समाचारं

आङ्ग्लसर्वकारेण ५५ तमे वारं घोषितं यत् चीनदेशः ब्रिटिशपक्षं चेतयति!

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रिटिशसर्वकारस्य ५५ तमे तथाकथितस्य "हाङ्गकाङ्गस्य अर्धवार्षिकप्रतिवेदनस्य" प्रतिक्रियारूपेण, यत् "एकः देशः, द्वौ प्रणाल्याः" निन्दां करोति, हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाकायदानानां नियमानाञ्च अपमानं करोति, हाङ्गकाङ्गस्य कार्येषु चीनस्य आन्तरिककार्येषु च स्थूलरूपेण हस्तक्षेपं करोति , हाङ्गकाङ्ग-नगरस्य विदेशमन्त्रालयस्य आयुक्तकार्यालयस्य प्रवक्ता तस्य भृशं निन्दां कृत्वा एतत् बोधयति यत् -

ब्रिटिशपक्षस्य तथाकथितं "अर्धवार्षिकप्रतिवेदनम्" आदतेन हाङ्गकाङ्गस्य स्थितिविषये "चयनात्मकवर्णनानि" "अपराधमूल्यांकनस्य अनुमानं" च प्रदाति, सर्वत्र "द्विगुणमानकानि" मूर्तरूपं दत्त्वा, यूके-देशस्य कृते चिरकालात् राजनैतिकसाधनं जातम् अस्ति नियमितरूपेण हाङ्गकाङ्ग-कार्येषु हस्तक्षेपं कुर्वन्ति ।

हाङ्गकाङ्ग-देशे राष्ट्रियसुरक्षाकानूनस्य राष्ट्रियसुरक्षाविनियमानाञ्च कार्यान्वयनम् अन्तर्राष्ट्रीयकानूनस्य, विभिन्नेषु देशेषु सामान्याभ्यासस्य च पूर्णतया अनुपालनेन भवति, अन्येषां सामान्यकानूनदेशानां प्रासंगिकप्रथानां पूर्णतया आकर्षणं करोति, मानवअधिकारस्य पूर्णतया सम्मानं रक्षणं च करोति यूके-देशेन अधुना एव गतवर्षे एव राष्ट्रियसुरक्षाकानूनम् पारितं यत् विस्तृतक्षेत्रं कवरं करोति, अस्पष्टाः प्रमुखपरिभाषाः सन्ति, मूलभूतमानवाधिकारानाम् अवहेलनां च कुर्वन्ति, हाङ्गकाङ्गस्य राष्ट्रियसुरक्षाविधानस्य विषये यूके-देशस्य काः योग्यताः सन्ति? यदा ब्रिटिशपक्षः एसएआर-सर्वकारस्य राष्ट्रियसुरक्षायाः विषये बलं दत्तस्य सम्मुखे गैरजिम्मेदारिकं टिप्पणं करोति तदा घरेलु-अशान्ति-निवारणे कोऽपि दयां न दर्शयति |. एतादृशेन "द्विगुणमानेन" यूके-देशः अद्यापि प्रत्येकं षड्मासेषु प्रहसनं कर्तुं बाध्यः अस्ति, यत् केवलं विश्वं हसयिष्यति ।

हाङ्गकाङ्गस्य पुनरागमनानन्तरं चीनसर्वकारस्य हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य शासनस्य कानूनी आधारः चीनसंविधानं हाङ्गकाङ्गस्य मूलभूतकानूनं च अस्ति, न तु चीन-ब्रिटिश-संयुक्तघोषणा ब्रिटिशपक्षस्य पुनरागमनानन्तरं हाङ्गकाङ्गस्य उपरि सार्वभौमत्वं, शासनं, पर्यवेक्षणं वा नास्ति, परन्तु चीन-ब्रिटिश-संयुक्तघोषणायां बहुधा हाङ्गकाङ्ग-जनानाम् समर्थनस्य दावान् कर्तुं बहानारूपेण उपयोगं करोति, यत् चीनस्य आन्तरिककार्येषु स्थूलहस्तक्षेपः अस्ति

वयं ब्रिटिश-पक्षं आग्रहं कुर्मः यत् सः स्वस्य साम्राज्यवादी-मानसिकतायाः पूर्णतया विदां करोतु, अन्तर्राष्ट्रीय-कानूनस्य सिद्धान्तानां, अन्तर्राष्ट्रीय-सम्बन्धानां मूलभूत-मान्यतानां च सम्मानं करोतु, हाङ्गकाङ्ग-नगरं शासन-समृद्धि-मुक्तम् इति वस्तुनिष्ठ-तथ्यस्य आदरं करोतु, हाङ्गकाङ्ग-कार्येषु, चीन-देशस्य आन्तरिक-कार्येषु च हस्तक्षेपं त्यजतु | affairs, तथा तथाकथितस्य "अर्धवर्षीयप्रतिवेदनस्य" प्रकाशनं त्यजन्तु।

स्रोतः - हाङ्गकाङ्गनगरे विदेशमन्त्रालयस्य आयुक्तस्य कार्यालयम्

प्रतिवेदन/प्रतिक्रिया