समाचारं

फेडरल् रिजर्व, एकः प्रमुखः परिवर्तनः! अमेरिकी स्टॉक्स्, सुवर्णं च उच्छ्रितम् अस्ति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् महत्त्वपूर्णे क्षणे फेडरल् रिजर्व् इत्यनेन सहसा प्रमुखपरिवर्तनानां घोषणा कृता ।

संयुक्तराज्ये स्थानीयसमये १८ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यस्य व्याजदरनिर्णयस्य घोषणापर्यन्तं केवलं त्रयः दिवसाः अवशिष्टाः आसन्, अतः मार्केट् इत्यनेन अचानकं "५० आधारबिन्दुव्याजदरे कटौती" इत्यस्य दावः वर्धितः

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​अनुसारं फेडवाच् इत्यस्य नवीनतमाः आँकडा: दर्शयन्ति यत्,स्वैप-बाजारे व्यापारिणः अपेक्षन्ते यत् आगामिसप्ताहे फेडरल् रिजर्व् व्याजदरेषु महतीं कटौतीं कर्तुं चयनं करिष्यति इति संभावना अचानकं ५०% यावत् वर्धिता, यदा तु पूर्वसमये १२ सितम्बर् दिनाङ्के एषा सम्भावना केवलं १५% एव आसीत्

पूर्वव्याजदरे कटौतीचक्रं पश्यन् फेड् सामान्यतया व्याजदराणि एकस्मिन् समये २५ आधारबिन्दुभिः न्यूनीकृतवन्तः, परन्तु यदि फेड-अधिकारिणः मन्यन्ते यत् अमेरिकी-अर्थव्यवस्थायाः अत्यन्तं शीघ्रं मन्दतायाः जोखिमः अस्ति तर्हि ५० आधारबिन्दु-कटाहस्य उपयोगः भवितुं शक्नोति सावधानतारूपेण ।

एसजीएच मैक्रो एडवाइजर्स् इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री टिम ड्यू इत्यनेन उक्तं यत् फेडस्य कृते प्रथमं व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं न्यूनतमः खेदजनकः मार्गः अस्ति एषः एव तार्किकः नीतिविकल्पः।

फेडरल् रिजर्व् इत्यनेन तीव्रव्याजदरे कटौतीयाः अपेक्षाभिः उत्तेजिताः वैश्विकविपणयः चञ्चलाः अभवन् ।तेषु अमेरिकी-शेयर-बजारेण सशक्तं प्रति-आक्रमणं कृतम्, यत्र एस एण्ड पी ५०० सूचकाङ्कः, नास्डैक-कम्पोजिट्-सूचकाङ्कः च अस्मिन् वर्षे अद्यावधि सर्वाधिकं साप्ताहिकलाभान् अभिलेखितवन्तः, क्रमशः ४%, ६% च वर्धिताः

सुवर्णस्य मूल्यानि अपि १४ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये न्यूयॉर्क मर्कण्टाइल एक्स्चेन्ज (comex) इत्यत्र सुवर्णस्य वायदायाः मुख्यः अनुबन्धः $२,६००/औंसस्य चिह्नं अतिक्रान्तवान्, तस्य सूचीकरणात् परं नूतनं उच्चतमं स्तरं स्थापितवान् १३ सितम्बर् दिनाङ्के रात्रौ एव $२,५५०/औंसस्य नूतनं उच्चतमं स्तरं भङ्गयित्वा लण्डन्-नगरे स्पॉट्-सुवर्णस्य मूल्यं पुनः $२,५६०/औंसस्य पूर्णाङ्क-चिह्नं भङ्गं कृत्वा एकदा $२,५६८.१८/औंसं यावत् वर्धितम्

विश्लेषकाः तत् सूचितवन्तःफेडरल् रिजर्वस्य व्याजदरे कटौतीचक्रं आरब्धम् अस्ति, अमेरिकीऋणस्य वास्तविकव्याजदरः, अमेरिकीडॉलरस्य न्यूनता च सुवर्णमूल्यवृद्धेः अस्य दौरस्य प्रचारं कुर्वन्तः मूलकारकाः सन्ति अमेरिकी-डॉलर-सूचकाङ्के आघातं कृत्वा यूरोपीय-केन्द्रीय-बैङ्कस्य निर्णयस्य अनन्तरं यूरो/डॉलर्-रूप्यकाणां सुदृढता अभवत्

चित्रस्य स्रोतः : दृश्य चीन (दत्तांशमानचित्रम्)

सम्प्रति फेडरल् रिजर्व् इत्यनेन व्याजदरेषु २५ आधारबिन्दुभिः कटौती कर्तव्या वा ५० आधारबिन्दुभिः कटौती कर्तव्या इति विषये विपण्यविमर्शः अधिकाधिकं तीव्रः भवति

सिन्हुआ वित्तस्य अनुसारं एफएक्सटीएम इत्यस्य मुख्यः चीनीयबाजारविश्लेषकः याङ्ग आओझेङ्गः पत्रकारैः सह उक्तवान् यत् फेडरल् रिजर्व् मूलतः सितम्बरमासे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति। याङ्ग आओझेङ्ग् इत्यनेन उक्तं यत् आर्थिकमूलभूताः तावत्पर्यन्तं विपण्यस्य मन्दतायाः अपेक्षायाः समर्थनं न कुर्वन्ति। तस्मिन् एव काले बेरोजगारी-दरस्य वृद्धिः केवलं कतिपयान् मासान् यावत् एव अभवत्, प्रवृत्तिः अपि अतीव स्पष्टा नासीत् ।

अतः यस्मिन् स्तरे अमेरिकी अर्थव्यवस्थायाः मौलिकाः अद्यापि तुल्यकालिकरूपेण लचीलाः सन्ति, तस्मिन् स्तरे प्रथमवारं व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं कृत्वा संघीयसंरक्षणं अर्थव्यवस्थायां नीतिपरिवर्तनस्य प्रभावस्य न्यायं कर्तुं अवलोकनार्थं च अधिकं समयं दातुं शक्नोति

हुआचुआङ्ग सिक्योरिटीज रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः मुख्यः मैक्रो विश्लेषकः च झाङ्ग यू इत्यस्य मतं यत् वर्तमानरोजगारस्य वित्तीयस्थित्या च फेडरल् रिजर्व इत्यस्य व्याजदरे ५० बीपी (2001 तथा 2007 इत्यस्य सदृशम्) आरम्भस्य आवश्यकता नास्ति cut may intensify panic.

एतेन मार्केटस्य वर्तमान मुख्यधारायां अपेक्षा अपि भवति यत् सितम्बरमासे व्याजदरेषु कटौती २५ आधारबिन्दुः भविष्यति, परन्तु नवम्बरमासे वा दिसम्बरमासे वा फेडस्य व्याजदरे कटौती ५० आधारबिन्दुपर्यन्तं प्राप्तुं शक्नोति: यदि फेडः केवलं सितम्बरमासे २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करोति , बाजारः अद्यापि नवम्बरमासे 50 आधारबिन्दुव्याजदरे कटौतीं अपेक्षते यदि नवम्बरमासे मूल्यक्षयः केवलं 25 आधारबिन्दुः भवति तर्हि बाजारः एकस्य अपेक्षां करोति -डिसेम्बरमासे ५० आधारबिन्दुभिः वा अधिकं वा समयक्षयः ८०% सम्भावनायाः सह।

जेपी मॉर्गन चेस् इत्यस्य मुख्यः अमेरिकी अर्थशास्त्री माइकल फेरोली इत्यनेन स्वस्य नवीनतमस्य प्रतिवेदने पुनः उक्तं यत् फेडरल् रिजर्व् सितम्बरमासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति सः एव एकमात्रः वालस्ट्रीट् निवेशबैङ्कः अपि अस्ति यः भविष्यवाणीं कृतवान् यत् फेडरल् रिजर्वः कटौतीं करिष्यति इति व्याजदराणि ५० आधारबिन्दुभिः। फेरोली इत्यनेन उक्तं यत् यद्यपि फेड् केवलं २५ आधारबिन्दुभिः व्याजदरेषु कटौतीं कर्तुं शक्नोति तथापि अद्यापि स्वस्य मूलप्रत्याशाः निर्वाहयति तथा च ५० आधारबिन्दुकटनं तेषां कर्तव्यम् अस्ति।

डेस्टिनेशन वेल्थ् मैनेजमेण्ट् इत्यस्य मुख्यकार्यकारी माइकल योशिकामी इत्यस्य मतं यत् ५० आधारबिन्दुव्याजदरे कटौती इत्यनेन सूचयितुं शक्यते यत् फेडरल् रिजर्वः कार्यबाजारं वर्धयितुं कार्यवाही कर्तुं सज्जः अस्ति तथा च अतीव सकारात्मकः संकेतः इति गण्यते।

दैनिक आर्थिकसमाचारपत्रस्य अनुसारं संवाददातृभिः साक्षात्कारं कृतेषु अर्थशास्त्रज्ञानाम् अनुसारं व्याजदरेषु कटौतीनां अन्तिमवास्तविकसंख्या वर्तमानबाजारस्य अपेक्षायाः अपेक्षया अधिका मध्यमा भवितुम् अर्हति। यथा, टोर्स्टेन् स्लोक् "दैली इकोनॉमिक न्यूज" इति संवाददात्रे अवदत् यत् सः अपेक्षां करोति यत् आगामिषु व्याजदरे कटौतीनां दौरस्य कुलम् षट् व्याजदरे कटौतीः एव भविष्यन्ति।

“पूर्वविशिष्टव्याजदरकटनचक्रेषु अर्थव्यवस्थायां कोविड-१९ महामारी, वैश्विकवित्तीयसंकटः, आवाससंकटः वा मन्दताः अभवन्, परन्तु अधुना अमेरिकादेशे एतादृशः नकारात्मकः प्रभावः नास्ति the reason for the economic मन्दता अस्ति यत् फेडरल् रिजर्वः विगतकेषु वर्षेषु (आक्रामकः) अस्ति ।

अस्मिन् चक्रे अन्तिमव्याजदरस्तरस्य विषये स्लोक् इत्यस्य मतं यत् फेडरल् रिजर्वः ३% इत्यस्य अनुमानितेन "दीर्घकालीनतटस्थव्याजदरेण (r-star)" मार्गदर्शितः भविष्यति, अन्तिमव्याजदरः च ३% इत्यस्य परिधितः भवितुम् अर्हति सः च स्वयमेव मन्यते यत् ४.५% स्तरस्य भविष्यति। अन्येषु शब्देषु, स्लोक् पश्यति यत् फेडः अस्मिन् शिथिलीकरणचक्रे कुलम् १०० आधारबिन्दुभिः व्याजदरेषु कटौतीं करोति, यत् वर्तमानकाले व्यापारिभिः पूर्वानुमानितस्य २५० आधारबिन्दुभ्यः बहु न्यूनम् अस्ति

दैनिक आर्थिक समाचारः एकीकृतः प्रतिभूतिसमयः, सिन्हुआ वित्तः, दैनिकः आर्थिकसमाचारः (रिपोर्टरः कै डिंगः)

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया