समाचारं

चतुर्णां शीर्षस्थानानां खिलाडिनां पराजयं कृत्वा विश्वस्य प्रथमक्रमाङ्कस्य वाङ्गचुकिन् इत्यस्य उपरि विजयं प्राप्तवान् ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे डब्ल्यूटीटी मकाऊ चॅम्पियनशिपस्य पुरुष एकलक्रीडायाः अन्तिमपक्षे लिन् शिडोङ्गः किउ डाङ्गं ४-० इति स्कोरेन पराजितवान्, पुरुषाणां एकलविजेतृत्वं च प्राप्तवान्! अस्मिन् स्पर्धायां लिन् शिडोङ्ग् इत्यनेन झाङ्ग बेन्झिहे, लिन् युनरु, वाङ्ग चुकिन्, किउ डाङ्ग इत्यादीन् स्वामिनः पराजय्य स्वर्णपदकं प्राप्तम् । मैच-उत्तर-साक्षात्कारे लिन् शिडोङ्गः अतीव परिपक्वः आसीत्, सः च उक्तवान् यत् १९ वर्षीयः इदानीं युवा नास्ति, परन्तु वस्तुनिष्ठरूपेण लिन् शिडोङ्ग् इत्यस्य भविष्यं आशाजनकम् अस्ति

अस्मिन् स्पर्धायां लिन् शिडोङ्ग् द्वितीयपरिक्रमात् आव्हानानां सामनां कृतवान् सः तोमोकाजु हरिमोटो इत्यनेन सह मिलित्वा अन्ततः ३-२ इति स्कोरेन विजयं प्राप्तवान् । झाङ्ग बेन्झिहे इत्यस्य उपरि प्रथमवारं करियरविजयानन्तरं लिन् शिडोङ्गस्य आत्मविश्वासः महतीं सुधारं प्राप्तवान् तथा च सः लिन् युन्रु इत्यस्य उपरि ३-० इति स्कोरेन पराजितवान् । सेमीफाइनल्-क्रीडायां लिन् शिडोङ्गस्य प्रतिद्वन्द्वी विश्वस्य प्रथम-क्रमाङ्कस्य वाङ्ग-चुकिन् आसीत्, परन्तु तस्य शिरः स्पष्टतया दुर्बल-स्थितौ आसीत्, यतः सः ४-१ इति स्कोरेन विजयं प्राप्य अन्तिम-पर्यन्तं गतः

अन्तिमपक्षे लिन् शिडोङ्गस्य प्रतिद्वन्द्वी अनुभवी किउ डाङ्गः आसीत्, यः उष्णरूपेण आसीत्, सः प्रतिद्वन्द्वी किमपि अवसरं न दत्त्वा ४-० इति स्कोरेन चॅम्पियनशिपं स्वीकृतवान् ।

विश्वक्रमाङ्कने लिन् शिडोङ्गः १२ तमे स्थाने अस्ति, तथा च सः पराजितचतुर्णां स्वामीषु झाङ्ग बेन्झिहे ८ तमे, लिन् युनरु ९ तमे, वाङ्ग चुकिन् प्रथमस्थाने, किउ डाङ्ग् १३ तमे स्थाने च अस्ति!

क्रीडायाः अनन्तरं लिन् शिडोङ्गः स्वस्य भाषणे स्वस्य स्थिरपक्षं दर्शितवान् यद्यपि सः केवलं १९ वर्षीयः अस्ति तथापि सः इतः परं युवा नास्ति तथापि सः बहु उत्सवं न करिष्यति इति । यदा लिन् शिडोङ्ग् इत्यनेन एतत् उक्तं तदा सः एकस्य व्यक्तिस्य विषये चिन्तितवान् स्यात्, सः च फ्रांसीसीक्रीडकः फेलिक्स ले ब्रुन् आसीत्, उत्तरः केवलं १७ वर्षीयः आसीत्, परन्तु विश्वे ५ क्रमाङ्के आसीत्, लिन् शिडोङ्ग इत्यस्मात् अग्रे ।

अस्मिन् स्पर्धायां राष्ट्रिय टेबलटेनिस्-दलेन पुरुष-महिला-एकल-विजेता, पुरुष-एकल-विजेता लिन् शिडोङ्ग्, महिला-एकल-विजेता च सन यिङ्ग्शा च पुरस्कारसमारोहे लियू गुओलियाङ्गः उपस्थितः अभवत्, हस्तप्रहारस्य उपक्रमं कृत्वा लिन् शिडोङ्ग् इत्यस्मै अभिनन्दनं कृतवान् ।

केवलं १९ वर्षीयस्य लिन् शिडोङ्गस्य भविष्यं उज्ज्वलं अस्ति, लॉस एन्जल्स ओलम्पिक एकलक्रीडायाः योग्यतां प्राप्तुं अपि आशास्ति इति न संशयः। मा लाङ्गः लॉस एन्जल्स-ओलम्पिक-क्रीडायां निश्चितरूपेण भागं न गृह्णीयात् इति अपि संकेतं दत्तवान् यत् सः पेरिस्-नगरे ओलम्पिक-क्रीडायाः अन्तिम-नृत्यं सम्पन्नवान् अस्ति, तथा च लिआङ्ग-जिंगकुन्, लिन् गाओयुआन् च इदानीं युवानः न सन्ति एकः युवा क्रीडकः इति नाम्ना लिन् शिडोङ्ग् इत्यस्य लॉस एन्जल्स ओलम्पिक एकलक्रीडायाः योग्यतां प्राप्तुं सर्वः अवसरः अस्ति ।

तदतिरिक्तं लिन् शिडोङ्गः मूलतः राष्ट्रिय टेबलटेनिसदलस्य प्रमुखः प्रशिक्षणलक्ष्यः आसीत् सः कुआइ म्यान् च मिश्रितयुगलक्रीडायां साझेदारीम् अकरोत्, अपि च महती आशा आसीत् ।

संक्षेपेण वक्तुं शक्यते यत् अग्रिम-ओलम्पिक-क्रीडायाः यावत् अद्यापि चत्वारि वर्षाणि सन्ति स्वस्य करियरस्य मध्ये । यथा लिन् शिडोङ्गः स्वयमेव अवदत्, प्रत्येकं विजयेन सह लिन् शिडोङ्गः स्वस्य विषये अधिकाधिकं आत्मविश्वासं प्राप्तवान् अस्ति।