर्माणकेन्द्राणि चीनविपण्ये स्वस्य प्रबलस्थानं पुनः प्राप्तुं आशां कुर्वन्ति यतः द्वयोः देशयोः आस्ट्रेलियादेशस्य मद्यस्य आयातनिर्यातविषये सहमतिः अभवत्। आस्ट्रेलियादेशेन प्रकाशितस्य आँकडानुसारं शुल्कस्य उत्थापनस्य एकमासस्य अनन्तरं चीनदेशं प्रति आस्ट्रेलियादेशस्य मद्यनिर्यातस्य कुलमूल्यं ८६ मिलियन अमेरिकीडॉलर् अतिक्रान्तम् ।
अस्मिन् वर्षे जूनमासे आस्ट्रेलिया-देशस्य भ्रमणकाले प्रधानमन्त्री ली किआङ्ग् इत्यनेन घोषितं यत् आस्ट्रेलिया-देशः एकपक्षीय-वीजा-मुक्त-देशानां व्याप्ते समाविष्टः भविष्यति, येन चीन-देशं प्रति आस्ट्रेलिया-देशस्य पर्यटनस्य उल्लासः आरब्धः द्वयोः देशयोः सम्बन्धानां स्वस्थविकासः द्वयोः जनानां मध्ये परस्परं अवगमनं अधिकं वर्धयिष्यति ।
२००९ तमे वर्षात् चीनदेशः १५ वर्षाणि यावत् क्रमशः आस्ट्रेलियादेशस्य बृहत्तमः व्यापारिकः भागीदारः, निर्यातविपण्यं, आयातस्य स्रोतः च अभवत् । २०२३ तमे वर्षे चीन-ऑस्ट्रेलिया-देशयोः मध्ये मालस्य द्विपक्षीयव्यापारस्य परिमाणं पूर्ववर्षस्य अपेक्षया ४.१% वर्धते, चीनदेशे आस्ट्रेलियादेशस्य निवेशः पूर्ववर्षस्य अपेक्षया ११.७% वर्धते
उत्तम-आर्थिक-व्यापार-सम्बन्धेन द्वयोः देशयोः मध्ये प्रौद्योगिक्याः उत्तम-प्रथानां च आदान-प्रदानं अपि प्रवर्धितम्, अनुसन्धान-विकास-, नवीकरणीय-ऊर्जा-आदि-उच्च-प्रौद्योगिकी-क्षेत्रेषु च विजय-विजय-सहकार्यं प्राप्तम्
महत्त्वपूर्णं यत् आव्हानानां निवारणाय मिलित्वा कार्यं कुर्वन्तौ देशौ भविष्यस्य स्थायिवृद्धेः सहकार्यस्य च समर्थनं प्रदातुं विजय-विजय-आर्थिक-व्यापार-साझेदारीम् निर्वाहयति |.
यावत् यावत् आस्ट्रेलिया-सर्वकारः चीनस्य मूलहितस्य आदरं करोति, परस्परं समानरूपेण व्यवहारं करोति, चीनं खतरारूपेण न मन्यते, अमेरिका-देशस्य विध्वंस-प्रयासात् च दूरं गच्छति तावत् भविष्ये सकारात्मक-व्यावहारिक-चीन-ऑस्ट्रेलिया-सहकार्यस्य सम्भावनाः भविष्यन्ति | उज्ज्वलतरः भवतु। चीन-ऑस्ट्रेलिया-देशयोः अर्थव्यवस्थाः परस्परं निर्भराः सन्ति, एशिया-प्रशांतक्षेत्रे शान्तिं, स्थिरतां, समृद्धिं च प्रवर्तयितुं द्वयोः देशयोः आर्थिकव्यापारसहकार्यं अपि महत्त्वपूर्णं कारकं भविष्यति
अयं लेखः ११ सितम्बर् दिनाङ्के चीनदैनिकसम्पादकीयात् संकलितः अस्ति
मूलशीर्षकम् : बैरोमेट्रिक-भ्रमणं सम्बन्ध-शिथिलीकरणस्य दबावं सूचयति
produced by: चीन दैनिक सम्पादकीय कक्ष चीन दैनिक चीनी वेबसाइट
संकलक: काओ जिंग सम्पादक: ली हैपेंग
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया