समाचारं

यदा "शान्तियोजना" पुनः प्रकटिता भवति तदा रूस-युक्रेन-संवादस्य सम्भावनाः काः सन्ति?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के रूसीमाध्यमानां समाचारानुसारं युक्रेनराष्ट्रपतिकार्यालयस्य उपनिदेशकः इगोर् ज़ोव्क्वा इत्यनेन उक्तं यत् युक्रेनदेशः युक्रेनविषये द्वितीये “शान्तिशिखरसम्मेलने” येषां देशानाम् उपयोगं कर्तुं अभिप्रायः अस्ति यस्य योजना अस्ति रूसीपक्षं प्रति रूसी-युक्रेन-सङ्घर्षस्य शान्तिपूर्णनिराकरणाय यदि रूसीपक्षः एतस्याः योजनायाः विषये चर्चां कर्तुं सज्जः अस्ति तर्हि युक्रेनपक्षः सत्रे रूसीप्रतिनिधिभिः सह मिलितुं अभिलषति।
शान्तिवार्तायाः विषये रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अद्यैव पूर्वीय-आर्थिक-मञ्चे भागं गृहीत्वा उक्तवान् यत् रूस-देशः कदापि युक्रेन-विषये वार्तालापं कर्तुं न अस्वीकृतवान्, परन्तु "शून्य-माङ्गल्याः" आधारेण न।
रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगुः अवदत् यत् युक्रेनदेशस्य सेनायाः रूसस्य कुर्स्क-प्रान्तस्य क्षेत्रात् बहिः निष्कासनस्य पूर्वं युक्रेन-देशेन सह वार्तालापः न भविष्यति।
मास्को टाइम्स् इति प्रतिवेदनस्य स्क्रीनशॉट्
सन झुआङ्गझी, रूसी, पूर्वी यूरोपीय तथा मध्य एशियाई अध्ययन संस्थायाः निदेशक, चीनी सामाजिक विज्ञान अकादमीचीन-केन्द्रीय-रेडियो-दूरदर्शन-स्थानकस्य वैश्विक-सूचना-प्रसारणस्य एकस्य संवाददातुः साक्षात्कारे विश्लेषणेन निष्कर्षः कृतः यत् अप्रत्यक्ष-प्रत्यक्ष-पद्धत्या रूस-युक्रेन-संवादस्य वर्तमान-संभावनाः आशावादीः न सन्ति |.
प्रथमं, अद्यापि वार्तायां आधारस्य, शर्तानाञ्च अभावः अस्ति । यथा, पक्षद्वयस्य वार्तायां प्रयोक्तव्याः योजनाः इदानीं बहु भिन्नाः सन्ति यदा प्रथमवारं संघर्षः प्रारब्धः तदा युक्रेनदेशेन कृतस्य सम्झौतेः उल्लेखः कृतः, यदा तु युक्रेनदेशः "शान्तिशिखरसम्मेलने" उल्लिखितायाः योजनायाः आग्रहं कृतवान्
द्वितीयं, यदि ते वार्तालापं कर्तुम् इच्छन्ति चेदपि इदानीं पक्षद्वयस्य कृते सम्झौतां कर्तुं कठिनं भवति।
तृतीयम्, वार्ता अन्यैः कारकैः अपि प्रभाविता भवति, विशेषतः यत् पश्चिमदेशः अग्नौ इन्धनं निरन्तरं योजयति, यस्य प्रत्यक्षः प्रभावः भवति यत् वार्तायां भवितुं शक्यते वा, परिणामः प्राप्तुं शक्यते वा इति
अमेरिकीराष्ट्रपतिस्य राष्ट्रियसुरक्षासल्लाहकारः सुलिवन् अद्यैव उक्तवान् यत् अमेरिकादेशः सेप्टेम्बरमासस्य अन्ते पूर्वं युक्रेनदेशस्य कृते तथाकथितं नूतनं “सारकीयं” च समर्थनयोजनां प्रवर्तयितुं योजनां करोति। सुलिवन् घोषितवान् यत् अमेरिकीराष्ट्रपतिः जो बाइडेन् स्वस्य शेषकार्यकालपर्यन्तं "युक्रेनदेशं सर्वोत्तमस्थाने स्थापयितुं" दृढनिश्चयः अस्ति ।
अस्मिन् मासे अन्ते युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिकादेशं गमिष्यति। अद्यैव ज़ेलेन्स्की इत्यनेन अमेरिकादेशः एकस्मिन् वीडियोभाषणे युक्रेनदेशाय सैन्यसाहाय्यं प्रदातुं विलम्बं न कर्तव्यम् इति आह्वानं कृतम्।
याहू न्यूज रिपोर्ट् इत्यस्य स्क्रीनशॉट्
अस्मिन् विषये सन झुआङ्ग्झी इत्यनेन विश्लेषितं यत् जेलेन्स्की अमेरिकादेशस्य भ्रमणकाले अनेकानि विशिष्टानि आवश्यकतानि अग्रे स्थापयिष्यति इति।
प्रथमं वयं आशास्महे यत् अमेरिकादेशेन प्रतिज्ञातं साहाय्यं यथाशीघ्रं पूर्णं कर्तुं शक्यते।
द्वितीयं, वयम् आशास्महे यत् राष्ट्रपति-बाइडेन्-महोदयस्य अवशिष्टकार्यकाले अमेरिका-देशः युक्रेन-देशाय सहायतां वर्धयिष्यति |
तृतीयम्, वयम् आशास्महे यत् अमेरिकादेशः नाटो-सहयोगिभिः सह समन्वयं त्वरयिष्यति यत् युक्रेन-देशाय अधिकाधिकं साहाय्यं प्रदास्यति |
चतुर्थं, अमेरिकादेशः रूसीलक्ष्यविरुद्धं अमेरिकीशस्त्रप्रयोगे प्रतिबन्धान् उत्थापयिष्यति इति आशास्ति ।
सामग्री स्रोत丨वैश्विक सूचना प्रसारण "live world"
रिपोर्टर丨झांग हान चेन मेंग
सम्पादक丨लिन वी ली यान
हस्ताक्षरं समीक्षा च丨लियू पेङ्गः लियू यियाओ च
प्रतिवेदन/प्रतिक्रिया