समाचारं

"only green" इति चलच्चित्रं प्रेक्षणीयं वा?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुनान दैनिक·न्यू हुनान ग्राहक रिपोर्टर डेंग झेंगके
२०२१ तमस्य वर्षस्य अगस्तमासे नेशनल् सेण्टर् फ़ॉर् द परफॉर्मिंग आर्ट्स् इत्यत्र प्रीमियर-प्रदर्शनात् आरभ्य "ओन्ली ग्रीन" इति नृत्यकाव्यनाटकं प्रायः ६०० वारं अफलाइन-रूपेण प्रदर्शितम् अस्ति, अद्यापि टिकटं प्राप्तुं कठिनम् अस्ति तृतीयवर्षस्य अवसरे "ओन्ली ग्रीन" इत्यस्य चलच्चित्रसंस्करणं अस्तित्वं प्राप्तम्, २०२४ तमे वर्षे राष्ट्रियदिने प्रदर्शितं भविष्यति ।अस्य सीमितसंस्करणस्य प्रदर्शनं पूर्णम् अस्ति
"ओनली ग्रीन" इत्यस्य चलच्चित्रसंस्करणं कथायाः मूलं धारयति वर्षापर्यन्तं, शिलाः पिष्ट्वा, ब्रशकार्यस्य अभ्यासः, मसिः, हरितीकरणं, चित्रकला च "स्क्रॉल प्रदर्शकस्य" दृष्ट्या वयं युवा चित्रकारस्य ज़िमेङ्गस्य "सहस्रमाइलस्य नदीनां पर्वतानाञ्च" निर्माणस्य कथां द्रष्टुं शक्नुमः।
नर्तकाः नाट्यसंस्करणस्य मूलकास्ट् सन्ति, सङ्गीतं गायनं च विहाय सम्पूर्णे पङ्क्तयः नास्ति । सेटिंग्, स्पेशल् इफेक्ट्स्, उपशीर्षकम्, सम्पादनं च इति विषये सर्वाधिकं भेदः अस्ति ।
नाट्यसंस्करणं हिट् अभवत्, चलचित्रसंस्करणं प्रेक्षकाणां मिश्रितसमीक्षां प्राप्तवान् । केचन जनाः आश्चर्यचकिताः भवन्ति, केचन जनाः निराशाः भवन्ति।
"केवलं हरितं" चलच्चित्रस्य पोस्टरम्।
"एवं प्रकारस्य चलचित्रं जनान् आशापूर्णं करोति"।
तालीवादनं कुर्वन्तः प्रेक्षकाः सामान्यतया मन्यन्ते यत् चलचित्रसंस्करणं न केवलं नृत्यनाटकस्य अवधारणा, कथनं, नृत्यं, सेवा च धारयति, अपितु समृद्धश्रव्य-दृश्यभाषायाः माध्यमेन चीनीयसौन्दर्यं सजीवरूपेण अपि अभिव्यक्तं करोति, प्रायः प्रत्येकं फ्रेमं स्वतन्त्रतया रक्षितुं शक्यते क्लोज-अप, क्लोज-अप इत्यादीनि चित्राणि अभिनेतृणां प्रदर्शनस्य विवरणं भावं च प्रवर्धयितुं शक्नुवन्ति, प्रेक्षकैः सह शीघ्रमेव अनुनादं स्थापयितुं शक्नुवन्ति नाट्यसंस्करणेन सह उत्तमं पूरकव्यञ्जनं निर्माति, अनेकेषां दर्शकानां दृश्यं न पश्यितुं शक्नुवन्तः इति खेदं च पूरयितुं शक्नोति ।
चित्रस्य रक्षणस्य कारणात् २०१७ तमे वर्षे प्रासादसङ्ग्रहालये प्रदर्शितस्य अनन्तरं "सहस्रमाइलपर्यन्तं नद्यः पर्वताः च" इति चित्रस्य मुद्रणं कृतम् ।अधिकांशजनाः स्वजीवने कदापि मूलचित्रं न पश्यन्ति स्यात्
"हरितवर्णस्य स्पर्शः पञ्चसहस्रवर्षेभ्यः चीनदेशस्य भावुककथां कथयति। एतादृशः भव्यः पारम्परिकः सांस्कृतिकः निधिः अधिकमाध्यमेन प्रसारयितुं कथयितुं च अर्हति। तथा च चलच्चित्रीकरणस्य योग्यम् अस्ति चलच्चित्रं बहुविधमार्गेण उत्तमं पारम्परिकं चीनीयसंस्कृतेः प्रसारणस्य पद्धतिः अस्ति, तेषां सांस्कृतिकमूल्यं व्यावहारिकं महत्त्वं च टिकटमूल्यात् दूरम् अतिक्रमति।
"चित्रस्य पृष्ठतः कलमस्य, मसिस्य, कागदस्य, मसिपत्थरस्य, रेशमस्य, वर्णस्य, पाषाणस्य, जनानां च परस्परं सम्बद्धं सिद्धिः भवति। एतादृशं चलच्चित्रं दृष्ट्वा जनाः चीनस्य विषये आशापूर्णाः, पारम्परिकसंस्कृतौ विश्वासेन परिपूर्णाः, समर्थनं च करिष्यन्ति everyone. एकं उत्तमं नृत्यनाटकं चलचित्ररूपेण निर्मितम्।" केचन नेटिजनाः टिप्पणीं कृतवन्तः।
"केवलं हरितं" चलच्चित्रस्य पोस्टरम्।
"विशेषप्रभावाः दुर्बलाः, नृत्यक्रमाः च अपूर्णाः सन्ति।"
चलचित्रस्य विषये अधिकांशः "शिकायतां" "मूलपक्षतः" आगच्छति ये नाट्यसंस्करणं दृष्टवन्तः । केचन दर्शकाः दृश्यानि विशेषप्रभावाः च असन्तोषजनकाः इति, सम्पादनेन नृत्यस्य विखण्डनं, उपशीर्षकाणां च प्रेक्षकाणां कल्पनाशक्तिः संपीडिता इति अनुभूतम्
"वृष्टिं श्रुत्वा मम प्रियः भागः अस्ति। चलचित्रे नर्तकानां कृते वस्त्रं आर्द्रं भवति चेत् तया भव्यभावेन नृत्यं कर्तुं कठिनम् अस्ति। जले हरितसमूहनृत्यस्य विशेषप्रभावाः मूलतः उत्तमाः आसन्, परन्तु क धूमस्य गुच्छः अनावश्यकम् आसीत्।" केचन नेटिजनाः खेदं अनुभवन्ति स्म।
नृत्यं नृत्यनाटकं च प्रेम्णा प्रेक्षकाणां कृते चलच्चित्रस्य "मोण्टेज्" इत्यनेन नर्तकानां प्रदर्शने किञ्चित् क्षतिः अभवत् ।
"यदि भवान् दृश्यं दृष्टवान् तर्हि भवन्तः अनुभविष्यन्ति यत् चलचित्रस्य तुलना सर्वथा कर्तुं न शक्यते। अनेकाः कॅमेरा-चरणाः नर्तकानां शरीरभाषा अपि सम्पूर्णतया न गृहीतवन्तः, अत्यन्तं रङ्गिणः नृत्य-क्लिप् अपि सम्पूर्णतया न सुरक्षिताः आसन्। यद्यपि दोषाः न सन्ति गुप्तः, तत् वस्तुतः दुःखदम् अस्ति।" एकः नेटिजनः मूल्याङ्कनं कर्तुं अवदत्।
अस्मिन् विषये "ओन्ली ग्रीन" इत्यस्य निर्देशकाः झोउ लीया, हान जेन् च प्रदर्शने अवदन् यत् "चलच्चित्रं वास्तवमेव खेदजनककला अस्ति" तथा च प्रत्येकं नर्तकं प्रस्तुतं कर्तुं वा प्रत्येकं शॉट् संरक्षितुं वा न शक्नुवन्ति।
केचन दर्शकाः अपि मन्यन्ते स्म यत् चलचित्रे योजितं पाठवर्णनं नाट्यसंस्करणं पश्यन्ते सति तेषां पूर्वबोधेन सह किञ्चित् असङ्गतम् आसीत् "मम न रोचते यत् सृजनात्मकदलः मम कृते मानक उत्तराणि ददाति" इति
"केवलं हरितं" चलच्चित्रस्य पोस्टरम्।
जलस्य परीक्षणार्थं चलचित्रे भिन्नाः मताः सन्ति। वस्तुतः नृत्यनाटकं वा चलचित्रं वा "ओन्ली ग्रीन" इति दर्शनीयम् अस्ति ।
संस्कृतिः कला च प्रथमं जनानां सेवां करोति "केवलं हरितं" इति नृत्यनाटकं प्रायः ६०० वारं प्रदर्शितम् अस्ति, अद्यापि असमाप्तव्यापारः अस्ति चलच्चित्रं जनसमूहस्य कृते कला अस्ति, येन अधिकाः जनाः उच्चगुणवत्तायुक्तस्य नृत्यनाटकस्य आनन्दं लब्धुं शक्नुवन्ति the cinema.सः मुख्यः निर्माता अपि अस्ति कार्मिकसृष्टेः मूलः अभिप्रायः ।
तदतिरिक्तं चलच्चित्रस्य राष्ट्रव्यापी प्रचारद्वारा "ओन्ली ग्रीन" इति नाम उच्चैः विस्तृततया श्रूयते, यत् क्रमेण जनसमूहं नृत्यनाटकं अवगत्य नाट्यगृहे प्रवेशं कर्तुं प्रोत्साहयिष्यति, सद्वृत्तं निर्मास्यति
सांस्कृतिकः आत्मविश्वासः एव अत्यन्तं मूलभूतः, गहनः, स्थायित्वं च शक्तिः अस्ति । यस्मिन् नूतने युगे संस्कृतिशक्तिः अधिकाधिकं प्रमुखा भवति, तत्र चीनस्य उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्तुं प्रसारणं च विशेषतया महत्त्वपूर्णम् अस्ति यावत् चीनीयकथाः हृदयेन कथ्यन्ते, तावत् कलारूपं किमपि न भवतु, जनानां हृदयं स्पृशति।
प्रतिवेदन/प्रतिक्रिया