समाचारं

मेस्सी मासद्वयानन्तरं पुनः आगच्छति! २ गोलानि १ सहायता च ! सर्वे अद्भुताः गोलाः वा सहायताः वा सन्ति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के विश्वविजेता मेस्सी मासद्वयानन्तरं पुनः आगतः! १८ वर्षेषु मेस्सी इत्यस्य दीर्घतमः अनुपस्थितिः अस्ति, अतः वृद्धावस्थायां तस्य शारीरिकयोग्यतायाः विषये बाह्यजगति संशयः भवति । परन्तु मेस्सी वास्तविकयुद्धे सिद्धं कृतवान् यत् यावत् प्रतिद्वन्द्वी गम्भीरान् अपराधान् न करोति तावत् तस्य शारीरिकक्षमता तस्य कस्यापि रूपेण स्पर्धायां समर्थनार्थं पर्याप्तम् अस्ति इण्टर मियामी इत्यनेन स्वगृहे फिलाडेल्फिया-सङ्घस्य ३-१ इति स्कोरेन विपर्यस्तम् । प्रथमे अर्धे मेस्सी द्वौ गोलौ कृतवान्, उभयम् अपि अद्भुतौ गोलौ । क्रीडायाः समाप्तेः पूर्वं रक्षां नियन्त्रयित्वा मेस्सी सुआरेज् इत्यस्य तेजस्वीरूपेण सहायतां कृतवान्, २ गोलानि १ सहायता च सम्पन्नवान्, येन दलं पराक्रमं विपर्ययितुं प्रेरितवान्

मेस्सी यदा उपरि आगतः तदा तस्य सङ्गणकस्य सहचरानाम् प्रतिकूलतायाः सामनां कृतवान् तस्य प्रतिद्वन्द्वी मियामी इन्टरनेशनल् इत्यस्य अमूर्तरक्षायाः उपयोगेन रक्षकं गोलानि कर्तुं प्रलोभितवान्, ततः आरम्भे पुनः मियामी इन्टरनेशनल् पृष्ठतः पतितः इण्टर मियामी इत्यस्य स्थिरतायाः अनन्तरं मेस्सी इत्यनेन प्रतिहत्यां कर्तुं दलस्य नेतृत्वं कर्तुं आरब्धम्, अल्पकाले एव क्रमशः गोलानि कृतानि, येन दलं स्कोरं अतिक्रम्य दलं रक्षितवान् ततः सः क्रीडायां विजयं प्राप्तुं सहायतां प्रेषितवान् ।

मेस्सी इत्यनेन अन्तर्राष्ट्रीयमियामी-रक्षायां त्रुटिः कृता ततः परं सः प्रथमं दीर्घदूरस्य सटीकस्य च पासस्य उपयोगं कृत्वा स्वस्य सङ्गणकस्य सहचरं अन्वेषितवान् a threat. ततः मेस्सी स्वारेज्-आल्बा-योः सहायताभिः सहजसञ्चालनेन सह मिलित्वा क्रमशः गोलानि कृत्वा कन्दुकराजाविधाने प्रविष्टवान् । तस्य लक्ष्यद्वयं कौशलस्य आधारेण आसीत्, तथा च ते केषाञ्चन सुपर दिग्गजानां सस्तेन शॉट्-भ्यः सर्वथा भिन्नाः सन्ति ये केवलं केकं त्यक्तवन्तः । अर्धसमयात् पूर्वं मेस्सी प्रायः २ गोलानि कृत्वा १ सहायतां दत्तवान् सः द्विगुणदलानां अधः कम्पमानः आसीत् तथा च सुआरेज् इत्यस्मै कन्दुकं अपि उच्चगुणवत्तायुक्तं गोलं कृतवान् । दुर्भाग्येन मेस्सी किञ्चित् आफ्साइड् आसीत्, गोलः अपि अमान्यः आसीत् । परन्तु मेस्सी, सुआरेज् च क्रीडायाः समाप्तेः पूर्वं भिन्नभिन्नरूपेण एतस्य परिणामस्य प्रतिकृतिं कृतवन्तौ ।

एवं प्रकारेण मेस्सी पुनरागमनमात्रेण दलं रक्षितवान्, २ गोलानि १ सहायतां च कृतवान्, अर्धे द्विवारं गोलं कृतवान्, अल्पकाले एव क्रमशः गोलानि कृतवान् यथा गतवर्षे यदा सः पदार्पणकाले इण्टर-मियामी-सङ्घं सम्मिलितवान् तदा सः विकल्परूपेण स्टॉप-टाइम्-विजेतारं कृतवान्, येन दलं विजयं प्राप्तवान्, अन्ते च चॅम्पियनशिपं प्राप्तवान् मेस्सी इत्यस्य एषा क्षमता अस्ति इदानीं सः पुनः आगतः तदा सः दलं रक्षितुं शक्नोति। एतादृशं मेस्सीं विश्वकपविजेता अर्जेन्टिनादेशस्य पङ्क्तौ स्थापयित्वा विश्वकपक्रीडायां कोऽपि समस्या नास्ति।