समाचारं

जापानस्य लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनं गोलीकाण्डेन आरभ्यते, उम्मीदवाराः "अति-दक्षिणमार्गे" परस्परं भृशं युद्धं कुर्वन्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सेप्टेम्बर् दिनाङ्के यदा जापानदेशस्य सत्ताधारी लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनघोषणाम् अकरोत् तदासीईओ-सिंहासनस्य कृते नूतनः स्पर्धायाः दौरः बन्दुकस्य प्रहारेन आरभ्यते. पूर्वं जापानदेशस्य वर्तमानः प्रधानमन्त्री लिबरल् डेमोक्रेटिकपक्षस्य अध्यक्षः च फुमियो किशिदा इत्यनेन घोषितं यत् सः निर्वाचने धावनं त्यक्ष्यति, यस्य अर्थः अपि अस्ति यत् निर्वाचनेन निर्वाचितः नूतनः राष्ट्रपतिः जापानस्य नूतनः प्रधानमन्त्री भविष्यति। परन्तु एतत् निर्वाचनं "गुट-रहित" निर्वाचनं इति बिलम् अस्ति चेदपि,अद्यापि जापानीजनानाम् संदेहः अस्ति यत् गुटराजनीतिः पुनरागमनं करिष्यति वा इति।

निर्वाचनार्थं नवजनानाम् अपूर्वपरिमाणः

अस्मिन् निर्वाचने ९ यावत् अभ्यर्थिनः सन्ति, येन ऐतिहासिकः अभिलेखः स्थापितः इति वक्तुं शक्यते ।केचन विश्लेषकाः मन्यन्ते यत् "कृष्णधनराजनीतिः" इति काण्डस्य प्रभावात् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः अनेके प्रमुखाः गुटाः विघटिताः अभवन् ।अतः अयं निर्वाचनः गुटानां शृङ्खलाभ्यः मुक्तः भूत्वा जटिलं स्थितिं प्रस्तुतं करिष्यति अपूर्वं "बृहत् युद्धम्" भविष्यति।

02:34

१२ सितम्बर् दिनाङ्के अपराह्णे जापानदेशस्य टोक्योनगरे उम्मीदवारीं दातुं आवेदनपत्रं प्रदत्तवन्तः लिबरल् डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवाराः तस्मिन् एव मञ्चे उपस्थिताः भूत्वा पत्रकारसम्मेलने भागं गृहीत्वा भाषणं कृतवन्तः

एकस्मिन् समये नव जनाः संयुक्तरूपेण दलस्य अध्यक्षस्य जापानस्य प्रधानमन्त्रिणः च पदस्य कृते स्पर्धां कर्तुं बहिः आगतवन्तः ।

अस्मिन् वर्षे जनवरीमासे जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन दीर्घकालं यावत् नेतृत्वं कृतस्य होङ्गिके काइ इत्यस्य विघटनस्य घोषणा कृता । ततः परं असो गुटस्य अतिरिक्तं लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्ये गुटाः अपि स्वस्य विघटनस्य घोषणां कृतवन्तः । गुटसङ्घटनानाम् बाधां विना दलस्य अन्तः सत्तायाः परिवर्तनं कृतम् अस्ति, अनेके राजनेतारः एतत् निर्वाचनं एकवारं प्रयत्नार्थं उत्तमं अवसरं मन्यन्ते

जापानस्य आर्थिकसुरक्षाप्रभारी पूर्वमन्त्री कोबायाशी ताकायुकी : १.मया अस्मिन् स्पर्धायां भागं ग्रहीतुं निश्चयः कृतः यत् जापानदेशः अग्रणीदेशः, स्वतन्त्रः देशः यः अन्येषां देशानाम् उपरि स्विंग् कर्तुं न अवलम्बयिष्यति।

किशिडामन्त्रिमण्डले आर्थिकसुरक्षाप्रभारीमन्त्रीरूपेण कार्यं कृतवान् ४९ वर्षीयः कोबायशी ताकायुकी प्रथमः अभ्यर्थी अस्ति यः आधिकारिकतया स्वस्य उम्मीदवारीं घोषितवान्। किन्तु,कोबायशी इत्यस्य आरम्भः दुर्गतिः अभवत् केवलं कतिपयेभ्यः दिनेभ्यः अनन्तरं मीडियाद्वारा एतत् प्रकाशितं यत् २८०,००० येन् इत्यस्य राजनैतिककोषः यथा आवश्यकता न अभिलेखितः ।. कोबायशी ताकायुकी इत्यस्य कार्यालयेन पश्चात् व्याख्यातं यत् तत्कालीनः प्रभारी व्यक्तिः राजीनामा दत्तवान्, तस्मात् लोपस्य विशिष्टकारणं पुष्टयितुं न शक्तवान् ।

कृष्णसुवर्णकाण्डः निर्वाचनप्रकाशबिन्दुः भवति

यथार्थतः,अनियमितराजनैतिकवित्तपोषणं एव जापानीराजनीतिषु राष्ट्रपतिनिर्वाचनेषु च "भूकम्पस्य" प्रवर्तनं कृतवान् ।

अगस्तमासस्य १४ दिनाङ्के जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यनेन सहसा घोषितं यत् सः पुनः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षत्वेन पुनः निर्वाचनं न करिष्यति इति ।

01:43

जापानस्य प्रधानमन्त्री फुमियो किशिदा : १.लिबरल् डेमोक्रेटिक पार्टी इत्यस्मिन् परिवर्तनं दर्शयितुं प्रत्यक्षतमं प्रारम्भिकं च सोपानं मम त्यागपत्रम् अस्ति। आगामिनि लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने अहं पुनः पदार्थं न धाविष्यामि।

फुमिओ किशिदा सहसा अवदत् यत् सः पुनः निर्वाचनं न याचयिष्यति, यत् वस्तुतः असहायः कदमः आसीत् ।

जापानीजनाः : १.राजनैतिक "कृष्णसुवर्ण" विषयः इव कश्चन उत्तरदायित्वं न स्वीकृत्य लिबरल डेमोक्रेटिक पार्टी प्रति जनस्य अविश्वासं निवारयितुं कठिनं भविष्यति।

गतवर्षस्य अन्ते "कृष्णधनराजनीतिः" इति काण्डस्य उजागरीकरणेन लिबरल् डेमोक्रेटिक पार्टी, फुमियो किशिडा च लज्जायाः अवस्थां प्राप्तवन्तौ

लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अनेकाः गुटाः स्वकाङ्ग्रेसस्य सदस्यानां विक्रयकोटा निर्गच्छन्ति इति उजागरितम्, येन तेषां राजनैतिकधनसङ्ग्रहदलानां टिकटविक्रयणं करणीयम् इति निधिस्य एषः भागः गुटगत-आय-व्यय-रिपोर्ट्-मध्ये तथा संसद-सदस्यानां राजनैतिक-निधि-आय-व्यय-रिपोर्ट्-मध्ये न पञ्जीकृतः भवति, अतः अनियमित-गुप्त-निधिः भवति

जापानस्य अर्थव्यापार-उद्योगमन्त्रालयस्य पूर्वाधिकारी राजनैतिक-आर्थिक-भाष्यकारः कोगा शिगेकी-महोदयः : १."कृष्णसुवर्ण"-काण्डस्य विषयः उजागरितः जातः ततः परं जापानी-राष्ट्रीय-काङ्ग्रेस-पक्षस्य मतं आसीत् यत् विविध-सरकारी-नीति-अवगमनस्य अपेक्षया एतेभ्यः दुष्ट-अभिलेख-युक्तेभ्यः राजनेतृभ्यः राजनैतिक-निर्णय-शक्तिं समर्पयितुं समस्या अस्ति

यथा यथा "कृष्णसुवर्ण"-काण्डः वर्धते तथा तथा किशिदा-मन्त्रिमण्डलस्य समर्थनं निरन्तरं पतति, किशिदा-लिबरल्-डेमोक्रेटिक-पक्षस्य च पदं त्यक्तुं आह्वानं वर्धते २०२४ तमे वर्षात् किशिदा-मन्त्रिमण्डलस्य अनुमोदनस्य दरः निरन्तरं न्यूनः अस्ति, एकदा २०% तः न्यूनः अभवत्, एकदा अस्वीकारस्य दरः ७७% यावत् वर्धितः

लिबरल् डेमोक्रेटिक पार्टी सारभूतसुधारं करिष्यति इति जनसमूहः न मन्यते

यद्यपि गुटगुटस्य विघटनेन किशिदा इत्यस्य निर्वाचनात् परहेजेन च अस्मिन् राष्ट्रपतिनिर्वाचने केचन परिवर्तनाः अभवन् तथापि बहवः जनाः अद्यापि न मन्यन्ते यत् लिबरल् डेमोक्रेटिक पार्टी सारभूतसुधारं करिष्यति इति।

02:06

टोक्यो-नगरस्य आन्दोलनकारिणः : १."कृष्णसुवर्णस्य" विषयः अस्माभिः सर्वदा स्मर्तव्यः यत् लिबरल डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः कोऽपि भवेत्, लिबरल डेमोक्रेटिक पार्टी इत्यस्य समस्याः अद्यापि सन्ति।

टोक्यो प्रसारणनिगमस्य समाचारभाष्यकारः कोजी मात्सुबारा : १.लिबरल् डेमोक्रेट्-दलस्य पूर्वमेव एतत् रणनीतिं प्रयुक्तम् अस्ति । यथा, यदा "कालाधन"राजनीतेः आलोचना भवति तदा ते तनाका काकुएई इत्यस्य शैल्याः अविनाशीरूपेण दृश्यमानानां अभ्यर्थीनां कृते परिवर्तनं कुर्वन्ति । यदा योशिरो मोरी अलोकप्रियः भविष्यति तदा तस्य स्थाने जुनिचिरो कोइजुमी इत्यस्य स्थाने "छद्म-शासन-परिवर्तनस्य" एषा घटना वस्तुतः सत्तायां सत्तां निर्वाहयितुम् अस्ति । इदानीं पुनः एषा स्थितिः भवति,यद्यपि अभ्यर्थिनः स्वस्य स्वस्य नवीनसौदानां, धनकाण्डानां निवारणस्य पद्धतीनां च उल्लेखं कृतवन्तः तथापि ते वस्तुतः केवलं शून्यशब्दाः एव भवितुम् अर्हन्ति, अथवा "अभिनयम्" अपि कुर्वन्ति ।

जापानस्य "मैनिची शिम्बुन्" इत्यनेन उक्तं यत् इतिहासे प्रत्येकं घोटालेन उदघाटनं भवति स्म यथा, लिबरल् डेमोक्रेटिक पार्टी इत्यनेन १९९४ तमे वर्षे गुटविघटनस्य घोषणा कृता, परन्तु गुटानां कृते बहुकालं न व्यतीतवान् "नीतिसमूहानां" नाम्ना विघटनं कृत्वा राजनैतिककेन्द्रं प्रति प्रत्यागच्छति।

"टोक्यो शिम्बन्" इत्यनेन नव उम्मीदवारानाम् अनेके "संसदस्य वंशानुगतसदस्याः" इति सूचितम् ।यथा, तारो कोनो, योशिमासा हयाशी, अधिकलोकप्रियः शिगेरु इशिबा, शिन्जिरो कोइजुमी च सर्वे स्वपितृभ्यः स्वनिर्वाचनक्षेत्रं स्वीकृतवन्तः, ये पूर्वकाङ्ग्रेसस्य सदस्याः आसन्

निहोन् विश्वविद्यालयस्य एमेरिटस् प्राध्यापकस्य इवाई नोबुनोबु इत्यस्य मतेअनेके आनुवंशिककाङ्ग्रेस-सदस्याः स्वस्य उम्मीदवारीं घोषितवन्तः, राष्ट्रपतिनिर्वाचनं च "द्वितीयपीढीयाः राजनेतानां" मध्ये द्वन्द्वरूपेण परिणतम्, यत् सुसमाचारः नास्ति

अभ्यर्थिनः "अत्यन्तं सम्यक् मार्गे" "दौडं" कुर्वन्ति, "उग्रतया युद्धं कुर्वन्ति" च।

किशिडा-सर्वकारस्य "निर्गमः" लिबरल्-डेमोक्रेटिक-पक्षं सारभूतसुधारं कर्तुं प्रेरयिष्यति इति बहवः जापानीजनाः न मन्यन्ते । प्रत्युत मुख्यकार्यकारीपदस्य स्पर्धायांभयंकरस्पर्धायाः जीवितस्य कृते प्रासंगिकाः अभ्यर्थिनः "अत्यन्तं दक्षिणमार्गे" परस्परं "दौडं" "युद्धं" च कृतवन्तः, येन अयं निर्वाचनः जापानीराजनीत्यां दीर्घकालीनस्य "दक्षिणपक्षीयपरिवर्तनस्य" एकाग्रप्रकोपः अभवत् तथा समाज .

इतिहासस्य चतुर्भुजरूपेण सम्मुखीभूय एव वयं भविष्यं प्रति गन्तुं शक्नुमः।

सजीव लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने,इतिहासस्य सम्यक् अवगमनयुक्तानां विषयाणां अभावः अस्ति, परन्तु तथाकथिताः "संवैधानिकपुनरीक्षणम्" इति विषयाः सन्ति ये द्वितीयविश्वयुद्धस्य अनन्तरं निर्मितस्य अन्तर्राष्ट्रीयव्यवस्थायाः आव्हानं कर्तुं प्रयतन्ते

02:13

जापानस्य पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी : १.संविधानसंशोधनविषये अहं युद्धात् (१९४५) प्रथमं जनमतसंग्रहं कर्तुम् इच्छामि।

राष्ट्रपतिनिर्वाचनस्य अधिकसमर्थनं येषां त्रयाणां "अग्रपक्षस्य" मध्ये शिन्जिरो कोइजुमी इत्यस्य राजनैतिकदृष्टिकोणं उदारपक्षं प्रति झुकति, परन्तु शक्तिशालिनः दक्षिणपक्षीयशक्तयः पूर्तयितुं सः प्रायः "संविधानस्य संशोधनस्य" विषये वदति

जापानस्य पूर्वपर्यावरणमन्त्री शिन्जिरो कोइजुमी : १.जनमतसंग्रहे अङ्गीकृतः इति अर्थः अपि तस्य वास्तविकतां आव्हानं कर्तुम् इच्छामि स्म ।

संविधानस्य संशोधनं अन्यस्य "अग्रभागस्य" शिगेरु इशिबा इत्यस्य विचारः अपि अस्ति । ६७ वर्षीयः राजनैतिकदिग्गजः लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षपदार्थं चतुर्वारं असफलः अभवत् ।

पूर्वरक्षामन्त्री इति नाम्ना दक्षिणपक्षीयः बाजः शिगेरु इशिबा इत्यनेन जापानस्य संविधानस्य ९ अनुच्छेदे संशोधनं कृत्वा जापानस्य औपचारिकसैन्यस्य अनुमतिः प्रस्ताविता ।

पूर्व लिबरल डेमोक्रेटिक पार्टी महासचिव शिगेरु इशिबा : १.इदं राष्ट्रपतिनिर्वाचनं मम अन्तिमं व्यक्तिगतं युद्धं भविष्यति अहं सर्वं गत्वा कठिनं युद्धं करिष्यामि, जापानदेशस्य रक्षणार्थं च यथाशक्ति प्रयत्नः करिष्यामि।

जापानस्य रक्षाबजटं वर्धयितुं आत्मरक्षाबलानाम् युद्धक्षमतासु सुधारं कर्तुं च समर्थनं जापानस्य दक्षिणपक्षीयराजनेतानां प्रतिनिधिषु अन्यतमस्य सनाए ताकाइची इत्यस्य नीतिप्रस्तावः अस्ति

जापानस्य अर्थसुरक्षामन्त्री सनाए ताकाइची : १.अहं मन्ये यत् देशस्य परमं कार्यं जनसम्पत्त्याः रक्षणं, देशस्य क्षेत्रस्य, प्रादेशिकजलस्य, वायुक्षेत्रस्य, संसाधनस्य च रक्षणं, देशस्य सार्वभौमत्वस्य, गौरवस्य च रक्षणं च अस्ति |.

१९६१ तमे वर्षे जन्म प्राप्य सनाए ताकाइची इत्यस्य शिन्जो अबे इत्यनेन सह निकटसम्बन्धः अस्ति, सः "अबे रेखायाः" उत्तराधिकारी इति दावान् करोति । विशेषतः कूटनीति-रक्षाक्षेत्रेषु सा अबे-काले दक्षिण-प्रवण-नीति-मालाम् अकुर्वत् शस्त्राणि जापानदेशे प्रविष्टवन्तः।"

सम्प्रति जापानदेशः अधिकाधिकं "गरुडसदृशः" भवति ।

अस्मिन् क्षणे जापानदेशः सत्ताधारी गठबन्धनः वा केचन विपक्षदलाः वा, सुरक्षाविदेशनीतिषु अधिकाधिकं "हॉकी" भवति

"किशिदा-उत्तरयुगस्य" सम्मुखे बहवः अभ्यर्थिनः अपि स्पष्टं कृतवन्तः यत् ते एतां रेखां निरन्तरं करिष्यन्ति इति ।

01:38

जापानस्य डिजिटलमन्त्री तारो कोनोः : १.अहं किशिदा-पदचिह्नानि अनुसृत्य भवतः समर्थनेन अस्माकं देशस्य अग्रे नेतुम्, जापान-देशस्य नेतृत्वं च कर्तुम् इच्छामि |

९ सितम्बर् दिनाङ्के जापानस्य बुङ्गेइशुन्किउ पत्रिकायाः ​​इलेक्ट्रॉनिकसंस्करणेन ज्ञातं यत् लिबरल् डेमोक्रेटिक पार्टी इत्यस्य राष्ट्रपतिपदस्य उम्मीदवारः शिगेरु इशिबा इत्यनेन पत्रिकायाः ​​सह अनन्यसाक्षात्कारे प्रस्तावः कृतः यत् "जापानी आत्मरक्षाबलाः अमेरिकादेशे आधारं स्थापयितव्याः" इति

भवन्तः अवश्यं ज्ञातव्यं यत् जापान-अमेरिका-सुरक्षासन्धिस्य बाधायाः अन्तर्गतं जापान-अमेरिका-गठबन्धनं असमानं असन्तुलितं च गठबन्धनम् अस्ति । चिरकालात् जापानदेशः मूलतः अमेरिकादेशस्य विरुद्धं गन्तुं न साहसं कृतवान् । अधुना "दक्षिण-प्रवणतायाः" मार्गे अधिकाधिकं गच्छन् जापानदेशः वस्तुतः अधिकं समानं द्विपक्षीयसम्बन्धं अन्वेष्टुं प्रस्तावयति यत् किं तत् अमेरिका-देशस्य पृष्ठभागे अपि शीतलतां प्रेषयिष्यति |.

यथा यथा लिबरल डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचनस्य उल्टागणना प्रविशति तथा तथा प्रत्येकस्य उम्मीदवारस्य नीतिगताः क्रमेण स्पष्टाः भवन्ति।

जापानस्य अर्थव्यापार-उद्योगमन्त्रालयस्य पूर्वाधिकारी राजनैतिक-आर्थिक-भाष्यकारः कोगा शिगेकी-महोदयः : १.यः कोऽपि अस्मिन् क्षणे चयनितः भवति सः वास्तवतः बलवान् अभ्यर्थी नास्ति। अन्येषु शब्देषु, कस्यापि अभ्यर्थिनः स्वस्य बलस्य आधारेण विशिष्टतां प्राप्तुं शक्तिः नास्ति।

अस्मिन् परिस्थितौ अभ्यर्थिनः "योग्यतां" प्राप्तुं दक्षिणपक्षीयबलानाम् आवश्यकतां पूरयितुं स्वप्रयत्नाः वर्धयितुं प्रवृत्ताः भविष्यन्ति।

अस्मिन् विषये जापानदेशस्य र्युकोकु विश्वविद्यालयस्य मानदप्रोफेसरः झूओ नानशेङ्गः निराशाजनकरूपेण व्यक्तवान् यत्लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अन्तः "कपोताः" मूलतः अन्तर्धानं कृतवन्तः ।

आन्तरिकरूपेण यद्यपि "गुटगुटाः" नामधेयेन विघटिताः सन्ति तथापि "गुटराजनीतिः" अद्यापि विद्यते यत् लिबरल डेमोक्रेटिकपक्षस्य राष्ट्रपतिनिर्वाचने विजयस्य वा पराजयस्य वा प्रचलितः मानदण्डः अद्यापि नीतयः जनमतं च न अपितु हिताः सम्बन्धाः च सन्ति in the election being basically it is still a political game within "nagata town" externally, जापानीराजनीतिषु दक्षिणपक्षीयविचारानाम् प्रसारः सैन्यवादस्य उदयः च न केवलं जापानीजनानाम् अस्वस्थतायां आतङ्के च डुबकी मारितवान्, अपितु तस्य तीव्रताम् अपि कृतवान्; एशियायाः प्रतिवेशिनः अन्तर्राष्ट्रीयसमुदायस्य च सतर्कता, अलार्मः च जापानस्य भविष्यस्य विकासदिशायाः विषये चिन्ता। अस्मिन् विषये .जापानदेशस्य अन्वेषणशीलाः जनाः चेतवन्तः यत् यदि नूतनं जापानी-सर्वकारं समीचीनं मार्गचित्रं अन्वेष्टुम् इच्छति तर्हि इतिहासात् शिक्षितुं एशिया-देशस्य प्रतिवेशिनां अन्तर्राष्ट्रीयसमुदायस्य च विश्वासं पुनः प्राप्तव्यम् इति।

अस्य लेखस्य स्रोतः : व्यापकं "विश्व साप्ताहिकम्" ।
निर्माता |
मुख्य सम्पादक丨कुई चोंग
सम्पादक丨झांग वेनजुन

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।

प्रतिवेदन/प्रतिक्रिया