समाचारं

जर्मनीदेशः किमपि मूर्खताम् अकरोत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेटा मानचित्र

जर्मनीदेशः किमपि मूर्खताम् अकरोत् ।

न केवलं मूर्खता, अपितु परहानिकारकं, आत्मनः कृते न हितकरं, गलतसंकेतं च प्रेषयति।

अन्यत् किं?

१३ सितम्बर् दिनाङ्के जर्मनीदेशस्य युद्धपोतद्वयं "बाडेन्-वुर्टेम्बर्ग्" इति फ्रीगेट्, "फ्रैङ्क्फुर्ट्" इति आपूर्तिजहाजं च ताइवानजलसन्धिमार्गेण गतवन्तौ ।

जर्मनी-माध्यमेषु प्रकाशितानां समाचारानुसारं २० वर्षाणाम् अधिकेभ्यः परं प्रथमवारं जर्मन-युद्धपोतः ताइवान-जलसन्धिं गतः ।

मया विशेषतया सांख्यिकी न दृष्टा अतः अहं न जानामि यत् सत्यं वा असत्यं वा ।

परन्तु यदि सत्यं, २० वर्षाणाम् अधिकं यावत् न कृतं तर्हि जर्मनीदेशस्य युद्धपोताः इदानीं किमर्थम् आगच्छन्ति ?

जर्मनीदेशस्य रक्षामन्त्री पिस्टोरियस् इत्यनेन १३ तमे दिनाङ्के व्याख्यातं यत् तस्मिन् समये ताइवानजलसन्धिं लङ्घनं दक्षिणकोरियातः फिलिपिन्स्-देशं प्रति जर्मनी-युद्धपोतानां कृते "लघुतमः मार्गः" आसीत्

सः अपि अवदत् यत् -"मौसमस्य स्थितिं दृष्ट्वा एषः एव सुरक्षिततमः मार्गः। एते अन्तर्राष्ट्रीयजलाः सन्ति, अतः वयं तेषु मार्गेण गच्छामः।"

किम् अर्थः ?

1. एषः लघुतमः मार्गः अस्ति।

2. यदि मौसमः दुष्टः अस्ति तर्हि एषः एव सुरक्षिततमः मार्गः।

3. एतत् अद्यापि अन्तर्राष्ट्रीयजलम् अस्ति।

शब्दाः प्रत्ययप्रदाः ध्वन्यन्ते, परन्तु ते सर्वे अपवादाः एव इति स्पष्टम्।

मया दृष्टं यत् १४ सितम्बर् दिनाङ्के अस्माकं पूर्वीयनाट्यकमाण्डस्य प्रवक्ता नौसेना कर्णेलः ली शी केवलं एकस्मिन् अनुच्छेदे स्पष्टं वक्तव्यं दत्तवान् यत् -

१३ सितम्बर् दिनाङ्के जर्मनीदेशस्य फ्रीगेट् "बाडेन्-वुर्टेम्बर्ग्", आपूर्तिजहाजः "फ्रैङ्क्फुर्ट्" च ताइवानजलसन्धिमार्गेण गत्वा सार्वजनिकरूपेण अनुमानं कृतवन्तः । चीनीजनमुक्तिसेनायाः पूर्वीयनाट्यकमाण्ड् इत्यनेन सम्पूर्णप्रक्रियायाः अनुसरणं निरीक्षणं च कर्तुं नौसैनिकवायुसेनाः संगठिताः । जर्मनीदेशस्य कार्याणि सुरक्षाजोखिमान् वर्धयन्ति, गलत् संकेतान् च प्रेषयन्ति । नाट्यगृहे सैनिकाः सर्वदा उच्चसजगतायां भवन्ति, सर्वेषां धमकीनां, उत्तेजनानां च दृढतया प्रतिकारं कुर्वन्ति ।

वयं सर्वे केषाञ्चन शब्दानां परिचिताः स्मः, यथा वयं पूर्णसजगतायां स्मः, उच्चसजगतायां स्मः इत्यादयः।

परन्तु सर्वाधिकं महत्त्वपूर्णं वस्तु एतत् वाक्यम् अस्ति :जर्मनीदेशस्य कार्याणि सुरक्षाजोखिमान् वर्धयन्ति, गलत् संकेतान् च प्रेषयन्ति ।

पूर्वदिने चीनस्य विदेशमन्त्रालयस्य पत्रकारसम्मेलने रायटर्-पत्रिकायाः ​​संवाददाता सम्बन्धितविषयेषु प्रश्नान् पृष्टवान् विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अपि स्पष्टं कृतवान् ।

एकचीनसिद्धान्तः अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतः मानदण्डः अन्तर्राष्ट्रीयसमुदायस्य सामान्यसहमतिः च अस्ति । ताइवान-प्रकरणं नौकायानस्य स्वतन्त्रतायाः विषयः नास्ति, अपितु चीनस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च विषयः अस्ति । वयं चीनदेशस्य कानूनानां अनुरूपं, संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्बद्धसन्धिसहितानाम् अन्तर्राष्ट्रीयकायदानानां च अनुरूपं प्रासंगिकजलक्षेत्रेषु सर्वेषां देशानाम् नौकायानाधिकारस्य सम्मानं कुर्मः, परन्तु नौकायानस्य स्वतन्त्रतायाः बैनरेण चीनस्य संप्रभुतां सुरक्षां च उत्तेजितुं, संकटग्रस्तं च कर्तुं वयं दृढतया विरोधं कुर्मः।

जर्मनी, जर्मनी, नौकायानस्य स्वतन्त्रतायाः ध्वजस्य अधः भवन्तः चीनस्य सार्वभौमत्वं सुरक्षां च उत्तेजयन्ति, संकटं च ददति।

किं जर्मनीदेशः समस्यायाः गम्भीरताम् न अवगच्छति ?

ज्ञातव्यं यत्, एकतः जर्मनीदेशस्य युद्धपोताः ताइवानजलसन्धिं लङ्घितवन्तः, परन्तु अपरतः, ते निम्नरूपं स्थापयितुं यथाशक्ति प्रयतन्ते स्म, तेषां कारणमपि प्राप्तम् यत् "मौसमस्य स्थितिं गृहीत्वा, एतत् एव" इति सुरक्षिततमः मार्गः” इति ।

जर्मनीदेशे एतादृशं वेष्टन-उपविष्ट-पद्धतिं जर्मनी-माध्यमाः अपि सहितुं न शक्नुवन्ति इति मया दृष्टम् |

जर्मनीदेशस्य फ्रैंकफर्टर् आल्जेमेन् ज़ाइटङ्ग् इत्यनेन लिखितम् यत् -“(जर्मन) रक्षामन्त्री, यः सर्वदा द्रुतगतिः दृश्यते, सः अधुना ताइवान-जलसन्धिं पारयितुं जर्मन-युद्धपोतद्वयस्य कारणानि ददाति, यत् एषः एव लघुतमः मार्गः, मौसमस्य स्थितिं विचार्य सुरक्षिततमः विकल्पः च - एतत् अतीव जर्मन-भाषायाः ध्वनितुं शक्नोति |. , अतीव संक्षिप्तं विवेकी च, न च अतिविस्फोटकं” इति ।

साधु, तत् अतीव जर्मनभाषायाः ध्वनितुं शक्यते।

लेखः अग्रे वदति यत्,"किन्तु द्वौ बिन्दौ स्तः यत् बर्लिन-नगरेण न विस्मर्तव्यम् : प्रथमं, यदि सा स्वस्य चीन-नीतिं एशिया-नीतिं च उत्तमरीत्या कार्यान्वितुं इच्छति तर्हि जर्मनी-देशः स्वस्य विदेश-व्यापारस्य विविधीकरणं सुदृढं कर्तुं प्रवृत्तः अस्ति। तथापि चीन-देशे जर्मनी-देशस्य आश्रयः अद्यापि अतीव अधिकः अस्ति, तथा च the political circles are also न बहवः प्रतिकाराः कृताः द्वितीयं, बुण्डेस्वेर् चीनदेशं निवारयितुं न प्रयोजनम् (तत् कर्तुं न शक्नोति), परन्तु जर्मनीदेशस्य रक्षानीतेः केन्द्रबिन्दुः यूरोपे एव भवेत्, न तु सुदूरपूर्वे।”.

अवश्यं जर्मन-माध्यमानां एतत् मतम् अस्ति, सर्वाणि मताः सम्यक् न भवेयुः । किन्तु एकं वस्तु अतीव स्पष्टम् अस्ति,जर्मनीदेशः चीनदेशं निवारयितुं न शक्नोति यदि भवान् एतत् करोति तर्हि भवान् केवलं कष्टं अन्विष्यति।

अन्ते भवतः किं मतम् ?

इदं सर्वथा व्यक्तिगतं मतम्, केवलं त्रीणि सरलबिन्दवः वदामः ।

प्रथमं जर्मनीदेशः केवलं मतदानस्य प्रमाणपत्रं निम्नस्तरीयरूपेण प्रस्तुतुं इच्छति।

कस्मै समर्पिताः ?

पश्चिमाय समर्पितः, अमेरिकादेशाय अपि अधिकं।

विशेषतः रूस-युक्रेन-देशयोः द्वन्द्वं, जर्मनी-अमेरिका-देशयोः च बहवः द्वन्द्वाः च विचार्य ताइवान-जलसन्धिस्थः गम्भीरः चेक-इन्-इत्यनेन अपि अमेरिका-देशः आश्वासितः भविष्यति यत् अहं भवद्भिः सह तिष्ठामि |.

तदतिरिक्तं चीनस्य क्रोधं शान्तयितुं जर्मनीदेशस्य रक्षामन्त्री विशेषतया मौसमस्य उल्लेखं “सुरक्षिततमं” स्थानं इति कृतवान् ।

जर्मनी, जर्मनी, सर्वथा, पश्चिमे अपि प्रसिद्धः बृहत् देशः अस्ति । परन्तु एकस्य नेटिजनस्य वचनेषु ताइवान-जलसन्धि-पारस्य एषा यात्रा “साम्राज्य-प्रमुखस्य कृते कार्याणि चालयितुं कष्टं विनयञ्च” दर्शितवती ।

द्वितीयं, जर्मनीदेशेन खलु गलत् संकेतः प्रेषितः।

किं दोषसंकेतं ?

एतेन सुरक्षा न भवति, अपितु जोखिमः वर्धते ।

एषः सर्वथा नौकायानस्य स्वतन्त्रतायाः विषयः नास्ति, अपितु चीनस्य संप्रभुतायाः प्रादेशिकस्य अखण्डतायाः च विषयः अस्ति ।

नौकायानस्य स्वतन्त्रतायाः ध्वजस्य अधः वस्तुतः चीनस्य सार्वभौमत्वं सुरक्षां च उत्तेजयति, संकटग्रस्तं च करोति ।

अपि च, एतत् द्वयोः देशयोः समग्रसम्बन्धेन सह न सङ्गतम् अस्ति तथा च चीनदेशस्य जनानां जर्मनीदेशस्य प्रति मैत्रीभावनायाः क्षतिः भवति

कल्पयतु, यदि चीनदेशस्य युद्धपोताः अपि आङ्ग्लचैनलस्य समीपे, जर्मनीदेशस्य समीपे च फ्लोरिडा-नगरं गन्तुं गच्छन्ति तर्हि अमेरिकादेशः तत् दृष्ट्वा प्रसन्नः भविष्यति वा? किं ब्रिटेनदेशः सुखी भविष्यति ? अथवा जर्मनीदेशस्य आक्षेपः नास्ति ?

यत् त्वं अन्ये भवतः प्रति न कर्तुम् इच्छसि तत् अन्येषां प्रति मा कुरु!

तृतीयम्, अद्यापि अस्माकं जागरणं शान्तं च भवितव्यम्।

धीरो, यतः अस्मिन् जगति सर्वदा अराजकतायाः भीताः जनाः सन्ति।

पूर्वं ब्रिटिशयुद्धपोतानि, कनाडादेशस्य युद्धपोतानि, अधिकतया अमेरिकनयुद्धपोतानि, अधुना जर्मनयुद्धपोतानि च आसन्, सर्वे ताइवानजलसन्धिं गत्वा प्रवेशं कर्तुं आगच्छन्ति स्म

किं चेक-इन ?

केवलं भवतः उपस्थितिं दर्शयितुं किञ्चित् यातायातस्य निर्माणार्थं च। अवश्यं अन्यदेशेभ्यः युद्धपोतानि अपि अत्र अमेरिकादेशाय समर्पणप्रमाणपत्राणि प्रस्तुतुं आगमिष्यन्ति इति न निराकृतम् ।

शान्ताः भवन्तु यतोहि अन्तर्राष्ट्रीयसङ्घर्षः अधिकजटिलः तीव्रः च अस्ति।

वयं बुद्धियुक्तैः साहसैः च युद्धं कुर्मः, न उपद्रवं कुर्मः, न च क्लेशात् भीताः स्मः। मित्राणि उत्तममद्येन सह आगच्छन्ति, शृगालाः च शॉट्-बन्दूकैः सह आगच्छन्ति ।

अतः कस्मिन् अपि देशस्य युद्धपोतः आगच्छति चेदपि, यावत् तस्य दुर्भावनाः सन्ति, तावत् वयं स्वाभाविकतया रक्षिताः भविष्यामः, उच्चसजगः भविष्यामः, सर्वेषां धमकीनां, उत्तेजनानां च प्रतिकारं करिष्यामः |.

किन्तु एषः ताइवान-जलसन्धिः अस्ति, चीनस्य मूलहितं च दावपेक्षया वर्तते।

किन्तु अद्यतनः चीनदेशः न इराक्, न लीबिया, न सीरिया, न च १२० वर्षपूर्वस्य चीनदेशः।

किन्तु यदा विदेशीयशक्तयः केवलं कतिपयैः तोपैः चीनदेशस्य द्वारं उद्घाटयितुं शक्नुवन्ति स्म तदा दिनानि सदा गतानि।

जर्मनी, जर्मनी, एतत् नामाङ्कनप्रमाणपत्रं वस्तुतः मूर्खतापूर्णम् अस्ति।