समाचारं

जियुए क्षिया यिपिङ्ग् : २०२५ तमे वर्षे प्रथमं वर्षं यत् गैर-उच्चस्तरीयाः स्मार्टकाराः समाप्ताः भविष्यन्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"२०२५ प्रथमं वर्षं यत्र गैर-उच्चस्तरीयाः स्मार्टकाराः समाप्ताः भविष्यन्ति, स्मार्टकाररहिताः काराः च स्वस्य प्रतिस्पर्धां पूर्णतया नष्टाः भविष्यन्ति।"

क्षिया यिपिङ्ग इत्यनेन उक्तं यत् यद्यपि अस्य वर्षस्य अन्ते यावत् राष्ट्रव्यापिरूपेण उच्चस्तरीयाः स्मार्टड्राइविंग् प्राप्तुं शक्नुवन्ति इति बहवः कारब्राण्ड् न सन्ति तथापि एकदा एतत् लक्ष्यं प्राप्तं जातं चेत् एतेषां ब्राण्ड्-समूहानां सशक्ततमः कोर-विक्रयबिन्दुः भविष्यति स्मार्ट-ड्राइविंग्-विक्रय-बिन्दुः शीघ्रमेव उपभोक्तृणां मनः गृह्णीयात्, अतः २०२५ तः आरभ्य, सुलभ-उपयोग-स्मार्ट-ड्राइविंग्-कार्यं विना कारानाम् कृते विपण्यां स्पर्धां कर्तुं कठिनं भविष्यति |.

कतिपयदिनानि पूर्वं जियुए इत्यनेन स्वस्य नूतनं कारं जियुए ०७ इति प्रक्षेपणं कृतम्, यस्य मूल्यं १९९,९०० युआन् तः २८९,९०० युआन् पर्यन्तं भवति । xia yiping इत्यनेन परिचयः कृतः यत् jiyue 07 इत्यनेन baidu इत्यस्य अत्याधुनिकं apollo self driving (asd) apollo उच्चस्तरीयं बुद्धिमान् ड्राइविंग प्रौद्योगिकी प्रयुक्ता अस्ति यत् परिवारस्य कारानाम् सशक्तिकरणार्थं l4 स्तरस्य स्वायत्तवाहनचालनस्य बृहत्-परिमाणस्य मॉडल-प्रौद्योगिक्याः साकारीकरणं विश्वे प्रथमवारं कृतम् अस्ति चीनदेशे एकमात्रं विश्वे च एकमात्रं pure visual high-end smart driving इति ।

ज्ञातं यत् एएसडी प्रौद्योगिक्याः साहाय्येन जियुए ०७ बिन्दु a तः b बिन्दुपर्यन्तं स्वतन्त्रतया गन्तुं शक्नोति, लेन परिवर्तनं परिहारं च एकस्मिन्, बुद्धिमान् गतिसीमा, यातायातप्रकाशानां स्वचालितप्रारम्भः, स्थगितश्च, स्वायत्तचक्रान्तिः, निरन्तरं लेनपरिवर्तनं, पदयात्रिकाणां सौजन्येन, असुरक्षितवामवर्तनानि इत्यादीनि कार्याणि बुद्धिमान् वाहनचालनक्षमतासु अधिकं सुधारं कुर्वन्ति, राजमार्गोन्नतमार्गाः, नगरयात्रा इत्यादीनां विविधजटिलपरिदृश्यानां सामना कर्तुं अत्यन्तं संकीर्णपार्किङ्गस्थानानि इत्यादीनि नवीनाः प्रमुखकार्याणि योजिताः भवन्ति "२०२४ तमस्य वर्षस्य अन्ते यावत् एएसडी तेषु स्थानेषु उपलभ्यते येषु बैडु मैप् नेविगेशनेन गन्तुं शक्यते, येन राष्ट्रव्यापिरूपेण एतत् उपलब्धं भविष्यति।"

जीली-बैडु-इत्यनेन सह गहनसहकार्यं विद्यमानस्य जियुए-संस्थायाः कारनिर्माण-उद्योगे प्रवेशात् आरभ्य उद्योगात् बहु ध्यानं आकर्षितम् अस्ति यतोहि अत्र अन्तर्जाल-जीनानि पारम्परिक-कार-निर्माण-जीनानि च सन्ति परन्तु वैश्विकशुद्धविद्युत्विपण्यस्य वृद्धिदरस्य मन्दतायाः, अधिकाधिकं तीव्रप्रतिस्पर्धायाः च कारणात् प्रारम्भिकेषु दिनेषु अपि कठिनकालः अभवत् यदा एकस्मिन् मासे शतशः वाहनानि विक्रीतवान् गतमासे क्षिया यिपिङ्ग् साक्षात्कारे विक्रयस्य मन्दतायाः विषये कथयन् अश्रुपातं कृतवान् । संगठनात्मकपरिवर्तनेन विपणनविभागस्य प्रमुखपरिष्कारेण च तस्य विकासेन क्रमेण सकारात्मकप्रवृत्तिः दृश्यते ।

जियुए ०७ इत्यस्य प्रक्षेपणस्य ४८ घण्टानां अनन्तरं १२ सेप्टेम्बर् दिनाङ्के ५,००० यूनिट् अतिक्रान्ताः इति घोषितम् । पूर्वं जियुए अगस्तमासे एकस्य मॉडलस्य २,११७ यूनिट् विक्रीतवान्, येन जुलै-अगस्त-मासेषु मासिकवितरणस्य मात्रा दुगुणा अभवत् ।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : सूर्य किरु

प्रतिवेदन/प्रतिक्रिया