समाचारं

२०२४ सेवाव्यापारमेला"चीनीबाजारे गभीरं गत्वा एव वयं यथार्थतया अवसरान् अवगन्तुं शक्नुमः" - २०२४ तमे वर्षे सेवाव्यापारमेलायां विदेशीयानां अतिथिनां स्वरं ज्ञातव्यम्

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"वयं प्रायः 'एकवारं स्वादु कृत्वा पुडिंग् उत्तमं वा दुष्टं वा वक्तुं शक्नुवन्ति' इति प्रयुञ्ज्महे यत् भवन्तः केवलं व्यक्तिगत-अनुभवस्य अनन्तरं गुणवत्तायाः न्यायं कर्तुं शक्नुवन्ति। चीनीय-विपण्ये प्रवेशं कुर्वतीनां न्यूजीलैण्ड-कम्पनीनां कृते एतत् वाक्यं विशेषतया समीचीनम् अस्ति उपविष्टस्य बहुकालानन्तरं क्रिस ली पुस्कोमः एतत् आङ्ग्लभाषां संवाददातृभिः सह साझां कृतवान् ।
क्रिसः न्यूजीलैण्ड्-चीन-मैत्रीसङ्घस्य अध्यक्षः अस्ति अस्मिन् समये सः विशेषतया चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेलायां भागं ग्रहीतुं बीजिंग-नगरम् आगतः, यत् वार्षिकं वैश्विक-आर्थिक-व्यापार-कार्यक्रमम् अस्ति
"सेवाव्यापारमेलायां प्रथमवारं भागं ग्रहीतुं मम आशास्ति, न्यूजीलैण्ड्-चीनी-कम्पनीभ्यः सहकार्यस्य द्वारं उद्घाटयितुं साहाय्यं कर्तुं अहम् आशासे यत्, "अहं प्रायः कम्पनीभ्यः चीनीय-देशेन सह व्यापारं अन्वेष्टुं सुझावमिदं ददामि।" विशेषताः ये चीनीयविपण्यवातावरणे अनुकूलतां प्राप्तुं शक्नुवन्ति सफलतायाः प्रमुखा पूर्वापेक्षा चीनीयविपण्यस्य गहनबोधः भवितुं विशेषतया महत्त्वपूर्णः अस्ति ”
ननु बहिः अवसरानां विवेचनं सर्वदा कठिनं भवति, किं पुनः तेषां ग्रहणं, भागं च । क्रीडायां भागं गृहीत्वा एव वयं परस्परं यथार्थतया अवगत्य परस्परं सफलतां प्राप्तुं शक्नुमः । १२ सेप्टेम्बर् तः १६ पर्यन्तं २०२४ तमे वर्षे सेवाव्यापारसम्मेलने बहवः विदेशीयाः अतिथयः एतत् विचारं प्रकटितवन्तः ।
एतत् २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलावैश्विकसेवाव्यापार-शिखरसम्मेलनस्य दृश्यम् अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली ज़ुलुन्
"मया श्रुतं यत् अधुना बीजिंगनगरे वर्षस्य सर्वाधिकं सुखदः समयः अस्ति। अद्यकाले मौसमः वास्तवतः स्पष्टः आरामदायकः च अस्ति गुणवत्तायां निरन्तरं सुधारः, तथा च चीनस्य सेवाउद्योगे उद्घाटनस्य निरन्तरविस्तारस्य कृते अङ्गुष्ठानि।
"चीनस्य विकासः परिवर्तनस्य प्रक्रियायां वर्तते, पर्यावरणसम्बद्धाः प्रौद्योगिकयः सेवाश्च प्रफुल्लिताः सन्ति।" "वयम् एतत् अवसरं न त्यक्तुम् इच्छामः। परस्परं सहकार्यं कृत्वा एव वयं स्वस्वलाभानां कृते पूर्णं क्रीडां दातुं शक्नुमः, सामान्यलाभान् च अधिकतमं कर्तुं शक्नुमः।"
चीनदेशे आस्ट्रेलियादेशस्य दूतावासस्य वाणिज्यमन्त्री डेमिङ्ग् डेमिंग् इत्ययं सीधाः आसीत्
सः अवदत् यत् जलवायुपरिवर्तनं समग्रविश्वस्य प्रमुखं आव्हानं वर्तते, अस्मिन् विषये आस्ट्रेलिया-चीन-देशयोः सहकार्यस्य विस्तृतं स्थानं वर्तते |. चीनसेवाव्यापारमेला उभयदेशेषु उद्यमानाम् नवीनताजीवनशक्तिं प्रोत्साहयितुं एकत्र हरितविकासं च अन्वेष्टुं बहुमूल्यः सेतुः अस्ति।
चीनदेशे नाइजीरियादेशस्य दूतावासस्य चार्जे डी’अफेयर्स् बबागाना वाकिले इत्यनेन उक्तं यत् अस्मिन् वर्षे नाइजीरियादेशस्य प्रथमवारं ciftis इत्यस्मिन् भागं गृह्णाति। "वयं चीनस्य रसद, गोदाम, ई-वाणिज्य इत्यादिषु सेवाक्षेत्रेषु उन्नत-अनुभवात् शिक्षितुं उत्सुकाः स्मः। सेवा-उद्योगस्य उद्घाटनस्य विस्तारार्थं बहवः नूतनाः उपायाः अस्मान् अवसरस्य द्वारे, विजय-विजय-परिणामस्य च द्वारे आनयिष्यन्ति।
"वैश्विकसेवाः, परस्परलाभः, साझेदारी च" इति विषयेण २०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला १२ सितम्बर् तः १६ पर्यन्तं बीजिंग-राष्ट्रीय-सम्मेलन-केन्द्रे, शौगाङ्ग-उद्याने च भविष्यति छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ली ज़ुलुन्
नूतनाः मित्राणि पुनरावृत्तिग्राहकाः च सन्ति। २०१२ तमे वर्षे स्थापनायाः अनन्तरं सेवाव्यापारमेला १९७ देशेभ्यः क्षेत्रेभ्यः च ९,००,००० तः अधिकाः प्रदर्शकाः आकृष्टाः सन्ति । अस्मिन् सेवाव्यापारमेलायां ८० तः अधिकाः देशाः अन्तर्राष्ट्रीयसङ्गठनानि च सर्वकारस्य अथवा मुख्यालयस्य नामधेयेन प्रदर्शनीनां स्थापनां कुर्वन्ति तथा च अन्तर्राष्ट्रीयसङ्गठनानि प्रथमवारं स्वतन्त्राणि अफलाइनप्रदर्शनानि स्थापयन्ति स्म companies and industries पुनः प्रदर्शन्यां अग्रणीकम्पनयः भागं गृहीतवन्तः।
"अस्मिन् वर्षे चतुर्थवारं फिलिप्स् सेवाव्यापारमेलायां भागं गृहीतवान्। अस्य मञ्चस्य माध्यमेन वयं अनुभवामः यत् चीनदेशः व्यापारिकवातावरणे, अधिकं मुक्तः समावेशी च भवति, अस्माकं कृते अधिकव्यावहारिकविकासस्य अवसरान् च आनयति जिलााध्यक्षः लियू लिङ्गः अवदत् यत्, "एतेन चीनदेशे जडं स्थापयितुं, स्थानीयपारिस्थितिकीतन्त्रे गभीररूपेण एकीकृत्य चीनस्य स्वास्थ्य-उद्योगस्य सेवां कर्तुं फिलिप्स्-संस्थायाः दृढनिश्चयः आत्मविश्वासः च अधिकं सुदृढः अभवत् (रिपोर्टर्स् लियू होङ्गक्सिया, तांग् शाइनिंग्)।
स्रोतः - सिन्हुआ न्यूज एजेन्सी ग्राहक
प्रतिवेदन/प्रतिक्रिया