समाचारं

विशेषज्ञः - पाश्चात्त्यदीर्घदूरपर्यन्तं क्षेपणानां कृते रूस-युक्रेन-सङ्घर्षस्य क्रमं प्रभावितं कर्तुं कठिनम् अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पश्चिमेण युक्रेनदेशः ब्रिटिश-स्टॉर्म-शैडो-क्रूज्-क्षेपणास्त्रस्य, अमेरिकी-सेनायाः सामरिक-क्षेपणास्त्र-प्रणाल्याः (atacms)-इत्यस्य च उपयोगाय रूस-देशस्य अन्तः गभीरं प्रहारं कर्तुं सर्वं किन्तु अनुमन्यते

रूसस्य "न्यू न्यूज" इत्यस्य जालपुटे १३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पश्चिमेण युक्रेनदेशः प्रायः ब्रिटिश-"स्टॉर्म शैडो" क्रूज्-क्षेपणास्त्रस्य, अमेरिकी-सेनायाः सामरिक-क्षेपणास्त्र-प्रणाल्याः (atacms) उपयोगेन रूसस्य गहनेषु क्षेत्रेषु आक्रमणं कर्तुं प्रायः अनुमतिः दत्ता अस्ति रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन एतानि क्षेपणास्त्राणि नाटो-सैन्यकर्मचारिभिः नियन्त्रितानि भविष्यन्ति इति बोधितम्, यत् रूस-युक्रेन-सङ्घर्षे प्रत्यक्षं सहभागिता अस्ति

युद्धकार्यक्रमेषु नूतनशस्त्रप्रयोगस्य प्रभावं रूसस्य सम्भाव्यप्रतिकारपरिहारं च अवगन्तुं "नवीनसमाचारः" द्वयोः विशेषज्ञयोः साक्षात्कारं कृतवान्

"स्टॉर्म शैडो" इति कठिनं लक्ष्यम् अस्ति

रूसीविज्ञान-अकादमीयाः विश्व-अर्थव्यवस्था-अन्तर्राष्ट्रीय-सम्बन्ध-संस्थायाः जोखिम-मूल्यांकन-समूहस्य शोधकर्त्री इल्या क्रामनिक-इत्यनेन दर्शितं यत् "स्टॉर्म शैडो" इति क्षेपणास्त्रस्य निपातनं कतिपयानां तकनीकीलक्षणानाम् कारणेन सुलभं नास्ति परन्तु युक्रेन-सेनाद्वारा प्राप्तानां एतादृशानां क्षेपणास्त्रानाम् संख्या एतावता अधिका नास्ति यत् युद्धकार्यक्रमस्य क्रमं गम्भीररूपेण प्रभावितं कर्तुं शक्नोति ।

"नवीनसमाचारः" अपृच्छत् - किं भवान् "स्टॉर्म शैडो" इति क्षेपणास्त्रस्य परिचयं कर्तुं शक्नोति?

क्रमनिकः - सिद्धान्ततः एतादृशाः क्षेपणास्त्राः पूर्वमेव अग्रपङ्क्तौ प्रयुक्ताः सन्ति । नूतनेषु रूसीप्रदेशेषु क्रीमियादेशे च लक्ष्यप्रहारार्थं शत्रवः तान् उपयुज्यमानाः पश्यामः। एतत् ब्रिटेन-फ्रांस्-देशयोः आदेशेन विकसितं न्यून-उड्डयनं चोर-क्षेपणास्त्रम् अस्ति । "स्टॉर्म शैडो" तथा फ्रांसीसी "स्कैप्" क्षेपणास्त्रयोः मध्ये प्रौद्योगिक्याः कार्यक्षमतायाः च मापदण्डेषु प्रायः कोऽपि अन्तरः नास्ति ।

प्रश्नः- "तूफानछाया" इत्यस्य परिधिः कः ?

उत्तरम् : "स्टॉर्म शैडो" इत्यस्य मानकसंस्करणस्य परिधिः ५०० किलोमीटर् अधिकः अस्ति । परन्तु ब्रिटिश-अधिकारिणः दावान् कृतवन्तः यत् ते युक्रेन-देशाय केवलं ३०० किलोमीटर्-परिधिं कृत्वा निर्यात-संस्करणं प्रदत्तवन्तः । एतत् व्याप्तिम् अतिक्रम्य कोऽपि स्टॉर्म शैडो क्षेपणास्त्रं न प्रक्षेपितम् ।

प्रश्नः- रूसीवायुरक्षानां कृते तान् निपातयितुं कठिनं वा ?

उत्तरम् : ते रूसीवायुरक्षाव्यवस्थायाः कृते अतीव कठिनाः लक्ष्याः सन्ति। ते निम्न-उड्डयन-चोप-क्षेपणास्त्राः सन्ति ये न विशेषतया द्रुतं, प्रायः १,००० किलोमीटर् प्रतिघण्टां, यत् शब्दस्य वेगस्य समानं भवति परन्तु तेषां अदृश्यत्वात्, नीचत्वात् च तेषां अवरोधः कठिनः भवति । तदतिरिक्तं एतत् योजयितव्यं यत् अस्य क्षेपणास्त्रस्य प्रक्षेपणस्य सज्जतायां नाटो-विशेषज्ञाः सम्मिलिताः भविष्यन्ति । नाटो-संस्था अपि युक्रेन-देशेन सह स्वस्य सैन्य-तकनीकी-गुप्तचर-गुप्तचर-सूचनाः साझां करोति, यत् रूसी-वायु-रक्षानां स्थानं ज्ञातुं निर्मितम् अस्ति एतेन क्षेपणास्त्रस्य उड्डयनमार्गस्य योजनायां सहायता भवति, तस्य अवरोधस्य सम्भावना च न्यूनीभवति । तस्मिन् एव काले शत्रुः वायुतले मिथ्यालक्ष्यस्य अपि उपयोगं करिष्यति ये क्षेपणास्त्रस्य अनुकरणं कुर्वन्ति, येन अवरोधः अधिकं कठिनः भविष्यति ।

प्रश्नः- रूसदेशस्य गहनक्षेत्रेषु "स्टॉर्म शैडो" इत्यस्य प्रहाराः युद्धकार्यक्रमस्य मार्गं परिवर्तयिष्यन्ति वा?

अ: युद्धकार्यक्रमस्य प्रकृतौ तस्य गम्भीरः प्रभावः न भविष्यति इति मन्ये। फ्रान्स-ब्रिटेन-देशयोः क्षेपणास्त्रसञ्चयं क्षीणं कर्तुं न इच्छति स्यात् । यदि ते एवम् कृत्वा युक्रेनदेशाय शतशः क्षेपणास्त्राणि प्रदास्यन्ति चेदपि ते सर्वाणि कतिपयेषु मासेषु न प्रक्षेपितानि भविष्यन्ति । एतत् साधयितुं तेषां पर्याप्ताः वाहनानि नास्ति। एतादृशस्य शल्यक्रियायाः एव सज्जता अपि अतीव कष्टप्रदम् अस्ति । एतेषां क्षेपणानां रूसीक्षेत्रे प्रहारैः अवश्यमेव किञ्चित् हानिः भविष्यति, परन्तु युद्धे मौलिकपरिवर्तनस्य अपेक्षा अस्माभिः न कर्तव्या ।

एटीएसीएमएस इति अप्रचलितं क्षेपणास्त्रप्रणाली अस्ति

रूसी-रणनीतिक-अध्ययन-संस्थायाः मुख्य-विश्लेषकः सर्गे-यर्माकोव् इत्यनेन सूचितं यत् अमेरिकी-सेनायाः सामरिक-क्षेपणास्त्र-प्रणाली (atacms) एकः पुरातनः क्षेपणास्त्र-प्रणाली अस्ति, या अमेरिकी-सैन्यस्य सक्रिय-सेवातः निवृत्ता अस्ति

प्रश्नः- एटीएसीएमएस-क्षेपणास्त्रस्य तकनीकीप्रदर्शनस्य परिचयं कर्तुं शक्नुवन्ति वा?

यर्माकोवः अवदत् - अस्य क्षेपणास्त्रस्य अनेकाः संस्करणाः सन्ति । १९९१ तमे वर्षात् प्रारम्भिकं संस्करणं निर्मितम् । नूतनसंस्करणस्य व्याप्तिः वर्धिता अस्ति, ३०० किलोमीटर् यावत् । एतत् नूतनं संस्करणमेव अधुना अमेरिकादेशः युक्रेनदेशं प्रदाति । अस्मिन् वर्षे वसन्तऋतौ युक्रेन-सेनायाः कृते एतादृशं क्षेपणास्त्रं प्रदत्तम् अस्ति ।

ते विशेषतया विखण्डनयुद्धशिरः वहन्ति, येषु शतशः लघुधातुकन्दुकाः सन्ति, ये सैन्यलक्ष्यं प्रहारयन्ते सति समीपस्थानां नागरिकलक्ष्याणां क्षतिं कर्तुं शक्नुवन्ति

प्रश्नः- किम् एतत् क्षेपणास्त्रं निपातयितुं कठिनम् ?

उत्तरम् : एतत् सामरिकं क्षेपणम् अस्ति, यत् अर्ध-बैलिस्टिक-क्षेपणास्त्रम् इति अपि ज्ञायते । ते प्रथमं बैलिस्टिक-मार्गेण त्वरयन्ति ततः मार्गदर्शित-उड्डयनं प्रति संक्रमणं कुर्वन्ति । अन्येषु शब्देषु यदि ते सटीकप्रहारं कर्तुम् इच्छन्ति तर्हि तेषां उड्डयनवेगः महत्त्वपूर्णतया न्यूनीकरिष्यते । एतत् अस्य क्षेपणास्त्रस्य दुर्बलता अस्ति । रूसस्य इस्कण्डर्-क्षेपणास्त्राः तेभ्यः अपेक्षया बहु शीघ्रं उड्डीयन्ते ।

एवं प्रकारेण यद्यपि एटीएसीएमएस रूसीवायुरक्षाव्यवस्थायाः कृते निश्चितं खतराम् उत्पद्यते तथापि तर्जनं तावत् महत् नास्ति । रूसस्य टोर्, बुक् वायुरक्षाप्रणाल्याः नवीनतमाः उन्नताः संस्करणाः एतादृशानि क्षेपणास्त्राणि निपातयितुं शक्नुवन्ति ।

प्रश्नः- रूसीक्षेत्रे एटीएसीएमएस-संस्थायाः आक्रमणानि सम्भवतः युद्धकार्यक्रमस्य क्रमं प्रभावितं करिष्यन्ति वा?

उत्तरम् : एतेन युद्धक्षेत्रे स्थितिः अवश्यमेव न विपर्यस्तं भविष्यति, युक्रेन-सेना च आशासितं संख्यां प्राप्तुं न शक्नोति। एतत् क्षेपणास्त्रम् अतीव महत् अस्ति, केषाञ्चन मॉडल्-समूहानां मूल्यं प्रत्येकं २० लक्षं डॉलरं भवति । कोऽपि धनं परितः न क्षिपति, अमेरिकनजनानाम् अपि स्वस्य धनं बहु नास्ति । वर्धनप्रक्रियायाः नूतनपदार्थरूपेण एषा अनुमतिः त्रासं जनयति एव, संकटं च आनयिष्यति ।