समाचारं

चीन प्रतिभूति नियामक आयोगः कठिनं प्रहारं कृतवान्, 167 मिलियन दण्डः शेयरमूल्ये हेरफेरप्रकरणस्य विवरणं प्रकाशयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनप्रतिभूतिनियामकआयोगेन प्रशासनिकदण्डनिर्णयः जारीकृतः, यस्मिन् प्रतिभूतिविपण्ये हेरफेरस्य अवैधव्यवहारस्य कारणेन यी वेइ इत्यस्य कुलम् प्रायः १६७ मिलियन युआन् दण्डः दत्तः

जिनलिंग् स्पोर्ट्स् इत्यस्य हेरफेरस्य समये जिनलिंग् स्पोर्ट्स् इत्यस्य शेयर् मूल्यं दुगुणं जातम् इति सूचना अस्ति ।

जिन्लिंग् स्पोर्ट्स् इत्यस्य व्यापारार्थं ३९ खातानां हेरफेरं कृत्वा ८ कोटिभ्यः अधिकं अवैधलाभं प्राप्तवान्, अपि च महतीं दण्डं दत्तवान्

प्रशासनिकदण्डनिर्णयस्य अनुसारं .२०१७ तमस्य वर्षस्य सितम्बर-मासस्य ४ दिनाङ्कतः २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्कपर्यन्तं(अतः परं "हेरफेरकालः" इति उच्यते), यी वेइ "जिनलिंग् स्पोर्ट्स्" स्टॉक्स् इत्यस्य व्यापारार्थं ३९ प्रतिभूतिलेखानां उपयोगं नियन्त्रितवान् ।

हेरफेरकालस्य कालखण्डे यी वेइ इत्यनेन खातासमूहानां उपयोगं नियन्त्रयितुं निरन्तरव्यापारः, मिथ्याघोषणा, विपर्ययव्यवहारः इत्यादीनि साधनानि स्वीकर्तुं धनस्य, शेयरधारकाणां च लाभः गृहीतः, येन "जिनलिंग् स्पोर्ट्स्" स्टॉकस्य व्यापारमूल्यं व्यापारस्य मात्रा च प्रभावितं जातम्, येन ए ८३.३४२२ मिलियन युआन् इत्यस्य लाभः ।

यी वेइ इत्यस्य कार्याणि अन्ततः चीनप्रतिभूतिनियामकआयोगेन बाजारस्य हेरफेररूपेण गण्यन्ते स्म, यत् "कोऽपि दण्डः नास्ति, न कोऽपि दण्डः" इति दण्डं आरोपयति स्म, अर्थात्तेषां ८३.३४२२ मिलियन युआन् अवैध आयः जब्धः अभवत्, तथैव दण्डः अपि कृतः, कुलम् प्रायः १६७ मिलियन युआन् ।

पूंजी-भागधारण-लाभानां लाभं गृहीत्वा परस्परं विरुद्धं निरन्तरं व्यापारं कृत्वा मिथ्याघोषणानि कर्तुं

विशिष्टानि हेरफेरविधयः दृष्ट्वा .यी वेई निरन्तरव्यापारार्थं पूंजीलाभेषु, भागधारकलाभेषु च ध्यानं दत्तवान् ।हेरफेरकालस्य कालखण्डे कुलम् ३९४ व्यापारदिनानि आसन् यी वेइ इत्यनेन नियन्त्रितलेखसमूहः ३८९ व्यापारदिनानि यावत् लेनदेनं कृतवान् । तथा २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य २४ दिनाङ्कात् २०१९ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं कालः ।१८ दिनाङ्कः शिपिङ्ग-कालः अस्ति ।

खाता पोर्टफोलियो बोलीद्वारा "जिनलिंग स्पोर्ट्स्" इत्यस्य कुलम् ३९.४२४३ मिलियनं भागं क्रीतवान्, यस्य कुलराशिः १.५४९ अरब युआन् अभवत् । तेषु २४० व्यापारदिनेषु क्रयणमात्रायाः विपण्यभागः १०% अधिकः, १४१ व्यापारदिनेषु २०% अधिकः, ६४ व्यापारदिनेषु ३०% अधिकः, २९ व्यापारदिनेषु ४०% अधिकः च अभवत् . आयतनविपण्ये प्रथमस्थानं प्राप्तवान् ।

खाता पोर्टफोलियो बोलीद्वारा "जिनलिंग स्पोर्ट्स्" इत्यस्य कुलम् ३८.०१०८ मिलियनं भागं विक्रीतवान्, यस्य कुलराशिः १.५५५ अरब युआन् अभवत् । तेषु विक्रयमात्रायाः विपण्यभागः २२४ व्यापारदिनेषु १०% अधिकः, ११६ व्यापारदिनेषु २०% अधिकः, ५६ व्यापारदिनेषु ३०% अधिकः, २३ व्यापारदिनेषु ४०% अधिकः च अभवत् . आयतनविपण्ये प्रथमस्थानं प्राप्तवान् ।

२०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्कात् २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्कपर्यन्तं १६० व्यापारदिनानि आसन् यदा खातासमूहस्य भागधारकानुपातः बकाया-भागानाम् ५% अधिकं भागं गृहीतवान् । . सारांशेन चीनप्रतिभूतिनियामकआयोगेन निर्धारितं यत् खातासमूहस्य पूंजीलाभाः, भागधारकलाभाः च सन्ति ।

तदतिरिक्तं यथार्थतया नियन्त्रितलेखानां मध्ये प्रतिभूतिव्यवहारं करोति ।हेरफेरकालस्य कालखण्डे यी वेइ इत्यनेन नियन्त्रितस्य खातासमूहस्य २७७ व्यापारदिनेषु वास्तविकरूपेण यी वेइ इत्यनेन नियन्त्रितलेखानां मध्ये लेनदेनं भवति स्म, तेषु काउण्टरमात्रा ६९ व्यापारदिनेषु मार्केटव्यापारमात्रायाः १०% अधिकं भवति स्म, अपि च अतिक्रान्तवान् १३ व्यापारदिनेषु १०%, ५ व्यापारदिनेषु च ३०% अतिक्रान्तवान्, सर्वाधिकं अनुपातः २०१८ तमस्य वर्षस्य डिसेम्बर्-मासस्य ५ दिनाङ्के आसीत्, ३४.२९% यावत् ।

अन्यः प्रकारः व्यवहारः मिथ्याघोषणा अस्ति ।हेरफेरकालस्य कालखण्डे यी इत्यनेन नियन्त्रितेन खातासमूहेन कुलम् ६ व्यापारदिनानां कृते मिथ्याघोषणानि कृतानि, यत्र क्रयमात्रायाः भागः तस्मिन् एव अवधिमध्ये मार्केटस्य समानदिशाघोषणामात्रायाः ३०% अधिकं भवति, आदेशरद्दीकरणस्य मात्रा च खातासमूहस्य कुलसमदिशाघोषणामात्रायाः ५०% अधिकं भागं गृह्णाति ।

शेयरमूल्यं दुगुणं कृत्वा २०% न्यूनतां यावत् जिन्लिंग् स्पोर्ट्स् इत्यस्य शेयरमूल्ये हिंसकरूपेण उतार-चढावः अभवत् ।

यी वेइ इत्यस्य मार्केट् हेरफेरस्य कालखण्डे जिन्लिंग् स्पोर्ट्स् इत्यस्य शेयरमूल्ये महत्त्वपूर्णाः उतार-चढावः अभवत् । अस्य स्टोक् मूल्यं २०१७ तमस्य वर्षस्य सितम्बर्-मासस्य ४ दिनाङ्के १८.१६ युआन् इति उद्घाटनमूल्यात् २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के समापनमूल्येन ३९.२९ युआन्-मूल्येन ११६.७% वर्धितम्, तस्य मूल्यं च दुगुणं जातम्

सांख्यिकीय-हेरफेर-कालस्य कालखण्डे बूस्टिंग्-कालात् (उपरोक्त-चित्रे रक्त-पेटी-परिधिः) तथा च शिपिंग-कालात् (उपरोक्त-चित्रे नील-पेटी-परिधिः) द्रष्टुं शक्यते यत् पदस्य निर्माणस्य आरम्भिक-पदे जिन्लिंग्-क्रीडा ' स्टॉकमूल्ये अस्थिरं ऊर्ध्वगामिनी प्रवृत्तिः दृश्यते स्म, परन्तु वृद्धिः तुल्यकालिकरूपेण मध्यमा आसीत् ।

परन्तु जहाजयानस्य चरणे प्रवेशे सति जिन्लिंग् स्पोर्ट्स् इत्यस्य शेयर् मूल्यं सहसा तीव्ररूपेण वर्धितम् । मूल्यशिखरं प्राप्य मालवाहनं सम्पन्नं कृत्वा अल्पकाले एव स्टॉकमूल्ये तीव्रक्षयः अभवत्, १० व्यापारदिनेषु २२.५७% न्यूनता अभवत्

किं हेरफेरव्यवहारः २ वर्षस्य प्रशासनिकदण्डस्य सीमां अतिक्रान्तवान्? चीन प्रतिभूति नियामक आयोगस्य प्रतिक्रिया

उल्लेखनीयं यत् सुनवायीप्रक्रियायाः कालखण्डे यी वेई तस्य वकिलः च रक्षामतानि अपि प्रस्तौति स्म, येषु व्यवहारस्य वैधानिकता, विपण्य-हेरफेरस्य पहिचानस्य मानकाः, हेरफेरस्य प्रशासनिकदण्डस्य सीमाविधानम् इत्यादयः सन्तिन च दण्डं लघुतरं दण्डं वा याचितवान्।

ते अवदन् यत्, प्रथमं, यी वेई वैधनिवेशप्रयोजनार्थं "जिनलिंग् स्पोर्ट्स्"-समूहस्य व्यापारं करोति स्म, अवैधलाभं च न याचते स्म, प्रतिभूतिविपण्ये हेरफेरस्य व्यक्तिपरकः अभिप्रायः नासीत्, तथा च तत् विपण्य-हेरफेरस्य गठनं न करोति स्म द्वितीयं, प्रतिभूतिविपण्यस्य हेरफेरस्य व्यवहारनिर्धारणाय मानकानां अभावः अस्ति, निर्धारणपरिणामाः च गलताः सन्ति तृतीयम्, हेरफेरस्य अवधिः, हेरफेरस्य अन्त्यतिथिः च निर्धारयितुं दोषः आसीत् । चतुर्थं, नियन्त्रणलेखस्य व्याप्तेः नियन्त्रणकालस्य च निर्धारणाय प्रमाणानां अभावः अस्ति । पञ्चमम्, प्रकरणे प्रवृत्तेन व्यवहारेण हानिकारकफलं प्राप्तम् इति निर्धारयितुं पर्याप्तं प्रमाणं नास्ति ।षष्ठं, हेरफेरेण द्विवर्षीयप्रशासनिकदण्डस्य अवधिः अतिक्रान्तः अस्ति।सप्तमम्, अवैध आयस्य राशिस्य गणनाफलं गलतम् अस्ति।

तस्य प्रतिक्रियारूपेण चीनप्रतिभूतिनियामकआयोगः एकैकं प्रतिक्रियां दत्तवान् ।

प्रथमं, यी वे न केवलं प्रतिभूतिलेखानां नियन्त्रणं कृतवान् येषु स्वस्य प्रबन्धनस्य च उत्पादानाम् उपयोगः भवति स्म, अपितु अन्येषां प्रतिभूतिलेखानां ऋणं अपि गृहीतवान् तथा च "जिनलिंग् स्पोर्ट्स्" इत्यस्य व्यापारार्थं त्रीणि हेरफेरप्रविधयः उपयुज्यन्ते स्म, यत् तत्र सम्बद्धे अवधिमध्ये बहुधा बृहत्मात्रायां च व्यापारं करोति स्म, यत् पर्याप्तम् अस्ति स्टॉकमूल्ये हेरफेरं कर्तुं तस्य अभिप्रायं सिद्धयति। अवैध-आयस्य वितरणं कथं करणीयम् इति प्रतिभूति-विपण्य-हेरफेरस्य निर्धारणं न प्रभावितं करोति ।

द्वितीयं, २००५ तमे वर्षे प्रतिभूतिकायदानानुसारं तथा च "प्रतिभूति-भविष्यबाजारयोः हेरफेरस्य आपराधिकप्रकरणानाम् निबन्धने कानूनानां प्रयोगसम्बद्धेषु अनेकेषु विषयेषु सर्वोच्चजनन्यायालयस्य सर्वोच्चजनअभियोजकक्षेत्रस्य च व्याख्याः" इति सन्दर्भेण वयं प्रतिभूतिविपण्ये हेरफेरस्य अवैधकार्यस्य अन्वेषणं कृत्वा कानूनीरूपेण निवारणं करिष्यति .

तृतीयम्, नियन्त्रणलेखस्य व्याप्तिः नियन्त्रणकालः च स्पष्टाः, प्रमाणानि च पर्याप्ताः इति निर्धारितम् ।

चतुर्थं, कार्यकालः, कार्यस्य अन्त्यतिथिः च सम्यक् निर्धारितः भवति ।

पञ्चमम्, यी वेइ इत्यस्य हेरफेरव्यवहारस्य “जिनलिंग् स्पोर्ट्स्” इत्यस्य मूल्ये महत्त्वपूर्णः प्रभावः अभवत् । प्रकरणे सम्बद्धे अवधिमध्ये "जिनलिंग् स्पोर्ट्स्" इत्यस्य शेयरमूल्ये ११२.१३% वृद्धिः अभवत्, यदा तु तदनुरूपक्षेत्रसमष्टिसूचकाङ्कस्य अवधिमध्ये १३.१५% न्यूनता अभवत्, यत्र १२५.२७% विचलनं जातम् अन्येषां विपण्यकारकाणां प्रभावः शेयरमूल्यानां उपरि यी वेइ इत्यस्य व्यवहारं प्रतिभूतिविपण्ये हेरफेरात् बहिष्कृत्य कारणरूपेण न उपयोक्तुं शक्यते।

षष्ठं, यी वेइ इत्यस्य “जिनलिंग् स्पोर्ट्स्” इत्यस्य हेरफेरः २०१९ तमस्य वर्षस्य एप्रिल-मासस्य १८ दिनाङ्के समाप्तः । अस्मिन् प्रकरणे यदा मया अवैधसूचनानि आविष्कृतानि सः समयः दण्डकालस्य सीमां न अतिक्रान्तवान् इति सिद्धयितुं प्रासंगिकाः प्रमाणाः पर्याप्ताः सन्ति

सप्तमम्, अवैध-आयस्य गणनाफलं सम्यक् अस्ति, पक्षयोः मतं च आंशिकरूपेण स्वीकृतम् अस्ति ।