समाचारं

२०२४ सेवाव्यापारमेला|जापानमण्डपस्य परिमाणं अभिलेखात्मकं उच्चतमं भवति, ओसाकाविश्वप्रदर्शनस्य शुभंकरं च प्रथमवारं बीजिंगनगरे दृश्यते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस डेली (रिपोर्टरः गुआन् ज़िचेन् तथा निउ किङ्ग्यन्) १६ सितम्बर दिनाङ्के २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेलायां बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​एकः संवाददाता दृष्टवान् यत् जापान-मण्डपे बहवः आगन्तुकाः एकत्रिताः अभवन् अथवा जापान-देशं प्रति यात्रामार्गाणां विषये पृच्छन्ति स्म प्रदर्शितं विशेषतां जापानी-उत्पादं चिनोतु।

जापानबाह्यव्यापारसङ्गठनस्य किङ्ग्डाओप्रतिनिधिकार्यालयस्य उत्तरचीनक्षेत्रस्य विस्तृतक्षेत्रव्यापारप्रबन्धकः अकासावा योहेइ इत्यनेन उक्तं यत् अस्मिन् सिफ्टिस् इत्यत्र जापानीमण्डपस्य परिमाणं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत्र कुलम् ४८ कम्पनयः भागं गृहीतवन्तः (क कुल ६० कम्पनयः स्थानीयसरकाराः च समूहाः सन्ति)। यथा यथा जेट्रो-व्यापारे भागं गृह्णन्ति जापानी-कम्पनीभिः सिफ्टिस्-विषये जागरूकता, मूल्याङ्कनं च निरन्तरं वर्धते, तथैव अधिकाधिक-जापानी-वित्तपोषित-कम्पनीभिः अपि नूतनानां विक्रय-मार्गाणां विकासस्य आवश्यकता विकसिता अस्ति

अकासावा योहेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे सेवाव्यापारमेलायां बीजिंगनगरे नवस्थापिताः जापानीयानां कन्वेयरमेखलासुशीशृङ्खलाभण्डाराः सन्ति। तस्मिन् एव काले सांस्कृतिक-उत्पादाः जापान-चीनयोः मध्ये आदान-प्रदानं प्रवर्धयिष्यन्ति इति अत्यन्तं अपेक्षितं भवति तथा च चीनदेशे परिधीय-उत्पादाः अतीव लोकप्रियाः सन्ति, चीनीय-कम्पनीभिः निर्मिताः क्रीडाः अपि जापानदेशे उन्मादं जनयन्ति

तदतिरिक्तं यात्रा अपि तेषु विषयेषु अन्यतमः अस्ति यस्मिन् चीनीयदर्शकाः अधिकं ध्यानं ददति । अकासावा योहेइ इत्यनेन उक्तं यत् चीन-अन्तर्राष्ट्रीय-सेवा-व्यापारमेलायाः उद्घाटनात् आरभ्य जापान-मण्डपे बहवः बूथ्-मध्ये सांस्कृतिक-पर्यटन-प्रचार-बूथः अनेकेषां आगन्तुकानां स्वागतं कृतवान्

न केवलं, अस्मिन् वर्षे सेवाव्यापारमेलायां २०२५ तमस्य वर्षस्य ओसाका-विश्व-प्रदर्शनस्य "मैमाई"-इत्यस्य शुभंकरः प्रथमवारं बीजिंग-नगरे प्रकटितः अभवत् द जापान-मण्डपः परिचयार्थं ओसाका-विश्व-एक्सपो-सम्बद्धाः बूथाः, चेक-इन्-बिन्दवः च स्थापिताः तथा विश्वप्रदर्शनस्य प्रचारं अधिकाधिकं चीनीयदर्शकानां कृते करोति।

चित्रस्य स्रोतः : स्थले एव गृहीतम्

प्रतिवेदन/प्रतिक्रिया