समाचारं

३ मध्ये १ चिनुत! राष्ट्रिय टेबलटेनिसदलस्य नूतनः प्रमुखः कार्यभारं ग्रहीतुं प्रवृत्तः अस्ति, सः त्रयाणां जनानां निरीक्षणं कर्तुं केन्द्रितः अस्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ली क्सुन इत्यस्य पदं त्यक्त्वा तस्य सर्वोत्तमः उत्तराधिकारी कः अस्ति ? सम्प्रति चीनदेशस्य राष्ट्रिय टेबलटेनिस्-क्रीडायां एषः एव उष्णतमः विषयः अस्ति, सर्वे अनुमानं कुर्वन्ति यत् नूतनः राष्ट्रिय-टेबल-टेनिस्-मुख्यप्रशिक्षकः को भविष्यति इति ।

यथा यथा नूतनं ओलम्पिकचक्रं आरभ्यते तथा तथा राष्ट्रिय टेबलटेनिसदलस्य अभूतपूर्वचुनौत्यस्य अवसरानां च सामना भवति प्रशिक्षकदलस्य स्थिरता, सामर्थ्यं च निःसंदेहं दलस्य निरन्तरवैभवं सुनिश्चित्य कुञ्जी अस्ति। अन्तिमेषु वर्षेषु राष्ट्रिय-टेबलटेनिस्-प्रशिक्षणदलस्य अनेके समायोजनानि परिवर्तनानि च अभवन्, यत्र नित्यं कार्मिक-परिवर्तनं भवति, येन न केवलं दलस्य अन्तः ताजाः रक्तः प्रविष्टः, अपितु स्पर्धा, दबावः च आगतवान् मुख्यप्रशिक्षकपदस्य पुनर्स्थापनं न केवलं राष्ट्रिय टेबलटेनिसप्रबन्धनसंरचनायाः सुधारः, अपितु प्रशिक्षकदलस्य क्षमतायाः व्यापकपरीक्षा अपि अस्ति प्रशिक्षकस्य ली क्सुनस्य उत्कृष्टं योगदानं, सः पदं त्यक्तुं प्रवृत्तः इति यथार्थता च अस्य पदस्य प्रतिस्थापनं चर्चायां आनयत्।

राष्ट्रिय टेबलटेनिस् पुरुषदलस्य पूर्वनेता इति नाम्ना वाङ्ग हाओ प्रशिक्षकत्वेन संक्रमणानन्तरं शीघ्रमेव स्वस्य प्रशिक्षणप्रतिभां दर्शितवान् । सः पुरुषदलस्य आन्तरिकस्थित्या परिचितः अस्ति तथा च खिलाडीमनोविज्ञानस्य प्रौद्योगिक्याः च अद्वितीयदृष्टिः अस्ति । परन्तु वाङ्ग हाओ इत्यस्य अद्यापि बृहत्-स्तरीय-कार्यक्रमेषु स्वस्य स्थले एव कमाण्ड-अनुभवं सुधारयितुम् आवश्यकम् अस्ति यत् महत्त्वपूर्णक्षणेषु सैन्य-मनोबलं कथं स्थिरं कर्तव्यम् इति

महिलादलस्य प्रमुखत्वेन मा लिन् महिलादलस्य नेतृत्वं कृत्वा स्वस्य समृद्धप्रशिक्षणानुभवेन, अद्वितीयरणनीतिकसंकल्पनाभिः च उल्लेखनीयपरिणामान् प्राप्तुं कृतवती अस्ति सा क्रीडकानां क्षमताम् उपयुज्य दलस्य युद्धभावनायाः उत्तेजनं कर्तुं कुशलः अस्ति । परन्तु मा लिन् इत्यस्य पुरुषदले तुल्यकालिकरूपेण अल्पः अनुभवः अस्ति यदि सः मुख्यप्रशिक्षकरूपेण कार्यं करोति तर्हि पुरुषाणां महिलानां च दलस्य विकासस्य सन्तुलनं कथं करणीयम् इति तस्य सामना अवश्यं करणीयः।

मिश्रितयुगलदलस्य नेता इति नाम्ना जिओ झान् इत्यस्य व्यावसायिकक्षमता संशयात् परा अस्ति । परन्तु प्रमुखः पुरुष टेबलटेनिसक्रीडकः वाङ्ग चुकिन् इत्यस्य समये तस्य हाले एव ये विघ्नाः अभवन्, तेषु केषुचित् पक्षेषु तस्य दोषाः उजागरिताः । जिओ झान् इत्यस्य राष्ट्रिय टेबलटेनिसस्य व्यापकप्रबन्धनस्य क्षमतां सिद्धयितुं स्वरणनीतिं प्रतिबिम्बयितुं समायोजितुं च आवश्यकता वर्तते। तत्सह, तीव्रस्पर्धायां विशिष्टतां प्राप्तुं सः संकटस्य दृढतरं भावः प्रेरयितुं अर्हति ।

मुख्यप्रशिक्षकस्य न केवलं उत्तमं तकनीकीविश्लेषणकौशलं भवितुमर्हति, अपितु उत्तमं नेतृत्वं रणनीतिकदृष्टिः च भवितुमर्हति। जटिलेषु नित्यं परिवर्तमानेषु च स्पर्धावातावरणेषु शीघ्रं सम्यक् निर्णयं कर्तुं तथा च दलस्य विजयाय नेतुम् क्षमता। द्वितीयं, प्रशिक्षणदलस्य सामञ्जस्यं स्थिरता च राष्ट्रिय टेबलटेनिसदलस्य कृते उत्तमं परिणामं प्राप्तुं महत्त्वपूर्णा गारण्टी अस्ति। अस्य कृते मुख्यप्रशिक्षकस्य उत्तमं पारस्परिकसञ्चारकौशलं, जनान् एकीकृत्य दलस्य जीवनशक्तिं उत्तेजितुं च समर्थः भवितुम् आवश्यकम् अस्ति ।

तदतिरिक्तं विश्वस्य टेबलटेनिसस्य तीव्रविकासस्य सम्मुखे मुख्यप्रशिक्षकस्य अभिनवजागरूकता अनुकूलता च भवितुमर्हति, तथा च तकनीकीरणनीतिषु, प्रशिक्षणविधिषु इत्यादिषु निरन्तरं सफलतां प्राप्तुं राष्ट्रियटेबलटेनिसदलस्य नेतृत्वं कर्तुं समर्थः भवितुमर्हति, तथा च अग्रणीस्थानं निर्वाहयति।

सारांशतः प्रशिक्षकः ली ज़ुआन् इत्यस्य उत्तराधिकारी भवितुं राष्ट्रिय टेबलटेनिसदलस्य नूतनः मुख्यप्रशिक्षकः भवितुम् कः सर्वोत्तमः अभ्यर्थी अस्ति? अहं भीतः अस्मि यत् एषः सरलः विकल्पः नास्ति। अन्ते कोऽपि चयनितः न भवतु, तत् राष्ट्रिय-मेज-टेनिस-क्रीडायाः समग्र-हितस्य समग्र-विचारस्य आधारेण भवेत् । परन्तु यदि व्यापकविचाराः क्रियन्ते तर्हि लेखकस्य मतं यत् मा लिन् इत्यस्य सर्वेषु पक्षेषु लाभाः सन्ति, तस्य स्थाने ली क्सुन इत्यस्य स्थाने अन्यतायाः सम्भावना अधिका अस्ति । आशासे चीनराष्ट्रीय टेबलटेनिसदलः बुद्धिमान् निर्णयं कर्तुं शक्नोति।