समाचारं

नवीनता न्यून-उच्चतायाः अर्थव्यवस्थां नूतनं चित्रं निर्मातुं चालयति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर १४, शीर्षकम्: साक्षात्कारस्य टिप्पणी: नवीनता न्यून-उच्चतायाः अर्थव्यवस्थां नूतन-चित्रे उड्डीये चालयति
सिन्हुआ न्यूज एजेन्सी संवाददाता रेन जुन, ली सिजिया, माओ सिकियन
मेइटुआन् ड्रोन् वर्षायां भोजनं वितरति, फेङ्गी ड्रोन् बृहत्-परिमाणेन नगरान्तर-वितरणस्य साक्षात्कारं करोति, तथा च "निम्न-उच्चतायाः डिजिटल-आधारस्य" निर्माणं त्वरितम् अस्ति... प्रौद्योगिकी-नवीनीकरणेन न्यून-उच्चतायाः अर्थव्यवस्थायाः नूतनं चित्रं जातम् .
शेन्झेन्-नगरे वर्षायां मेइटुआन्-नगरस्य ड्रोन्-मार्गाः यथासाधारणं प्रचलन्ति । नानशान-मण्डलस्य तट-नगरस्य व्यापार-मण्डले मेइटुआन्-ड्रोन्-उड्डयन-स्थाने स्थितं, उष्ण-शीत-पेय-, ताजा-जलपानम् इत्यादीनि टेक-अवे-इत्येतत् एकैकं पैक् कृत्वा तौलितं भवति, ततः कतिपय-किलोमीटर्-दूरे मेइतुआन्-नगरं यावत् ए षड्-अक्ष-बहु-रोटर-ड्रोन-मन्त्रिमण्डलम् । यदा प्रथमः आदेशः २०२१ तमे वर्षे शेन्झेन्-नगरे वितरितः तदा आरभ्य मेइटुआन्-नगरस्य ड्रोन्-मार्गेषु उद्यानानि, दर्शनीयस्थानानि, समुदायाः, परिसराः च इत्यादीनि विविधानि दृश्यानि आच्छादितानि सन्ति राष्ट्रव्यापिरूपेण त्रयो लक्षाधिकाः आदेशाः सम्पन्नाः सन्ति ।
आकाशं प्रति अन्नस्य बृहत्-परिमाणेन वितरणं प्रौद्योगिकी-शक्ति-आशीर्वादात् अविभाज्यम् अस्ति - एआइ-दृश्य-परिचय-प्रौद्योगिक्याः उपयोगः ड्रोन-कैमराणां, अनेक-मिलिमीटर्-तरङ्ग-रडार-द्वारा च सुचारुतया सटीकं च अवरोहणं प्राप्तुं अवतरण-बिन्दौ qr-सङ्केतस्य पहिचानाय भवति , स्वनिर्मितेन पूरितः 3d उच्च-सटीकता-नक्शा पर्यावरणस्य धारणायां सुधारं करोति तथा च स्वचालित-बाधा-परिहारस्य साक्षात्कारं करोति तथा च ब्लेड-सीमा-स्तरस्य अनुकूलित-डिजाइनेन उड्डयन-शब्दः न्यूनीकरोति
"नगरीयं न्यून-उच्चतायुक्तं वातावरणं जटिलं परिवर्तनशीलं च अस्ति। मेइटुआन्-ड्रोन्-इत्येतत् स्वस्य मॉडल्-सुधारं निरन्तरं कुर्वन्ति तथा च मध्यमवृष्टौ, मध्यम-हिम-वायुषु, न्यून-प्रकाश-आदि-वातावरणेषु च स्थिररूपेण उड्डीयन्ते drones उक्तवान् यत् अस्मिन् वर्षे जूनमासपर्यन्तं meituan uav 400 तः अधिकाः पेटन्टाः सन्ति तथा च बुद्धिमान् प्रेषणप्रणाली घटकाः स्वतन्त्रतया विकसिताः सन्ति, uav बैटरी चक्रस्य जीवनं 600 गुणाधिकं प्राप्तवान् अस्ति; आयुः 1,000 घण्टाः यावत् वर्धितः अस्ति .
ड्रोन्-रसदक्षेत्रे अपि गभीरं सम्बद्धम् अस्ति एस एफ एक्स्प्रेस्-संस्थायाः फेङ्गी-ड्रोन्-दलम् ।
शेन्झेन्-नगरस्य बाओआन्-मण्डलस्य फेङ्गी-ड्रोन्-सञ्चालन-केन्द्रे संवाददाता भूमौ क्यूआर-कोड्-दृश्य-वस्त्रस्य खण्डेषु अवतरन्तः अनेकाः मध्यम-आकारस्य ड्रोन्-इत्येतत् दृष्टवान् यथा यथा अष्ट-रोटर-प्रोपेलरः परिभ्रमणं त्यक्तवान्, तथैव दण्डः ड्रोनस्य अधः द्रुत-प्रसव-युक्तं टोकरीं निष्कासितवान्, कूरियर-बालकः च अन्तिम-प्रसवं सम्पन्नवान्
परिचालनकेन्द्रस्य प्रमुखः डु शेन्युन् इत्यनेन पत्रकारैः उक्तं यत् अस्मिन् वर्षे आरभ्य फेङ्गी-ड्रोन्-यानानि शेन्झेन्-नगरे प्रतिदिनं प्रायः सहस्रं विमानयानानि कृतवन्तः । शेन्झेन्-नगरे नगरान्तर्-एक्सप्रेस्-वितरणं औसतेन २ घण्टाः भवति, शेन्झेन्-नगरात् डोङ्गगुआन्, झुहाई, झोङ्गशान्-नगरं यावत् नगरान्तर-एक्सप्रेस्-वितरणं च औसतेन ३ घण्टाः भवति "फेङ्गी इत्यनेन स्वतन्त्रतया संकीर्णपट्टिका सेलुलरसञ्चारप्रणाली विकसिता यत् ३०० मीटर् तः अधः पर्वतीयानां जलमार्गाणां च कृते संकेतकवरेजं पूर्णं कर्तुं शक्नोति। ड्रोनानां कृते दीर्घदूरसञ्चारस्य स्थिरतां सुनिश्चित्य 4g मॉड्यूलेन अपि सुसज्जितम् अस्ति .
फेङ्गी यूएवी पूर्वं प्रोग्रामितं स्वायत्तं उड्डयनविधिं स्वीकरोति तथा च "उच्चघनत्वस्य स्वायत्तनिर्धारणप्रणाली" इत्यस्य माध्यमेन उड्डयनप्रक्रियायाः समयनिर्धारणं निरीक्षणं च करोति । उड्डयन-अवरोहण-स्थलस्य पार्श्वे २० वर्गमीटर्-अधिकक्षेत्रं युक्ते यूएवी-कमाण्ड-केन्द्रे त्रयः कप्तानाः यूएवी-इत्यस्य गतिशील-मापदण्डानां निरीक्षणं कुर्वन्ति प्रदर्शनपटले मार्गे शनैः शनैः अनेके ड्रोन्-यानानि गच्छन्ति स्म, आरम्भबिन्दुः, मार्गः, अन्याः सूचनाः च एकदृष्ट्या स्पष्टाः आसन् ।
"प्रत्येकः कप्तानः एकस्मिन् समये २ मार्गान् १० अधिकानि ड्रोन्-वाहनानि च नियन्त्रयितुं शक्नोति" इति परिचालनकेन्द्रस्य कप्तानः क्यू जिन् इत्यनेन उक्तं यत् तदनन्तरं प्रेषणप्रणाली निरन्तरं अद्यतनं भविष्यति येन परिचालनसुरक्षायां कार्यक्षमतायां च अधिकं सुधारः भविष्यति।
विमानकैमरा, विमानरोबोट्, विमानयानम्... अद्यापि न्यूनोच्चतायां बहु कल्पना अस्ति।
"लचीलबाहुयुक्ताः यूएवी-विमानाः उच्च-उच्चतायाः बाह्यभित्तिषु काचम् स्वच्छं कर्तुं शक्नुवन्ति; यूएवी-विमानाः भूमौ समीपे एव उड्डीयन्ते, खानिः स्वच्छं कर्तुं शक्नुवन्ति, खनिजानां सम्भावना च कर्तुं शक्नुवन्ति; यूएवी-ए.आइ तथा षष्टिः पङ्क्तयः "प्रत्येकः व्यवसायः ड्रोन्-इत्यस्य उपयोगं कर्तुं शक्नोति," इति शेन्झेन्-ड्रोन्-उद्योग-सङ्घस्य अध्यक्षः याङ्ग-जिनकाई अवदत्, "ड्रोन्-विकासाय अद्यापि नूतन-सामग्रीणां, नवीन-ऊर्जायाः, न्यून- ऊर्ध्वताकार्यक्रमाः।" ”
केवलं आत्मनः नियन्त्रणं कृत्वा एव भवन्तः सम्यक् उड्डीयन्ते । मानवयुक्तानां मानवरहितविमानानाम् प्रबन्धनस्य उत्तमसमन्वयः कथं भवति, विमानस्य टकरावः, मार्गपारगमनं च कथं निवारयितुं शक्यते इति विषये बहवः दलाः पूर्वमेव कार्यं कुर्वन्ति
citic offshore helicopter co., ltd., china telecom इत्येतयोः अभियांत्रिकीदलानि मिलित्वा डिजिटलगोपुरस्य निर्माणार्थं कार्यं कुर्वन्ति, विभिन्नविमानानाम् मध्ये आँकडापृथक्करणं भङ्गयितुं बुद्धिमान् वायुसञ्चालनकमाण्डप्रणालीं निर्मातुं च प्रयतन्ते।
"सम्प्रति सामान्यविमाननस्य नागरिकविमाननस्य च आँकडा: डिजिटलगोपुरेण सह सम्बद्धाः सन्ति, तथा च ड्रोन्-दत्तांशः अपि संयोजितुं प्रक्रियायां वर्तते। वयं नागरिक-मानव-रहित-विमान-व्यापक-प्रबन्धन-मञ्चेन सह आँकडा-अन्तरफलकं अपि आरक्षितवन्तः, तदनन्तरं सर्वे आँकडा: अपि आरक्षिताः भविष्यन्ति be one count, one source." इति चीनदूरसंचारस्य शेन्झेन् शाखायाः मृदुसंशोधनकेन्द्रस्य पृष्ठभागस्य विकासदलस्य प्रबन्धकः फू क्षियाओयुए अवदत्।
न्यून-उच्चतायाः प्रबन्धनस्य कृते शेन्झेन् इत्यनेन समयसूची निर्मितवती अस्ति यत् एकस्मिन् समये वायुतले १,००० तः अधिकानां व्यावसायिकरूपेण संचालितानाम् अल्प-उच्चता-विमानानाम् समर्थनार्थं सेवासमर्थनक्षमता भवतु, २०२५ तमस्य वर्षस्य अन्ते प्रतिदिनं १०,००० विमानयानानि च भवितुं प्रयतते
आँकडा दर्शयति यत् २०२३ तमे वर्षे मम देशस्य न्यून-उच्चतायाः अर्थव्यवस्थायाः परिमाणं ५०० अरब युआन् अतिक्रान्तम्, २०३० तमे वर्षे २ खरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति न केवलं शेन्झेन्-नगरे न्यून-उच्चतायाः अर्थव्यवस्था बहुषु स्थानेषु द्रुतगत्या उड्डीयमानम् अस्ति । बीजिंगस्य यान्किङ्ग्-नगरे निर्मितस्य युआण्डु-यूएवी-विमानेन "मकर"-तूफानेन प्रभावितानां क्षेत्राणां कृते संचार-आधार-स्थानकानि निर्मिताः, चेङ्गडु-नगरे निर्मितस्य वोफेई-चाङ्गकोङ्ग-विद्युत्-ऊर्ध्वाल-उड्डयन-अवरोहण-विमानस्य (evtol) पूर्ण-आकारस्य, पूर्ण-भारस्य, पूर्णस्य च कार्यं सम्पन्नम् -रेखा झुकाव संक्रमण, आदि उड्डयन परीक्षण विषय...
चञ्चलनगरात् सीमानगराणि यावत्, कृषिभूमिप्रबन्धनात् आरभ्य आपदाराहतस्य अग्रपङ्क्तौ यावत्, अधिकाधिकं न्यून-उच्चतायाः उड्डयनदृश्यानि सन्ति, उड्डयनक्रियाकलापाः अधिकाधिकं गहनाः भवन्ति, येन आर्थिकविकासाय नूतनाः गतिः आनयति (उपरि)
प्रतिवेदन/प्रतिक्रिया