समाचारं

आधिकारिकतया "मुद्गरः पतितः" इति अमेरिकादेशेन चीनदेशे सौरकोशिकानां शुल्कं दुगुणं कृतम्, परन्तु यथार्थतया प्रभावशालिनः करदरः अद्यापि अन्तिमरूपेण न निर्धारितः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

14 सितम्बर् दिनाङ्के cctv news इति प्रतिवेदनानुसारं संयुक्तराज्यस्य व्यापारप्रतिनिधिकार्यालयेन जारीकृते वक्तव्ये ज्ञातं यत् 27 सितम्बर् दिनाङ्कात् आरभ्य चीनदेशे निर्मितसौरकोशिकानां शुल्कदरं 50% यावत् वर्धयिष्यति। तदतिरिक्तं चीनदेशे निर्मितानाम् विद्युत्वाहनानां शुल्कदरः १००% यावत् वर्धितः भविष्यति, विद्युत्वाहनानां बैटरी, महत्त्वपूर्णखनिजपदार्थाः, इस्पातः, एल्युमिनियमः, मास्कः, तटपात्रक्रेनः च शुल्कदरः २५% यावत् वर्धितः भविष्यति।

करदरस्य दुगुणीकरणस्य किं प्रभावः भवति ?

चीनीय-उत्पादानाम् उपरि अमेरिका-देशः अतिरिक्तशुल्कं आरोपयिष्यति इति वार्ता प्रथमवारं मे-मासस्य १४ दिनाङ्के घोषिता ।अस्मिन् समये नवीनतमस्य कर-दरस्य आधिकारिकः “मुद्गर-पातः” अस्ति तथा च नूतनः कर-दरः यदा कार्यान्वितः भविष्यति इति विशिष्टः समयः अस्ति

अस्मिन् समये प्रकाशविद्युत्क्षेत्रे अमेरिकीकरः मुख्यतया अस्ति यत् चीनदेशात् आयातितानां सौरकोशिकानां (मॉड्यूलरूपेण संयोजिताः वा न वा) शुल्कदरः २०२४ तमे वर्षे २५% तः ५०% यावत् दुगुणः भविष्यति, यत् ३०१ शुल्कस्य निरन्तरता अस्ति ( ट्रम्प चीनदेशस्य आयातितवस्तूनाम् उपरि विशेषतया गृहीताः अतिरिक्तशुल्काः) अस्मिन् काले प्रवर्तन्ते।

परन्तु यद्यपि अमेरिकादेशेन चीनदेशे स्वस्य करदरेण नाममात्रेण दुगुणं कृतम्, यतः चीनदेशे निर्मिताः प्रायः कोऽपि प्रकाशविद्युत्उत्पादः मुख्यभूमिचीनदेशात् निर्यातितः नास्ति तथापि अस्य करदरस्य वास्तविकः प्रभावः अतीव सीमितः अस्ति

"विविधव्यापारनीतिप्रतिबन्धानां कारणात् चीनदेशात् प्रत्यक्षतया अमेरिकादेशं प्रति निर्यातं कर्तुं शक्यते इति प्रकाशविद्युत्निर्माणक्षमता विगतकेषु वर्षेषु प्रायः शून्या एव अस्ति, तथा च प्रायः कोऽपि चीनीयप्रकाशविद्युत्उत्पादः प्रत्यक्षतया अमेरिकादेशं प्रति निर्यातितः नास्ति बाओशेन्, लोङ्गी ग्रीन एनर्जी (६०१०१२.एसएच) इत्यस्य अध्यक्षः २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदनस्य कार्यप्रदर्शनस्य संक्षिप्तसमागमे एतत् उक्तम्।

चाइना बिजनेस न्यूज इत्यस्य संवाददातारः लोङ्गी ग्रीन एनर्जी (601012.sh), जे ए सोलर (002459.sh), जिन्कोसोलर (688223.sh) इत्यादीनां प्रमुखानां एकीकृत-फोटोवोल्टिक-कम्पनीनां साक्षात्कारं कृत्वा ज्ञातवन्तः यत् अस्मिन् समये ते सौर-कोशिकासु अतिरिक्तशुल्कं आरोपयिष्यन्ति .

"अमेरिकादेशे सामग्रीतः न्याय्यं चेत्, मुख्यतया चीनदेशात् आयातितानां प्रकाशविद्युत्कोशिकानां (मॉड्यूलानां) कृते अस्ति, दक्षिणपूर्व एशियातः आयातितानां उत्पादानाम् उल्लेखः अपि नास्ति। सम्प्रति दक्षिणपूर्व एशियातः अमेरिकादेशं प्रति कम्पनयः अनेकाः निर्यातयन्ति प्रमुखकम्पनयः पत्रकारैः सह उक्तवन्तः।

चीन-अलौह-धातु-उद्योग-सङ्घस्य सिलिकॉन्-उद्योग-विशेषज्ञ-समूहस्य उपनिदेशकः लु-जिन्बियाओ-इत्यनेन चीन-व्यापार-समाचार-सञ्चारमाध्यमेन उक्तं यत्, "अतिरिक्तशुल्कस्य एतस्याः घोषणायाः चीनीय-प्रकाश-विद्युत्-कम्पनीषु कोऽपि प्रभावः न भविष्यति।" उत्पादाः मूलतः प्रत्यक्षतया अमेरिकादेशं प्रति निर्यातिताः न सन्ति ।

लु जिन्बियाओ इत्यस्य मते २०१२ तमे वर्षे चीनदेशस्य फोटोवोल्टिकविरुद्धं डम्पिंगविरोधी नीतयः आरब्धाः ततः परं चीनदेशः ताइवानदेशे उत्पादितानि बैटरीमॉड्यूलानि क्रीतवान्, ततः परं द्वितीयेन डम्पिंगविरोधी नीतेन सेलानां निर्यातस्य अनुमतिः नासीत् ताइवानदेशे उत्पादितम्, तथा च चीनस्य प्रकाशविद्युत् उत्पादाः दक्षिणपूर्व एशियायां आधाराणां माध्यमेन अमेरिकादेशं प्रति निर्यातिताः , "द्विगुण-विपरीत" समीक्षायाः समये चीनीयप्रकाशविद्युत्कम्पनीनां प्रभावः न भविष्यति।

"चीनी-प्रकाश-विद्युत्-कम्पनीषु अस्य अतिरिक्तशुल्कस्य प्रभावः महत्त्वपूर्णः न भविष्यति। शुल्कस्य वर्तमानः मुख्यः प्रभावः अद्यापि दक्षिणपूर्व-एशिया-देशस्य चतुर्णां देशानाम् उपरि अमेरिकी-देशस्य डम्पिंग-विरोधी-नकली-विरोधी अन्वेषणम् अस्ति, यः प्रकाश-विश्लेषकः अस्ति शङ्घाई नॉनफेरस् मेटल्स् नेटवर्क् (smm), चीन बिजनेस न्यूज इत्यस्मै अवदत्।

दक्षिणपूर्व एशियायाः चतुर्णां देशानाम् अन्तिमशुल्कनिर्णयेषु ध्यानं दत्तव्यम्

यतो हि अमेरिकादेशे प्रकाशविद्युत्कोशिकामॉड्यूलस्य आपूर्तिः मुख्यतया दक्षिणपूर्व एशियातः आगच्छति, चीनीयप्रकाशविद्युत्कम्पनीषु "वास्तवतः" यत् प्रभावं करिष्यति तत् दक्षिणपूर्व एशियायाः चतुर्णां देशानाम् उपरि अमेरिकीकरदरनिर्णयः उद्योगपरामर्शदातृसंस्थायाः इन्फोलिङ्क् कन्सल्टिङ्ग् इत्यस्य अनुसारं २०२३ तमे वर्षे अमेरिकादेशे प्रकाशविद्युत्कोशिकाघटकानाम् मुख्या आपूर्तिः अद्यापि दक्षिणपूर्व एशियातः भविष्यति, यत् अमेरिकीविपण्ये कुलमागधायाः प्रायः ६०% भागं भवति

अस्मिन् वर्षे मे-मासे अमेरिकी-वाणिज्यविभागेन मलेशिया-वियतनाम-देशात् अन्येभ्यः कतिपयेभ्यः देशेभ्यः आयातितानां प्रकाशविद्युत्कोशिकानां (मॉड्यूल्-रूपेण संयोजिताः वा न वा) विषये डम्पिंग्-विरोधी-प्रतिकार-अनुसन्धानं प्रारब्धम्

२०२४ तमे वर्षे अन्तरिमपरिणामानां वृत्तान्तस्य समये झोङ्ग बाओशेन् इत्यनेन उक्तं यत् "वास्तविकशासककरदरः सितम्बर अथवा अक्टोबर् यावत् निर्धारितः न भविष्यति। तथापि भविष्ये दक्षिणपूर्व एशियायाः चतुर्णां देशानाम् उत्पादनक्षमता अमेरिकीविपण्ये प्रवेशे करः भविष्यति। यतः the tax rate is too high, vietnam’s production capacity संयुक्तराज्यसंस्थायां प्रवेशस्य शर्ताः न भवेयुः, मलेशिया-थाईलैण्ड्-देशयोः घटकानां निर्यातस्य अवसरः नास्ति, परन्तु अद्यापि बैटरी-सम्बद्धाः विपण्य-अवकाशाः सन्ति” इति

वियतनामदेशे प्रारम्भिककरदरः सर्वाधिकः अस्ति । अमेरिकी अन्तर्राष्ट्रीयव्यापारप्रशासनेन प्रकटितानां तथ्यानां अनुसारं कम्बोडिया, मलेशिया, थाईलैण्ड्, वियतनामदेशयोः वर्तमान तथाकथित डम्पिंग करदराः क्रमशः १२५.३७%, ८१.२२%, ७०.३६%, २७१.२८% च सन्ति

चीनीय-उत्पादानाम् अमेरिका-देशाय निर्यातः सर्वदा अनेकप्रतिबन्धानां अधीनः अस्ति, यत्र चीनीय-पॉलिसिलिकन-तः उत्पादितानां प्रकाश-विद्युत्-उत्पादानाम् उपरि "बलात्-श्रम-विरोधी" इति नाम्ना औद्योगिक-सिलिकॉन्-इत्येतयोः प्रतिबन्धाः सन्ति अन्तिमेषु वर्षेषु दक्षिणपूर्व एशियायां कतिपयवर्षेभ्यः क्षमतानिर्माणस्य अनन्तरं चीनीयप्रकाशविद्युत्कम्पनयः मूलतः सम्पूर्णविदेशीयप्रकाशविद्युत्उद्योगशृङ्खलां निर्मितवन्तः प्रमुखकम्पनीभिः सिलिकॉनवेफरात् घटकपर्यन्तं उत्पादनक्षमता एकीकृता अस्ति

यद्यपि मुख्यभूमिचीनदेशात् निर्यातितानां सौरकोशिकानां ५०% यावत् अमेरिकीशुल्कवृद्धेः चीनीयकम्पनीषु प्रायः प्रत्यक्षः प्रभावः नास्ति, तथा च दक्षिणपूर्व एशियायाः चतुर्णां देशानाम् विरुद्धं वर्तमानस्य अमेरिकी-डम्पिंग-विरोधि-नकली-विरोधी अन्वेषणस्य अद्यापि "मुद्गरः" न कृतः, तथापि तस्य is clear that southeast asia चीनीयप्रकाशविद्युत्कम्पनीनां कृते अमेरिकीविपण्यं प्रति निर्यातयितुं चत्वारः देशाः "सेतुशिरः" न सन्ति भविष्ये चीनीयप्रकाशविद्युत्कम्पनीनां कारखानानां निर्माणार्थं "विदेशं गमनम्" विकेन्द्रीकृतप्रवृत्तिं दर्शयति।