समाचारं

२०२४ ब्रिक्स् नवीन औद्योगिकक्रान्तिप्रदर्शनी सफलतया समाप्तवती

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ज़ियामेन्, १३ सितम्बर (रिपोर्टरः वाङ्ग दान) ११ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य ब्रिक्स-नवीन-औद्योगिक-क्रान्ति-प्रदर्शनी ज़ियामेन्-नगरे सफलतया समाप्तवती "उच्चगुणवत्तायुक्तसाझेदारीनिर्माणार्थं हस्तं मिलित्वा नवीन औद्योगिकीकरणसहकार्यस्य नूतनयात्रायाः आरम्भः" इति विषयेण एषा प्रदर्शनी १०,००० वर्गमीटर् अधिकं क्षेत्रं व्याप्नोति, यत्र ब्रिक्सदेशेभ्यः १६० तः अधिकाः भौतिकप्रदर्शनानि सन्ति तथा सम्बद्धाः अन्तर्राष्ट्रीयसङ्गठनानि प्रदर्शन्यां भागं गृहीतवन्तः तेषु प्रायः ६० विदेशीयसंस्थाः, प्रायः ८०,००० आगन्तुकाः च सन्ति ।
"नवीनता" अस्याः प्रदर्शन्याः प्रमुखः शब्दः अस्ति । कृत्रिमबुद्धिः, न्यून-उच्चता-अर्थव्यवस्था, हरित-निम्न-कार्बन-आदिक्षेत्रेषु कम्पनयः नूतनानां उत्पादानाम्, नूतनानां प्रौद्योगिकीनां, नूतनानां अनुप्रयोगानाम् च सह प्रदर्शनीम् आगताः संवाददाता घटनास्थले अनेकाः प्रमुखाः कम्पनयः विशेषाणि च नवीनकम्पनयः दृष्टवान्, यथा as catl, embraer, and yunsheng intelligence इति उद्यमस्य आकृतिः। बीजिंग एम्बोडिड् इंटेलिजेण्ट् रोबोट् इनोवेशन सेण्टर् इत्यनेन आनीतः मानवरूपः रोबोट् "तिआङ्गोङ्ग" भविष्यस्य भावनायाः परिपूर्णः अस्ति तथा च "मानवरूपी धावनं" पूर्वमेव साक्षात्कर्तुं शक्नोति, अनेके प्रेक्षकान् आकर्षयति युनशेङ्ग इंटेलिजेण्ट् बाओलियन ज़ुन् पूर्णतया स्वायत्तं ड्रोन् निरीक्षणप्रणालीम् आनयत् सहसंस्थापकः झू शेङ्गली इत्यनेन उक्तं यत् एषा प्रणाली "एकेन व्यक्तिना सहस्रं ड्रोन् नियन्त्रयितुं शक्नोति", तथा च ड्रोन् अनुप्रयोगस्य परिदृश्यानि अधिकानि डिजिटल् इंटेलिजेण्ट् च सन्ति।
प्रदर्शनस्य प्रभारी व्यक्तिस्य मते एषा प्रदर्शनी नूतनानां उत्पादकशक्तीनां विकासं त्वरितरूपेण कर्तुं केन्द्रीभूता अस्ति यत् प्रथमवारं नवीनविकासः, हरितविकासः, डिजिटलगुप्तचरसशक्तिकरणं च इति त्रयः व्यावसायिकप्रदर्शनक्षेत्राणि स्थापितानि सन्ति , एतेन न्यून-उच्चता-उद्योगस्य, औद्योगिक-अन्तर्जालस्य, उच्च-प्रौद्योगिकी-उद्यानानां च कृते विशेषक्षेत्राणि उद्घाटितानि, ब्रिक्स-देशः अभवत्
"विस्तारः" अस्याः प्रदर्शन्याः अन्यः प्रमुखः शब्दः अस्ति । अयं वर्षः "बृहत् ब्रिक्स्" सहकार्यस्य प्रथमं वर्षम् अस्ति, ब्रिक्स् प्रदर्शनस्य अन्तर्राष्ट्रीयप्रदर्शनक्षेत्रं "मित्रमण्डलस्य" विस्तारं निरन्तरं कुर्वन् अस्ति चीनदेशे रूसीदूतावासः, चीन-बेलारुस् औद्योगिकनिकुञ्जः इत्यादीनां पुरातनमित्राणां अतिरिक्तं, यत् अस्मिन् वर्षे ब्रिक्स्-क्रीडायां भागं गृह्णीयात्, वेनेजुएला-देशस्य दूतावासः, ब्राजीलस्य वाणिज्यसङ्घः, विश्ववायरलेस-लैन्-गठबन्धनः, अन्तर्राष्ट्रीयः च star flash wireless short-range communication alliance, तथा global methanol industry association अपि भागं गृह्णन्ति मम प्रथमवारं प्रदर्शन्यां भागं गृह्णामि, तथा च brics प्रदर्शन्यां "मित्रवृत्तं" निरन्तरं विस्तारं प्राप्नोति। तदतिरिक्तं चीनीय-विदेशीय-कम्पनीनां मध्ये गहन-आदान-प्रदानं प्रवर्तयितुं ब्रिक्स-कम्पनीनां डॉकिंग्-कृते सटीक-सेवाः प्रदातुं च आयोजकाः ३०-तमेभ्यः अधिकेभ्यः देशेभ्यः प्रतिनिधिमण्डलेभ्यः विशेष-भ्रमणस्य आयोजनमपि कृतवन्तः
इयं brics नवीन औद्योगिकक्रान्तिः प्रदर्शनी brics नवीन औद्योगिकक्रांति साझेदारी नवीनता आधारेण तथा च उद्योगसूचना प्रौद्योगिकी मन्त्रालयस्य अन्तर्राष्ट्रीय आर्थिक-तकनीकी-सहकार-केन्द्रेण आयोजिता अस्ति, तथा च brics नवीन औद्योगिकक्रांति साझेदारी नवीनता आधार औद्योगिक-नवाचार-गठबन्धनेन, चीन अन्तर्राष्ट्रीय अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं परिषदः इलेक्ट्रॉनिकसूचनाउद्योगशाखाद्वारा आयोजितम्।
प्रतिवेदन/प्रतिक्रिया