समाचारं

२०२४ डच् चलच्चित्रमहोत्सवस्य आरम्भः भवति यत्र डेङ्ग यावेन्, झेङ्ग काई च प्रचारदूतरूपेण कार्यं कुर्वन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १४ सितम्बर् दिनाङ्के बीजिंगनगरे २०२४ तमस्य वर्षस्य डच्-चलच्चित्रप्रदर्शनी उद्घाटिता, तस्मिन् स्थले आधुनिक-चीनी-सङ्गीतं द्विचक्रिकाः च चीनीय-डच्-सांस्कृतिक-प्रतीकैः समृद्धाः अन्ये च तत्त्वानि चतुराईपूर्वकं एकीकृतानि आसन्, येन अद्वितीयं वातावरणं योजितम्
२०२४ तमे वर्षे डच्-चलच्चित्रप्रदर्शनस्य उद्घाटनसमारोहे चीनीय-आधुनिक-चीनी-पारम्परिक-बैण्ड्-वाद्य-विद्यालयः प्रदर्शनं कृतवान्
तस्मिन् एव दिने आधुनिकः चीनीयः राष्ट्रियशैल्याः समूहः "यिझुओ इन्स्ट्रुमेण्ट् स्कूल्" अतीव विशिष्टेन राष्ट्रियशैल्याः संगीतेन "फ्लाईङ्ग स्काई" इत्यनेन सह मञ्चे प्रकटितः । they performed in a freehand way इतिहासस्य संस्कृतिस्य च माध्यमेन विकासं दर्शयन् प्रदर्शनस्य भिडियो सह मिलित्वा दृश्ये ध्वनिः उच्चैः वादितः आसीत्
आयोजकस्य मते अस्मिन् २०२४ तमे वर्षे डच्-चलच्चित्रमहोत्सवे विशेषतया ओलम्पिकविजेता चीनीयबीएमएक्स-क्रीडकः डेङ्ग यावेन्, युवानटः झेङ्ग् काइ च प्रचारराजदूतरूपेण कार्यं कर्तुं आमन्त्रिताः तदतिरिक्तं अस्मिन् चलच्चित्रप्रदर्शने दश चलच्चित्राणि विविधविधायाः सन्ति तेषु "बृहत् शॉट्" इति उद्घाटनचलच्चित्ररूपेण "बृहत्शक्तिः" इति बोधयति यः अद्यापि जीवने तीव्रविघ्नानां साहसेन सम्मुखीभवति, सः धैर्येन अन्यत्र निगूढं जीवनस्य मूल्यं अन्वेषयति। "क्लोज टु वर्मीर्" इति वृत्तचित्रं डच्-चित्रकला-मास्टरस्य जोहान्स-वर्मीर्-इत्यस्य क्लासिक-कृतीनां विस्तारं करोति, प्रत्येकं ब्रश-स्ट्रोक्, प्रत्येकं बनावटं च पूर्णतया दृश्यते, यत् त्रि-आयामीं सजीवं च यूरोपीय-कला-इतिहासम् प्रस्तुतं करोति "बाल" इति थेल्मा-लुईस्-योः मार्ग-कथायाः मातृ-पुत्री-संस्करणं हास्य-नवीन-शैल्यां कथयति, बालकानां कृते शैक्षिक-विषयाणां अन्वेषणं च करोति "लॉक एण्ड् जुल्स" वृद्धानां विषये केन्द्रितः अस्ति, येन प्रेक्षकाः जीवनस्य विभिन्नेषु चरणेषु भिन्नभिन्नसम्बन्धेषु च प्रेमस्य अविकारीतां दृढतां च द्रष्टुं शक्नुवन्ति...
"बिग् शॉट्" इति चलच्चित्रस्य निर्देशकः कैमिल् शेवेनॉयर्, पटकथालेखकः जॉब् टिचेल्मैन् च घटनास्थले प्रशंसकैः सह संवादं कृतवन्तौ
उद्घाटनचलच्चित्रस्य प्रदर्शनानन्तरं निर्देशकः केमिल् शौवेनाल्, पटकथालेखकः जॉब् टिचेल्मैन् च अपि अन्तरक्रियायै दृश्यं आगत्य पर्दापृष्ठस्य बहवः रोमाञ्चकारीकथाः साझां कृतवन्तः बहवः दर्शकाः चलचित्रस्य प्रति स्वप्रेमम् अव्यक्तवन्तः, स्वप्नेषु स्थातुं यथार्थशक्त्या च स्पृष्टाः अभवन् ।
कथ्यते यत् एषा डच्-चलच्चित्रप्रदर्शनी अक्टोबर्-मासस्य ३१ दिनाङ्कपर्यन्तं स्थास्यति, चीनदेशस्य सप्तसु प्रमुखनगरेषु - बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन्, ज़ियामेन्, चेङ्गडु, नानजिङ्ग् च - भ्रमणं कृत्वा प्रदर्शितं भविष्यति
प्रतिवेदन/प्रतिक्रिया