समाचारं

दिग्गजः सूचीतः विमोचनं कुर्वन् अस्ति! लु हानः, झू यिलोङ्ग इत्यादयः समर्थनं कृतवन्तः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव सौन्दर्यविशालकायः l'occitane इत्यनेन आधिकारिकरूपेण सूचीविच्छेदनस्य घोषणा कृता, येन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये १४ वर्षाणां सूचीकरणस्य समाप्तिः अभवत् ।

सूचीविच्छेदनात् पूर्वं अन्तिमव्यापारदिने l'occitane इत्यस्य कुलविपण्यमूल्यं प्रायः hk$49.7 अरबं, अथवा प्रायः rmb 45 अरबं आसीत् ।

हस्तक्रीमयुक्ते "हर्मेस्" आधिकारिकतया विपणात् निवृत्तः भवति

सार्वजनिकसूचनाः दर्शयन्ति यत् ल ओक्सिटेन २००५ तमे वर्षे चीनीयविपण्ये प्रवेशं कृत्वा शाङ्घाईनगरे चीनस्य प्रथमः भण्डारः स्थापितः । २०१० तमे वर्षे ल'ओक्सिटेन समूहः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्यमण्डले सूचीकृतः, हाङ्गकाङ्ग-देशे सूचीकृता प्रथमा फ्रांसीसी-कम्पनी अभवत् । हस्तक्रीमस्य एषः ब्राण्ड् हस्तक्रीमस्य "हर्मेस्" इति कथ्यते, उपभोक्तृषु अतीव लोकप्रियः अस्ति ।

अन्तिमेषु वर्षेषु लु हान, झू यिलोङ्ग, गोङ्ग जुन्, झाओ लुसी इत्यादीनां प्रसिद्धानां प्रवक्तृणां हस्ताक्षरं कृत्वा कम्पनीयाः राजस्वं महतीं वर्धितम् अस्ति ।

२९ एप्रिल दिनाङ्के ल'ओक्सिटेन इत्यनेन घोषितं यत् ल'ओक्सिटेन समूहस्य अध्यक्षः रेइनोल्ड् गेगर इत्यनेन प्रतिशेयरं ३४ हॉगकॉग डॉलर मूल्येन अनिर्धारितं ल'ओक्सिटेन इत्यस्य भागं प्राप्तुं प्रस्तावः कृतः, यस्य लेनदेनस्य मूल्यं ६ अर्ब यूरो (प्रायः ४६.५४४ अरब आरएमबी) अस्ति ), तथा च l'occitane इत्यस्य शेयर्स् इत्यस्य योजनाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजतः विसूचीकृताः । ल'ओक्सिटेन इत्यनेन घोषणायाम् उक्तं यत् एतत् वर्तमानप्रबन्धनदलस्य कम्पनीव्यापारं निरन्तरं स्थातुं संचालितुं च अनुमतिं दातुं कृतम्, निजीकरणेन च अधिकलचीलतया निवेशं कर्तुं स्वरणनीतिं अधिकप्रभावितेण कार्यान्वितुं च शक्यते इति।

तदतिरिक्तं ब्लैकस्टोन् फण्ड् तथा गोल्डमैन् सैक्स वैकल्पिक इन्वेस्टमेण्ट् इत्यनेन ल'ओक्सिटेन इत्यस्य निजीकरणार्थं १.५५१ अरब यूरो (लगभग १२.२ अरब युआन्) प्रतिबद्धवित्तीयसमर्थनं प्रदत्तम्

अगस्तमासस्य ६ दिनाङ्के ल'ओक्सिटेन इत्यनेन घोषितं यत् सः सर्वेभ्यः अवशिष्टेभ्यः भागधारकेभ्यः अनिवार्यतया अधिग्रहणसूचना प्रेषयिष्यति यत् ते सर्वे अवशिष्टाः भागाः अनिवार्यरूपेण अधिग्रहणं कुर्वन्तु । ल'ओक्सिटेन इत्यनेन हाङ्गकाङ्ग-स्टॉक-एक्सचेंज इत्यत्र २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के प्रातः ९ वादने यावत् शेयर्-सूचीकरणं न निष्कासितम् तावत् यावत् शेयर्-व्यापारं त्यक्तुं आवेदनं कृतम् ।

चीनदेशः विश्वस्य द्वितीयः बृहत्तमः विपण्यः अस्ति

प्रदर्शनस्य दृष्ट्या ल ओक्सिटेन इत्यस्य राजस्वं शुद्धलाभं च तस्य सूचीकरणात् आरभ्य समग्ररूपेण ऊर्ध्वगामिनी प्रवृत्तिं दर्शितवती अस्ति ।

वित्तवर्षस्य २०२४ वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् प्रतिवेदनकालस्य कालखण्डे l'occitane इत्यस्य वार्षिकशुद्धविक्रयः वर्षे वर्षे १९.१% वर्धितः २.५४२ अरब यूरो यावत् अभवत्; ९.२% परिचालनलाभमार्जिनं ९३.८९ मिलियन यूरो आसीत्, यत् वर्षे वर्षे १८.४% न्यूनता अभवत् । २०२३ वित्तवर्षे कम्पनीयाः शुद्धलाभः वर्षे वर्षे ५२.४% न्यूनः अभवत् ।

एकविपण्यस्य दृष्ट्या चीनीयविपण्यं २०२१ वित्तवर्षे प्रथमवारं विश्वे ल’ओक्सिटेन-संस्थायाः बृहत्तमं विपण्यं जातम्, यत्र विक्रयस्य १७% भागः अभवत् परन्तु २०२४ वित्तवर्षे एतत् अनुपातं १२.९% यावत् न्यूनीकृतम्, चीनीयविपण्यं च विश्वस्य द्वितीयबृहत्तमविपण्यं ल'ओक्सिटेन-विपण्यं प्रति निवृत्तम् ।

विक्रय-अनुपातस्य न्यूनतायाः अभावेऽपि ल'ओक्सिटेन इत्यनेन वित्तवर्षे २०२४ तमे वर्षे चीनीय-बाजारस्य प्रदर्शनस्य पुष्टिः कृता, तथा च वित्तीय-प्रतिवेदने सूचितं यत् एशिया-प्रशांत-क्षेत्रे २०२४ वित्तवर्षे नियतविनिमयदरेषु ६.३% पर्याप्तवृद्धिः प्राप्ता , मुख्यतया निश्चितविनिमयदरेषु चीनीयविपण्यस्य कारणतः विनिमयदरगणनायां १९.३% इत्यस्य सशक्तवृद्धिः मुख्यतया l'occitane en provence तथा elemis ब्राण्ड् इत्यस्य निरन्तरविकासस्य कारणेन अभवत्