समाचारं

हुबेई-प्रान्तस्य हुआङ्गशी-नगरे अनेके वर्दीधारिणः अधिकारिणः ग्रामजनानां ताडनस्य आरोपः आसीत्, केचन ग्रामिणः जलनिकासी-खाते धकेलिताः च नगरसर्वकारेण प्रतिक्रिया दत्ता

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लिहाओ द्वारा निर्मित

अवलोकन समाचार संवाददाता लियू शिपेङ्ग तथा यिन मिंग

१४ सितम्बर् दिनाङ्के हुबेईप्रान्तस्य हुआङ्गशी आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य तिएशानमण्डलस्य ताइजीनगरस्य शुआङ्ग्युग्रामे अनेके ग्रामिणः ज़ोङ्गकान् न्यूज इत्यस्मै ज्ञापयन्ति यत् ३ जुलै दिनाङ्के ग्रामस्य केभ्यः ग्रामजनैः सह वर्दीधारिणां सङ्ख्यायाः विवादः अभवत् land acquisition issues ततः ग्रामजनाः ताडिताः, केचन जलनिकासीखाते अपि धक्कायन्ते स्म । तस्य प्रतिक्रियारूपेण ताइजी-नगरस्य सर्वकारस्य एकः कर्मचारी ज़ोङ्गपान् न्यूजस्य (रिपोर्टरः wechat: zlxwbl2023) संवाददातारं प्रति अवदत् यत् प्रासंगिककर्मचारिणः निलम्बिताः सन्ति।

तियानमहोदयः (हुआ उपनाम) ग्रामवासी अवदत् यत् एतस्य घटनायाः कारणं अस्ति यत् स्थानीयक्षेत्रं गैस-स्थानकस्य निर्माणार्थं भूमिं प्राप्तुम् इच्छति स्म, परन्तु ग्रामजनाः जलस्रोतस्य दूषणस्य भयात् न सहमताः आसन् ३ जुलै दिनाङ्के ग्रामस्य एकस्मिन् चौराहे एकदर्जनाधिकाः वर्दीधारिणः अधिकारिणः उपस्थिताः येन ग्रामजनाः निष्कासनार्थं योजनाकृतभूमितः सस्यानि संग्रहीतुं न शक्नुवन्ति इति एतेषां अधिकारिणां वर्दीषु "नगरीयप्रबन्धनकानूनप्रवर्तनम्" इति शब्दाः लिखिताः आसन् तदतिरिक्तं घटनास्थले अनेके नगरस्य ग्रामस्य च कार्यकर्तारः आसन् । स्वक्षेत्रं गन्तुं निवारितत्वात् पक्षद्वयस्य वाचिकविवादः अभवत्, येन बहवः ग्रामजनाः ताडिताः अभवन् । शुआङ्गी ग्रामे अन्यः ग्रामवासी गुओ महोदयः (उपनाम परिवर्तितः) ज़ोङ्गगुआन् न्यूज् इत्यस्मै अवदत् यत् तस्याः माता अपि तस्मिन् समये घटनास्थले एव आसीत्, वर्दीधारिभिः कर्मचारिभिः धक्काय ताडितः, यस्य परिणामेण तस्याः शरीरे चोटः, बहुविधाः क्षताः च अभवन् घटनास्थले दशाधिकाः ग्रामिणः मुख्यतया ५० तः ८० वयसः मध्यमवयस्काः वृद्धाः च आसन्, सर्वेषां शरीरे भिन्नप्रमाणेन क्षतविक्षताः आसन्

वर्णाधारिभिः अधिकारिभिः सः पुरुषः नालिकायां धक्कायितवान् । (स्रोतः/वीडियो स्क्रीनशॉट्)

तियानमहोदयः अपि अवदत् यत् तस्य भ्राता, यः ६० वर्षीयः अस्ति, सः एकं ग्रामजनं ताडितं दृष्ट्वा अग्रे गतः, फलतः सः अनेकैः वर्दीधारिभिः आकृष्य जलनिकासी खाते धकेलितः जलनिकासीखाते जलं, परन्तु भ्रातुः हस्तस्य पृष्ठभागे च शिरसि कटिभागे च स्पष्टं रक्तस्य स्थिरता आसीत्।

ग्रामजनैः प्रदत्तस्य एकस्य भिडियोस्य अनुसारं ज़ोङ्गजियान् न्यूजस्य संवाददाता दृष्टवान् यत् एकस्मिन् चौराहे नीलवर्णीयवर्दीधारिणः बहुविधाः अधिकारिणः कृष्णवर्णीयः पुरुषः मार्गस्य पार्श्वे पश्चात्तापं कुर्वन् आसीत्, परन्तु नीलवर्णीयवर्दीधारिभिः सः नियन्त्रितः खाते धक्कायमानः। तदनन्तरं नीलवर्णीयवर्दीधारिणः कार्मिकाः एकेन लघुबाहुना सह संघर्षं कृतवन्तः ह्रस्वास्तनस्य पुरुषस्य कण्ठे गृहीत्वा भूमौ पातयित्वा पादप्रहारः कृतः

एकः ग्रामवासी स्वास्थ्यकेन्द्रे इन्फ्यूजनं कुर्वन् अस्ति। (स्रोत/साक्षात्कारिणा प्रदत्तम्)

साक्षात्कारं कृतवन्तः ग्रामजनाः अपि अवदन् यत् द्वन्द्वस्य अनन्तरं केचन ग्रामिणः पुलिसं आहूतवन्तः, पुलिसाः घटनास्थले आगताः, परन्तु ते पुलिसैः ग्रामजनान् स्थले एव ताडयन्तः जनान् अपहृत्य न दृष्टवन्तः। पुलिसैः सम्बन्धितविभागैः च घटनायाः परिणामः न सूचितः . १४ सितम्बर् दिनाङ्के ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता ताइजी-नगरस्य पुलिस-स्थानकं फ़ोनं कृतवान् संचालकः अवदत् यत् तस्मिन् समये सः खलु अलार्म प्राप्तवान्, ततः पुलिस-अधिकारिणः घटनास्थले आगताः यत् सः घटनायाः परिणामं न जानाति स्म

शुआङ्ग्यु ग्रामस्य ग्रामजनानां प्रतिक्रियायाः प्रतिक्रियारूपेण ज़ोङ्गवाङ्ग न्यूजस्य संवाददातारः ताइजीनगरसर्वकारेण सह १४ सितम्बर् दिनाङ्के सम्पर्कं कृतवन्तः।कर्मचारिभिः उक्तं यत् एषः विषयः निबद्धः, सम्बन्धितकर्मचारिणः निलम्बिताः च। परन्तु नीलवर्णीयवर्दीधारिणः कर्मचारिणः ताइजीनगरसर्वकारस्य इति कर्मचारी सदस्यः अङ्गीकृतवान् । यदा संवाददातारः नीलवर्णीयवर्दीधारिणां कर्मचारिणां परिचयं पृष्टवन्तः, ते जनान् किमर्थं ताडयन्ति इति च पृष्टवन्तः तदा कर्मचारीः प्रतिवदन्ति स्म यत् ते अस्पष्टाः सन्ति इति। हुआङ्गशी आर्थिकप्रौद्योगिकीविकासक्षेत्रस्य तिएशानमण्डलस्य दलस्य सरकारीकार्यालयस्य च एकः कर्मचारी अवदत् यत् सा अस्य विषयस्य विषये अवगतः नास्ति, अतः नेतृत्वं प्रति तस्य सूचनां दास्यति।