समाचारं

ए-शेयरेषु पुनः क्रयणस्य अपरः तरङ्गः अस्ति! प्रायः १४०० कम्पनयः स्वयोजनां सम्पन्नवन्तः, यत् गतवर्षस्य अपेक्षया अधिका अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विपण्यमन्दतायाः मध्यं सूचीकृतकम्पनीभिः पुनः क्रयणं अन्यं पराकाष्ठां प्राप्तवान् अस्मिन् सप्ताहे बहवः कम्पनयः बृहत्रूपेण पुनर्क्रयणयोजनाम् आरब्धवन्तः।

अस्मिन् वर्षे आरम्भात् सूचीकृतकम्पनीनां पुनर्क्रयणं अन्तिमेषु वर्षेषु नूतनं उच्चतमं स्तरं प्राप्तवान्, तथा च विपण्यमूल्यप्रबन्धनस्य, रद्दीकरणप्रकारस्य पुनर्क्रयणस्य च अनुपातः वर्धितः अस्ति उद्योगस्य अन्तःस्थानां मतं यत् वर्तमानस्य पुनःक्रयणस्य तरङ्गः शेयरबजारस्य क्रियाकलापं स्थिरतां च प्रवर्धयितुं साहाय्यं करिष्यति।

अस्मिन् सप्ताहे शताधिकाः कम्पनयः स्टॉकपुनर्क्रयणसम्बद्धानि घोषणानि जारीकृतवन्तः, येषु प्रथमवारं पुनर्क्रयणयोजनानि प्रकटितानि कम्पनयः, भागधारकसमागमैः समीक्षितानि पुनर्क्रयणयोजनानि, सम्पन्नानि पुनर्क्रयणपरियोजनानि च सन्ति तेषु wuxi apptec, jiajiayue, dabo medical, juzi technology इत्यादीनि १० अधिकानि सूचीकृतकम्पनयः पुनःक्रयणयोजनानि प्रारब्धाः, यत्र कुलपुनर्क्रयणसीमा २.५ अरब युआन् अधिका अस्ति

१० सितम्बर् दिनाङ्के सायं wuxi apptec इत्यनेन प्रकटितं यत् सः शेयरपुनर्क्रयणार्थं १ अरब युआन् व्ययस्य योजनां कृतवान्, यत् अद्यतनकाले तुल्यकालिकरूपेण बृहत् पुनर्क्रयणयोजना अभवत् अतः पूर्वं wuxi apptec इत्यनेन अस्मिन् वर्षे फरवरी-मे-मासे पुनः क्रयणयोजनाद्वयं सम्पन्नम्, यत्र ए-शेयरेषु कुलम् २ अरब-युआन्-रूप्यकाणां पुनर्क्रयणं कृतम् ।

अस्मिन् वर्षे आरम्भात् नीतिसमर्थनेन प्रोत्साहनेन च सूचीकृतकम्पनयः पुनर्क्रयणविषये अधिकं उत्साहिताः अभवन्, गतवर्षस्य समानकालस्य तुलने पुनर्क्रयणयोजनानां संख्या, राशिः च दुगुणा अभवत् चीनप्रतिभूतिनियामकआयोगेन सद्यः प्रकाशितस्य आँकडानुसारम् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं प्रायः १,९०० ए-शेयरसूचीकृतकम्पनयः वास्तवतः पुनर्क्रयणं कार्यान्वितवन्तः, यत्र संचयी पुनर्क्रयणराशिः १३० अरब युआन् अधिका अभवत् पुनर्क्रयणस्य अतिरिक्तं सूचीकृतकम्पनीनां महत्त्वपूर्णभागधारकैः वर्धितानां धारणानां संख्यायां राशिः च वर्षे वर्षे महती वृद्धिः अभवत्

विण्ड्-आँकडानां अनुसारं १३ सितम्बर्-दिनाङ्कपर्यन्तं वर्षे ४,५५३ नवीनपुनर्क्रयणयोजनाः आसन्, येषु १,८०६ सूचीकृतकम्पनयः सम्मिलिताः आसन् । तस्मिन् एव काले अस्मिन् वर्षे प्रायः १४०० सूचीकृतकम्पनयः पुनः क्रयणयोजनां सम्पन्नवन्तः, गतवर्षे ११९६ कम्पनीभ्यः अतिक्रान्ताः । तदतिरिक्तं अस्मिन् वर्षे ७२ कम्पनीभिः द्वयोः अधिकयोः पुनर्क्रयणयोजनानि प्रकटितानि, ३८ कम्पनयः च त्रयः वर्षाणि यावत् क्रमशः पुनर्क्रयणयोजनानि प्रकटितवन्तः।

यत्र विपण्यमूल्यप्रबन्धनस्य अन्तर्गतं पुनर्क्रयणस्य संख्या वर्धिता अस्ति, तत्र पुनर्क्रयणस्य परिमाणं अपि वर्धितम् अस्ति । पुनर्क्रयणस्य राशितः न्याय्यं चेत्, अस्मिन् वर्षे, hikvision, wuxi apptech, sanan optoelectronics, catl, tongwei co., ltd., baosteel co., ltd., sf holding, asymchem, jiuan medical, hebang biotech, weill पुनःक्रयणस्य राशिः of more than 10 listed companys including shares 1 अरब युआन् अतिक्रान्तवान्।

ज्ञातव्यं यत् अस्मिन् वर्षे पुनर्क्रयणेषु विपण्यमूल्यप्रबन्धनस्य, रद्दीकरणप्रकारस्य पुनर्क्रयणस्य च अनुपातः महतीं वर्धितः अस्ति आँकडानुसारं अस्मिन् वर्षे प्रथमाष्टमासेषु शङ्घाई-शेन्झेन्-शेनझेन्-योः शेयर-बजारेषु १७० नवीन-रद्दीकरण-प्रकारस्य पुनर्क्रयण-योजनानि प्रकटितानि, यत् गतवर्षस्य समानकालस्य अपेक्षया १३६ अधिकानि सन्ति, योजनाकृता पुनर्क्रयण-राशिः १८.९ अरब-युआन्-तः ३२.४ अरब-युआन्-पर्यन्तं आसीत् , येषु ५ कम्पनयः पुनर्क्रयणस्य रद्दीकरणस्य च उच्चसीमा १ अरब युआन् अधिका अस्ति, यिली-शेयरस्य सर्वोच्चसीमा च, पुनर्क्रयणस्य रद्दीकरणस्य च उच्चसीमा २ अरब युआन् अस्ति तस्मिन् एव काले प्रथमाष्टमासेषु शङ्घाई-शेन्झेन्-शेनझेन-शेयर-बजारेषु कुलम् २७४ नवीन-बाजार-मूल्य-प्रबन्धन-पुनर्क्रयण-योजनानि प्रकटितानि, यत् गतवर्षस्य समानकालात् २६७ वृद्धिः अभवत् योजनाकृत-पुनर्क्रयण-राशिः १६.७ अरब-युआन्-पर्यन्तं आसीत् ३१.७ अब्ज युआन् ।

"बाजारमूल्यप्रबन्धनपुनर्क्रयणस्य अर्थः अस्ति यत् यदा शेयरमूल्यं न्यूनं भवति तदा सूचीबद्धकम्पनयः शेयरमूल्यानि निर्वाहयितुं निवेशकानां विश्वासं वर्धयितुं पुनर्क्रयणस्य उपयोगं कुर्वन्ति। बाजारमूल्यप्रबन्धनपुनर्क्रयणद्वारा कम्पनी तत्क्षणं शेयरं न नष्टं करिष्यति तथा च तस्य उपयोगः कर्मचारिणां प्रोत्साहनार्थं भवितुं शक्नोति future. , sale and other purposes," इति दलाली प्रायोजकः पत्रकारैः सह अवदत्। रद्दीकरणप्रकारस्य पुनर्क्रयणस्य कृते अस्य अर्थः अस्ति यत् कम्पनी भागान् पुनः क्रीणाति ततः रद्दं करोति, येन कम्पनीयाः कुलशेयरपूञ्जी न्यूनीभवति एवं प्रकारेण कम्पनीयाः प्रतिशेयर-भागधारकाणां इक्विटी वर्धते, तस्मात् प्रति-शेयर-आर्जनस्य सूचकस्य उन्नतिः भवति, तथा च भागधारकमूल्यं वर्धयितुं उद्देश्यम्।

वर्तमान विपण्यस्थितौ रद्दीकरणप्रकारस्य पुनर्क्रयणस्य विषये ध्यानं प्राप्तम् अस्ति अधुना अनेके सूचीकृतकम्पनयः शेयर् रद्दीकरणस्य उद्देश्ये परिवर्तनस्य घोषणां कृतवन्तः।

१० सितम्बर् दिनाङ्के सायं हेरेन्ज् इत्यनेन घोषितं यत् कम्पनीयाः निदेशकमण्डलेन पुनःक्रयणार्थं विशेषप्रतिभूतिलेखे केषाञ्चन भागानां उपयोगं समायोजयितुं निर्णयः कृतः, "कर्मचारिणां स्टॉकस्वामित्वयोजनानां वा इक्विटीप्रोत्साहनस्य वा कार्यान्वयनार्थं" इति मूलयोजनायाः आरभ्य "रद्दीकरणार्थं तदनुसारं पञ्जीकृतराजधानीं न्यूनीकर्तुं च।" हेरेनाइजर् इत्यनेन उक्तं यत् शेयर् रद्दीकरणस्य समाप्तेः अनन्तरं कम्पनीयाः कुलशेयरपूञ्जी न्यूनीभवति, येन प्रतिशेयरं अर्जनस्य स्तरं अधिकं वर्धयितुं, निवेशकानां विश्वासः वर्धयितुं, कम्पनीयाः शेयरधारकाणां हितस्य निर्वाहस्य प्रदर्शनं च कर्तुं साहाय्यं भविष्यति।

पूर्वोक्तदलाली प्रायोजकानाम् विश्लेषणस्य अनुसारं एकतः पूंजीबाजारे, विपण्यां नूतनानां "राष्ट्रीयनवविनियमानाम्" सकारात्मकमार्गदर्शनस्य कारणात् बाजारमूल्यप्रबन्धनस्य रद्दीकरणप्रकारस्य पुनर्क्रयणस्य च अनुपातः महतीं वृद्धिं प्राप्तवान् निवेशकसंरक्षणं सुदृढं कर्तुं भागधारकप्रतिफलं प्रकाशयितुं च अधिकं ध्यानं ददाति अन्यतरे सूचीकरणं वर्तमानमूल्यांकनस्य कालखण्डे कम्पनी सक्रियरूपेण स्वस्य स्टॉकमूल्यं निर्वाहयति स्म तथा च सकारात्मकसंकेतान् प्रकाशितवती "वर्तमानकाले, बाजारमूल्यप्रबन्धनस्य तथा रद्दीकरणप्रकारस्य पुनर्क्रयणस्य वर्धमानः अनुपातः कम्पनीमूल्यं तथा शेयरमूल्यं वर्धयितुं, निवेशकानां विश्वासं वर्धयितुं, पूंजीसंरचनायाः अनुकूलनं कर्तुं, शेयरबजारस्य गतिविधिं स्थिरतां च प्रवर्धयितुं इत्यादिषु सहायकं भविष्यति।

ज्ञातव्यं यत् उद्योगस्य अन्तःस्थजनाः अपि स्मारयन्ति यत् कम्पनीयाः स्थिरसञ्चालनस्य संकेतरूपेण पुनः क्रयणं कम्पनीयाः स्टॉकमूल्ये तत्क्षणं सुधारं न कर्तुं शक्नोति इति सूचीकृतकम्पनीनां पुनःक्रयणव्यवहारस्य व्यापकविश्लेषणं कम्पनीयाः मौलिकविषयेषु भविष्येषु च ध्यानं दत्तव्यम् कार्यप्रदर्शनस्य अपेक्षाः।