समाचारं

यात्रासंस्थायाः "क्वान् होङ्गचान् इत्यस्य गृहनगरस्य एकदिवसीययात्रायाः" अनुशंसा कृता, क्वान् होङ्गचान् च विलम्बेन रात्रौ बालकनीतः उद्घोषितवान्... एतादृशः "चेक-इन्" रेखां लङ्घितवान्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर

क्वान् होङ्गचान् झान्जियाङ्ग-नगरस्य माझाङ्ग-नगरस्य मैहे-ग्रामे स्वस्य गृहनगरं प्रति आगच्छति

बहु ध्यानं आकर्षयन्ति

यतः क्वान् होङ्गचान् स्वगृहनगरं प्रत्यागतवती, तदा

मम गृहस्य पुरतः अहर्निशं जनानां समूहाः समागच्छन्ति

अनेके नेटिजनाः क्वान् होङ्गचान् इत्यस्याः गृहस्य समीपे तस्याः विडियोः निरन्तरं प्रकाशयन्ति

क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः सर्वे समागताः । ०१

क्वान् होङ्गचान् स्वग्रामं प्रत्यागत्य द्वौ दिवसौ यावत् परितः कृत्वा लाइव प्रसारणं कृतवती

१२ सितम्बर् दिनाङ्के क्वान् होङ्गचान् बसयानेन स्वगृहनगरं, माझाङ्ग्-नगरे, झान्जियाङ्ग-नगरं प्रति गता, अन्तिमवारं गृहं प्रत्यागत्य वर्षद्वयं गतम् आसीत् । तत्क्षणमेव तस्य जीवनस्य विषये बहवः अद्यतनाः अन्तर्जालमाध्यमेन प्रादुर्भूताः, तस्य दैनिकं स्थलं सामाजिकमञ्चेभ्यः एव एकत्र कर्तुं शक्यते ।

क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः जनाः दिवारात्रौ एकत्रिताः आसन् । केचन नेटिजनाः गृहे क्वान् होङ्गचान् इत्यस्य क्रियाकलापानाम् विवरणानां छायाचित्रं गृहीतवन्तः, शीर्षके च लिखितवन्तः यत्, "सा गृहे एतावत् आकस्मिकः अस्ति, पादैः द्वारं पिधातुं च एतावत् परिचितम्" इति केचन नेटिजनाः क्वान् होङ्गचान् इत्यस्य गृहस्य द्वितीयतलस्य शुष्कार्थं लम्बमानानां वस्त्राणां छायाचित्रं गृहीत्वा अवदन् यत् "किं एते चान् बाओ इत्यस्य वस्त्राणि सन्ति..." इति।

१२ सेप्टेम्बर्-मासस्य सायंकाले यतः तस्याः गृहस्य पुरतः बहुजनाः समागताः आसन्, तस्मात् क्वान् होङ्गचान् तस्याः परिवारेण सह सर्वान् अभिवादयितुं वेष्टनं गत्वा श्वः पुनः आगन्तुं प्रशंसकान् आह "अधः स्थापयतु, अधः स्थापयतु, अधः स्थापयतु" इति। गच्छतु, श्वः आगच्छतु। गच्छतु, अतीव कोलाहलः अस्ति।" समयः अस्ति। वयं विश्रामं करिष्यामः।”

१३ दिनाङ्के प्रातःकाले गृहस्य द्वारे क्वान् होङ्गचान् इत्यस्य उत्थानस्य प्रतीक्षां कुर्वन्तः जनाः आसन् । नेटिजनैः गृहीतस्य क्वान् होङ्गचनस्य भिडियोमध्ये सा तस्याः पितामहः च, यः अधुना एव उत्थितः आसीत्, सः अद्यापि द्वितीयतलस्य सर्वान् अभिवादयति स्म तथापि जनसमूहः अद्यापि "चान् बाओ" "आगच्छतु" इति जपं कृत्वा न विकीर्णः अभवत् । क्वान् होङ्गचान् किञ्चित् असहायः दृश्यते स्म, "इदम् अतीव कोलाहलपूर्णम् अस्ति" इति अवदत् ।

१२ सेप्टेम्बर् दिनाङ्के यत्र क्वान् होङ्गचान् गतः तत्र भण्डारस्य कर्मचारी क्वान् होङ्गचान् इत्यस्य सेवनस्य चित्राणि स्थापितवन्तः अथवा तया सह छायाचित्रं गृहीतवन्तः ।

तदतिरिक्तं बहवः नेटिजनाः मार्गे क्वान् होङ्गचन् इत्यस्य साक्षात्कारस्य भिडियो अपि स्थापितवन्तः । क्वान् होङ्गचान् दुग्धचायं क्रीणाति, क्वान् होङ्गचान् शॉपिंगं करोति, क्वान् होङ्गचान् इलेक्ट्रिकबाइकं चालयति, क्वान् होङ्गचान् सर्वेभ्यः फलानि वितरति... "क्वान् होङ्गचान् गृहं प्रति प्रत्यागमनस्य प्रथमदिनम्", क्वान् होङ्गचान् इत्यस्य सम्पूर्णं स्थानं सामाजिकमञ्चेषु रिकार्ड् कर्तुं शक्यते।

02

यात्रा एजेन्सी "quanhongchan hometown one-day tour" प्रारम्भं करोति।

अन्तर्जालमाध्यमेषु "मैहे ग्राम एकदिवसीयभ्रमणम्" इति भ्रमणसमूहानां विषये अपि बहु वार्ताः सन्ति । एकः भिडियो दर्शयति यत् १३ सितम्बर् दिनाङ्के एकः भ्रमणमार्गदर्शकः ध्वजं उत्थाप्य मैहे ग्रामस्य वीथिषु पर्यटकानाम् भ्रमणार्थं नीतवान्।

१३ दिनाङ्के मध्याह्ने संवाददाता ग्राहकरूपेण समीपस्थं यात्रासंस्थायाः अपि परामर्शं कृतवान् । कर्मचारिणः अवदन् यत् "मैहे ग्रामस्य एकदिवसीययात्रा" मुख्यतया क्वान् होङ्गचान् इत्यस्य गृहस्य द्वारे प्रवेशं कर्तुं केन्द्रीक्रियते, ततः च झान्जियाङ्ग ओल्ड स्ट्रीट्, जिनशावान् इत्यादिषु मनोरमस्थानेषु अपि गच्छति।

तदतिरिक्तं अगस्तमासस्य अन्ते बहवः मीडिया-संस्थाः प्रतिव्यक्तिं १२८ युआन्-मूल्येन मैहे-ग्रामस्य परिसरेषु च एकदिवसीय-भ्रमणं प्रारब्धवती इति ज्ञापितम्

५८ युआन् मूल्येन "एकदिवसीय भ्रमणं quanhongchan's hometown" अपि अस्ति यात्रा एजेन्सी इत्यस्य कर्मचारिणां मते समूहे पञ्जीकरणं कृत्वा भवन्तः निःशुल्कं विद्युत् उष्णघटं प्राप्नुवन्ति तथा च व्ययशक्तियुक्तानां २५ तः ७० वर्षाणां मध्ये यात्रिकाणां समूहे सम्मिलितुं आवश्यकम् । प्रतिव्यक्तिं ६८ युआन् "एकदिवसीययात्रायाः" निःशुल्कं कुक्कुटं सहितं संकुलं अपि अस्ति ।

सामाजिकमञ्चेषु प्रकाशितः सर्वलालवर्णीयस्य चान्-परिवारस्य हवाई-वीडियो । ०३

क्वान्होङ्गचान् इत्यस्य गृहस्य उपरि ड्रोन्-यानेन प्रहारः कृतः

स्थानीय नेटिजनैः स्थापितायाः मैहे ग्रामसमित्याः सूचनानुसारं ग्रामजनानां सामान्यकार्यं विश्रामं च न प्रभावितं कर्तुं प्रतिदिनं २१:०० वादनात् आरभ्य जनसामान्यं प्रति उद्घाटितं न भविष्यति, स्तम्भाः च बन्दं कर्तुं आरभन्ते २१:३० वादने।

१३ दिनाङ्के प्रातःकाले मझाङ्ग-नगरसर्वकारस्य एकः कर्मचारी अवदत् यत् ग्रामस्य बन्दीकरणस्य वार्ता असत्यम् अस्ति "एतत् केवलं यत् प्रायः ८:३० वा ९ वादने (सायं) स्तम्भाः बन्दाः भविष्यन्ति।" अद्यकाले विक्रेतुं न शक्यते च। परन्तु अद्यापि ग्रामस्य प्रवेशः, निर्गमनं च सामान्यतया कर्तुं शक्यते ।

मैहे ग्रामे एकः ग्रामकार्यकर्ता पत्रकारैः सह उक्तवान् यत् ग्रामस्य विभिन्नेषु चौराहेषु पूर्वमेव सूचनाः स्थापिताः सन्ति, विदेशीयपर्यटकाः रात्रौ ९ वादनानन्तरं ग्रामं न प्रविशन्ति इति सल्लाहः भविष्यति। " " .

क्वान् होङ्गचान् इत्यस्य गृहस्य पुरतः स्थापितायाः गार्डरेल् इत्यस्य विषये ग्रामस्य कार्यकर्तारः अवदत् यत् अत्र बहवः जनाः चेक-इनं कुर्वन्ति स्म तथा च गृहस्य अग्रद्वारं तुल्यकालिकरूपेण संकीर्णम् अस्ति "यदि यातायातपुलिसः एवं परितः स्थापयति तर्हि भविष्यति" इति न तावत् अवरुद्धः भवतु” इति ।

अधुना एव केचन नेटिजनाः अवदन् यत् क्वान् होङ्गचान् इत्यस्याः छायाचित्रं ड्रोनेन गृहीतम् यतः सा स्वगृहनगरं, झान्जियाङ्ग-नगरस्य मैहे-ग्रामं प्रति स्वजनानाम् दर्शनार्थं प्रत्यागतवती।

संवाददाता सामाजिकमञ्चेषु अन्वेषणं कृत्वा ज्ञातवान् यत् यस्मिन् दिने क्वान् होङ्गचान् ग्रामं प्रति प्रत्यागतवान् तस्मिन् दिने पितामहस्य क्वान् इत्यस्य गृहस्य उपरि ड्रोन्-यानं चलच्चित्रं गृह्णाति स्म, तथा च क्वान् होङ्गचान् इत्यस्य प्राङ्गणे क्रियाकलापं गृहीतवान्

१४ सेप्टेम्बर् दिनाङ्के मैहे ग्रामस्य कार्यकर्ताभ्यः संवाददाता ज्ञातवान् यत् ग्रामेण पूर्वं अगस्तमासे पितामहस्य क्वान् इत्यस्य गृहस्य विमानचित्रणं गृह्णन्तं ड्रोन् आविष्कृतम्, ततः सर्वाणि विमानचित्रणं प्रतिषिद्धम् अस्मिन् समये क्वान् होङ्गचान् गृहं प्रत्यागत्य ग्रामः अपि बहवः जनान् गस्तीं कर्तुं प्रेषितवान् यदि ड्रोन् आविष्कृतः भवति तर्हि ते परपक्षं स्मारयिष्यन्ति यत् उड्डयनं, चलच्चित्रं च न निरन्तरं कुर्वन्तु, अन्यथा ड्रोन् निपातितः भवितुम् अर्हति।

04

वकीलः - चित्राधिकारस्य गोपनीयताधिकारस्य च उल्लङ्घनस्य शङ्का

क्वान् होङ्गचान् अस्मिन् समये गृहं प्रत्यागत्य प्रशंसकैः प्रेक्षकैः च दीर्घकालं यावत् चलच्चित्रं कृत्वा लाइव् प्रसारणं कृतम् affected quan hongchan and her husband इत्यस्य परिवारस्य समाजस्य च सामान्यं उत्पादनं जीवनव्यवस्था च अवैधत्वस्य शङ्का कृता अस्ति।

"ऑनलाइन लाइव प्रसारण विपणन प्रबन्धन उपाय (परीक्षण)" स्पष्टतया निर्धारितं यत् लाइव प्रसारण विपणिकानां कृते तेषु स्थानेषु ऑनलाइन लाइव विपणन गतिविधिषु संलग्नतायाः अनुमतिः नास्ति येषु राष्ट्रियसुरक्षा, जनसुरक्षा, अन्येषां प्रभावः भवति तथा च समाजस्य उत्पादनस्य सामान्यक्रमं जीवनं च सम्मिलितं भवति .

तस्मिन् एव काले मम देशस्य नागरिकसंहितायां प्राकृतिकव्यक्तिः चित्रस्य अधिकारं भोज्यते इति नियमः अस्ति । quan hongchan इत्यस्याः गृहस्य सम्मुखे प्रेक्षकाणां कृते लाइव प्रसारणं एतेभ्यः भिडियोभ्यः यातायातस्य आर्थिकलाभान् अपि प्राप्तुं शक्नुवन्ति तस्याः चित्रस्य उपयोगः अनुमतिं विना व्यावसायिकप्रयोजनार्थं चित्राधिकारस्य स्पष्टं उल्लङ्घनम् अस्ति। व्यावसायिकप्रयोजनं नास्ति चेदपि अनुमतिं विना सार्वजनिकप्रयोगः चित्राधिकारस्य उल्लङ्घनं भवति ।

अपि च प्राकृतिकव्यक्तिनां गोपनीयतायाः अधिकारः अस्ति । कोऽपि संस्था वा व्यक्तिः जासूसी, घुसपैठ, लीकेज, प्रकटीकरण इत्यादीनां माध्यमेन अन्येषां गोपनीयताधिकारस्य उल्लङ्घनं कर्तुं न शक्नोति। सार्वजनिकव्यक्तिनां कृते अपि तेषां निजीजीवनं कानूनेन रक्षितं भवति, अतः अनन्तनिरीक्षणस्य, अभिलेखनस्य च अधीनं न भवेत् । निजीस्थानं, निजीक्रियाकलापाः, निजीसूचना इत्यादयः येषां विषये प्रसिद्धाः जनाः स्वगृहेषु शान्तिपूर्वकं निवसन्ति, अन्ये ज्ञातुम् इच्छन्ति न, ते सर्वे व्यक्तिगतगोपनीयतायाः क्षेत्रस्य सन्ति

05

एवं चेक इन करणं रेखां लङ्घयति।

वस्तुतः क्वान् होङ्गचान् इत्यस्मै जनाः रोचन्ते इति अवगम्यते। राष्ट्रियगोताखोरीदले एकः तारकक्रीडकः इति नाम्ना क्वान् होङ्गचान् चिरकालात् उच्चलोकप्रियतां प्राप्तवान् अस्ति । ऑनलाइन वा अफलाइन वा तस्याः प्रशंसकानां बहुसंख्या अस्ति । एतत् स्वयमेव सामान्यम्, समाजस्य क्रीडा-क्रीडकानां च प्रेम्णः प्रतिबिम्बः च ।

किन्तु निमित्तं कालस्थानं स्थानं वा अपेक्ष्य अतिशयेन अनुसरणं खलु तस्याः, तस्याः परिवारस्य, तस्याः जीवनस्य च क्लेशं जनयिष्यति । यथा, "क्वान्होङ्गचान् इत्यस्य गृहनगरस्य एकदिवसीययात्रा" इत्यादयः व्यापाराः अगस्तमासस्य अन्ते मीडियामध्ये प्रादुर्भूताः, येन सूचितं यत् कोलाहलपूर्णं वातावरणं अर्धमासाधिकं यावत् स्थापितं अस्ति

सीमाबोधस्य अभावयुक्तस्य एतादृशस्य तारा-अनुसरण-व्यवहारस्य विषये सावधानाः भवन्तु । पेरिस ओलम्पिकस्य अनन्तरं राज्यक्रीडासामान्यप्रशासनेन क्रीडाक्षेत्रे "तण्डुलवृत्तम्" अराजकतायाः सुधारणार्थं विशेषकार्यसमागमः अपि आयोजितः, यस्मिन् उल्लेखः कृतः यत् "तण्डुलवृत्तम्" अराजकता क्रीडाकार्यस्य क्रमं गम्भीररूपेण बाधते, प्रतिष्ठां क्षतिं करोति the sports industry, and damages the image of the sports front

ये क्रीडकाः महता सम्मानेन प्रत्यागताः, तेषां इदानीं यत् सर्वाधिकं आवश्यकं तत् विश्रामः, स्वस्थता च, परिवारैः सह समयं च आनन्दयितुं च । प्रशंसकाः क्रीडकानां सामान्यजीवनं बाधितुं कट्टरतापूर्वकं न चालिताः भवेयुः, तथा च यात्रासंस्थाः लाभं प्राप्तुं "एकदिवसीयभ्रमणम्" इत्यादीनां परियोजनानां विकासाय क्वान् होङ्गचान् इत्यस्य उपयोगं न कुर्वन्तु

संक्षेपेण व्यजनैः अवगन्तव्यं यत् उत्साहं नियन्त्रयितुं आवश्यकं भवति, दूरं स्थापनमपि समर्थकं भवति । यदि भवान् सच्चा प्रशंसकः अस्ति तर्हि क्रीडकस्य स्वरं शृणोति, तस्याः इच्छायाः आदरं कृत्वा तस्याः निर्दोषतां प्रत्यागन्तुं शक्नोति । तर्कसंगतव्याप्तेः अन्तः ध्यानं समर्थनं च क्रीडकानां चीनीयक्रीडाणां च सर्वाधिकं समर्थनम् अस्ति । (स्रोतः : cctv.com)