समाचारं

संयुक्तराष्ट्रसङ्घस्य अधिकारी : भविष्ये शिखरसम्मेलनं बहुपक्षीयतां पुनः सजीवीकरणस्य अवसरः अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ सितम्बर् दिनाङ्के वृत्तान्तःसऊदी अरबस्य अरब न्यूज दैनिकजालस्थले ११ सितम्बर् दिनाङ्के "वैश्विकसंकटयुगे बहुपक्षीयतायाः पुनरुत्थानम्" इति शीर्षकेण लेखः प्रकाशितः ।लेखकः संयुक्तराष्ट्रस्य पर्यावरणकार्यक्रमस्य अन्तरसरकारीकार्याणां प्रमुखः जमील अहमदः आसीत् पूर्णः पाठः यथा उद्धृतः ।
विश्वं जटिलवैश्विकसंकटानाम् एकां श्रृङ्खलां सम्मुखीभवति इति दृष्ट्वा – विशेषतः संघर्षः, दरिद्रता, क्षुधा, जलवायुपरिवर्तनं, प्रकृतिहानिः प्रदूषणं च, बहुपक्षीयकार्याणि वैश्विकविकासलक्ष्याणां प्राप्तौ, उदयमानवैश्विकचुनौत्यस्य प्रतिक्रियायै च भयङ्करचुनौत्यस्य सामनां कुर्वन्ति यदा अस्मिन् मासे न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये विश्वनेतारः मिलन्ति तदा ते वैश्विकक्षेत्रीयचिन्ताविषयेषु चर्चां करिष्यन्ति। कार्यसूचौ एकः प्रमुखः बिन्दुः बहुपक्षीयतां कथं पुनः सशक्तं कर्तव्यम् इति भविष्यति।
संयुक्तराष्ट्रसङ्घस्य महासभायाः सङ्गमेन "भविष्यशिखरसम्मेलनम्" इति विशेषसमागमः अपि अस्ति यस्य उद्देश्यं कथं उत्तमं वर्तमानं निर्मातव्यं भविष्यस्य रक्षणं च इति विषये नूतनं अन्तर्राष्ट्रीयसहमतिं प्राप्तुं शक्यते सभा बहुपक्षीयसंस्थानां सुदृढीकरणाय, विद्यमानसमझौतानां विषये शीघ्रं कार्यवाही कर्तुं, उदयमानानाम् आव्हानानां समाधानं च अन्वेष्टुं कार्याणां पहिचानं अनुशंसनं च करिष्यति।
संयुक्तराष्ट्रसङ्घस्य मुख्यालये अस्मिन् मासे समागमः कठिनसमये आगच्छति। अयं ग्रहः जटिलपर्यावरणसंकटेषु, अनियंत्रितजीवनव्ययचुनौत्येषु, अनेकप्रदेशेषु घातकसङ्घर्षेषु च मग्नः अस्ति । २०३० तमवर्षपर्यन्तं स्थायिविकासलक्ष्याणां प्राप्तेः मार्गः बाधाभिः परिपूर्णः अस्ति, तान् एकपार्श्वे धकेलति, अधिकान् जनान् दरिद्रतायां, असमानतायां, क्षुधायां च धकेलति लक्ष्यसमयरेखा पूर्वमेव अर्धमार्गे अस्ति, प्रगतिपत्रं च निराशाजनकरूपेण दर्शयति यत् केवलं १७% लक्ष्याणि सुचारुतया प्रगतिशीलाः सन्ति । जलवायुविषये प्रकृतिहानिविषये च सम्झौताः पश्चात्तापं कुर्वन्ति ।
अस्य अत्यन्तं दुर्बलप्रदर्शनस्य कारणं महङ्गानि, आर्थिक-अस्थिरता, राजनैतिक-अशान्तिः, देशान्तरे विश्वासस्य अभावः च इत्यादीनि अनेककारकाणि भवितुम् अर्हन्ति न्यून-मध्यम-आय-देशानां समक्षं वित्त-चुनौत्यं प्रमुखं ठोकरं जातम् ।
विकासशीलदेशाः वदन्ति यत् पर्याप्तवित्तीयसमर्थनं विना जलवायुस्य पर्यावरणस्य च लक्ष्यं प्राप्तुं असम्भाव्यम्। एतेषां देशानाम् "कार्यन्वयनस्य साधनानि" - प्रौद्योगिकीस्थापनस्य वित्तीयसहायतायाश्च व्यञ्जनं - प्रदातुं संयुक्तराष्ट्रसङ्घस्य कार्यसूचौ एकः प्रमुखः बिन्दुः अस्ति अपूर्णप्रतिज्ञाः अपर्याप्ताः जलवायुवित्तप्रवाहाः च विकासशीलविकसितदेशयोः अविश्वासं प्रवर्धयन्ति । अन्तर्राष्ट्रीयवित्तीयसंस्थानां प्रति ऋणदायित्वं तेषां राजकोषीयस्थानं अधिकं निपीडयति, येन निवेशः जलवायुतः पर्यावरणात् च दूरं स्वास्थ्यं, खाद्यं, आपदाराहतं इत्यादीनां क्षेत्राणां प्रति बाध्यते
अन्ये कारकाः, यथा उच्चप्रारम्भिकव्ययः, न्यायपूर्ण ऊर्जासंक्रमणस्य बाधां अपि करिष्यन्ति । विकासशीलदेशाः आग्रहं कुर्वन्ति यत् वित्तपोषणविषमतां निवारणं कृत्वा “ऊर्जाव्यवस्थानां न्यायपूर्णतया, व्यवस्थिततया, समानतया च जीवाश्म-इन्धनात् दूरं कृत्वा” एव सार्थकप्रगतिः प्राप्तुं शक्यते अन्तर्राष्ट्रीयवित्तीयवास्तुकलासुधारः सततविकासस्य शान्तिपूर्णसमाजस्य च आधाराणि अधिकं सुदृढां कर्तुं महत्त्वपूर्णम् अस्ति।
आगामिः भविष्यशिखरसम्मेलनं न केवलं २०३० तमस्य वर्षस्य कार्यसूचनायाः पुनः आरम्भार्थं, अपितु २०१५ तमे वर्षे स्थायिविकासलक्ष्याणां स्वीकरणात् परं उद्भूतानाम् नूतनानां चुनौतीनां उपायान् अन्वेष्टुं एतस्य प्रयासस्य पूरकत्वेन अपि जीवने एकवारं भवितुं शक्यते इति अवसरः इति मन्यते अस्य शिखरसम्मेलनस्य उद्देश्यं वैश्विकविकासलक्ष्याणां, मानवअधिकारस्य, शान्तिसुरक्षायाः च कार्यान्वयनार्थं लचीलरूपरेखास्थापनम् अस्ति
एषा सभा विद्यमानप्रतिबद्धतानां कार्यान्वयनस्य प्रवर्धनार्थं तथा च नवीनवैश्विकचुनौत्यस्य समाधानं प्राप्तुं समावेशी-स्थायिप्रयत्नानाम् समर्थनं प्रदातुं सर्वव्यापीरूपरेखारूपेण "भविष्य-सम्झौतां" स्वीकुर्यात् |. सिद्धान्तानां, नीतिनिर्देशानां, ठोसकार्याणां च समुच्चयः "भविष्यस्य पीढीनां कृते घोषणा" सम्मेलनस्य महत्त्वपूर्णः भागः भविष्यति ।
बहुपक्षीयता स्वस्य डीएनए-भागेन सह संयुक्तराष्ट्रसङ्घस्य व्यवस्था सर्वकारैः सह, निजीक्षेत्रेण सह साझेदारीरूपेण तथा च युवानां, महिलानां, नागरिकसमाजस्य, आदिवासी-स्थानीय-समुदायानाम् अन्येषां च सह शिखरसम्मेलनस्य महत्त्वाकांक्षां जीवन्तं कर्तुं कार्यं करिष्यति प्रबलघोषणा ठोसरूपेण परिणमति | कर्माणि परिणामानि च।
जलवायुपरिवर्तनं, संघर्षः, स्वास्थ्यं, असमानता, दरिद्रता च सहितं बहुपक्षीयवैश्विकसंकटं, कृत्रिमबुद्धिः च सहितं नवीनप्रौद्योगिकीनां कृते त्वरितवैश्विकप्रतिक्रियायाः आवश्यकता वर्तते, यस्य समर्थनं गतिशीलेन पुनर्जीवितेन बहुपक्षीयव्यवस्थायाः कृते भवति, या सर्वेभ्यः पूर्णविश्वासं जित्वा आनन्दितवती अस्ति तथा च तत् कर्तुं सज्जा अस्ति वर्तमान-भविष्यत्-चुनौत्यं पूरयन्तु।
अस्मिन् वर्षे मेमासे बहरीननगरे अरबलीगशिखरसम्मेलने संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इत्यनेन “वैश्विकबहुपक्षीयव्यवस्थायाः गहनसुधारस्य – सुरक्षापरिषदः आरभ्य अन्तर्राष्ट्रीयवित्तीयवास्तुकलापर्यन्तं – पुनः आह्वानं कृतम् यत् ते यथार्थतया सार्वत्रिकाः स्युः , अद्यतनस्य वास्तविकतायाः प्रतिनिधित्वं च कुर्वन्ति” इति ।
आव्हानैः परिपूर्णे जगति दृढबहुपक्षीयतायाः आवश्यकता कदापि अधिका न अभवत् । भविष्यस्य शिखरसम्मेलनं अधिकं स्थायित्वं न्याय्यं च भविष्यं प्राप्तुं वैश्विकशासनसंरचनानां पुनः कल्पनां पुनः सशक्तं च कर्तुं महत्त्वपूर्णः अवसरः अस्ति। (संकलित/feng xue)
प्रतिवेदन/प्रतिक्रिया