समाचारं

जनानां दैनिकं ऑनलाइन टिप्पणी: आभासीजगति "बटनं दबाने जनान् आहतं करोति", परन्तु तस्य वास्तविकं मूल्यं अपि दातव्यम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि आभासीजगति नियमं भङ्गयति तर्हि वास्तविकं मूल्यं दातव्यम्! सर्वोच्चजनअभियोजकालयेन अद्यैव ज्ञापितं यत् २०२३ तमस्य वर्षस्य जूनमासात् अस्मिन् वर्षे जूनमासपर्यन्तं देशे सर्वत्र अभियोजकीय-अङ्गाः अन्तर्जालस्य उपयोगेन अपमानस्य मानहानि-अपराधानां कृते १९ प्रकरणेषु २० जनानां विरुद्धं, अपराधं कर्तुं अन्तर्जालस्य उपयोगस्य ३३५ प्रकरणेषु १५६९ जनानां विरुद्धं अभियोगं कृतवन्तः कलहप्रवर्तनस्य, क्लेशप्रवर्तनस्य च।

अन्तिमेषु वर्षेषु क्रमेण ऑनलाइन-हिंसायाः घटनाः उद्भूताः, "जनानाम् आहतं कर्तुं बटन-निपीडनेन" उत्पन्नाः दुष्टाः घटनाः च समये समये भवन्ति प्रत्येकस्य हृदयविदारकस्य घटनायाः पृष्ठतः साइबर-उत्पीडनस्य कुरूपं मुखं भवति । अभियोजक-अङ्गाः पर्वतवत् कानूनं प्रवर्तयन्ति, "जनानाम् आहतं कर्तुं बटनं निपीडयितुं" व्यवहारस्य विरुद्धं दृढतया "खड्गान् तीक्ष्णं कृतवन्तः", पुनः सर्वेभ्यः अलार्मं ध्वनयन्ति:यत्र अन्तर्जालः अवैधः अस्ति तत्र कृपया लघु अपराधं मा कुरुत ।

ज्ञातव्यं यत् चीनदेशे अन्तर्जालस्य उपयोक्तृणां संख्या १.०७९ अर्बं यावत् अभवत् एकदा कोऽपि "लघु थूकतारकः" अन्तर्जालस्य "प्रवर्धक" मार्गेण गच्छति चेत् सः तूफानरूपेण किण्वनं कर्तुं शक्नोति "जनानाम् आहतं कर्तुं बटन-दबावः" न केवलं पीडितस्य प्रतिष्ठां क्षतिं करिष्यति, मानसिकं चोटं प्राप्स्यति, चिन्ता, अवसादः इत्यादीनां मनोवैज्ञानिकसमस्यानां कारणं भवति, तेषां जीवनस्य गुणवत्ता च न्यूनीभवति अन्तर्जालहिंसा, यथा वाचिकदुर्व्यवहारः, अपमानः, मानहानिः च, अन्येषां गोपनीयतां लीकं करणं इत्यादयः, स्वयमेव कानूनस्य उल्लङ्घनं करोति, अपराधिनः महत् मूल्यं दातुं प्रवृत्ताः भवन्तिसाइबरहिंसायाः सूचना साइबरस्पेस् प्लावयति, ऑनलाइन-अफलाइन-व्यवस्थां बाधते, जनस्य सुरक्षा-भावनाम् गम्भीररूपेण प्रभावितं करोति, सामाजिक-नैतिकतां च भ्रष्टं करोति

साइबरहिंसायाः उन्मूलनार्थं कानूनेन "दन्ताः" वर्धयितव्याः । २०२३ तमे वर्षे "कानूनानुसारं अन्तर्जालहिंसायाः उल्लङ्घनस्य अपराधानां च दण्डस्य मार्गदर्शकमतानि" निर्गताः भविष्यन्ति । अस्मिन् वर्षे मार्चमासे सर्वोच्चजनन्यायालयस्य कार्यप्रतिवेदने स्पष्टतया उक्तं यत् सार्वजनिकशक्त्या पीडितानां समर्थनं कर्तव्यं, साइबरहिंसायाः मूल्यं च दातव्यम् इति। तदनन्तरं अस्माभिः न केवलं ऑनलाइन-हिंसायाः निवारणाय कानून-विनियम-सुधारः करणीयः, अपितु कानून-प्रवर्तनं सुदृढं करणीयम्, ऑनलाइन-व्यवस्थायाः प्रबन्धनं च करणीयम्, येन पीडितानां कृते स्व-अधिकारस्य रक्षणं सुलभं भवति, साइबर-हिंसायाः च एतावत् कष्टप्रदं भवति यत् ते पुनः अपराधं कर्तुं न साहसं कुर्वन्ति |.

प्रासंगिकविभागाः सहकारिशासनस्य भागं ग्रहीतुं वेबसाइटमञ्चानां सक्रियरूपेण प्रचारं कुर्वन्ति तथा च विशेषकार्याणां "किंग्लाङ्ग" श्रृङ्खलायाः निरन्तरप्रक्षेपणस्य प्रचारं कुर्वन्ति अन्तर्जालसूचनासुरक्षायाः "द्वारपालः" इति नाम्ना मञ्चैः स्वमूलानि स्थापयित्वा उत्तरदायित्वं ग्रहीतव्यं, कानूनीदायित्वं ग्रहीतुं, स्वस्य तान्त्रिकक्षमतां प्रयोक्तुं, स्रोतात् एव तासां साइबरहिंसानां "मुखं" नियन्त्रयितुं च उपक्रमः करणीयः

तदतिरिक्तं किञ्चित् विश्लेषणात् वयं द्रष्टुं शक्नुमः यत् केषाञ्चन जनानां दृष्टौ केवलं लाभः एव भवति अङ्गुलीः चालयन् कीबोर्ड् मध्ये टङ्कयन् तेषां खाताः नष्टाः भविष्यन्ति, यदा कदा अन्येषां शपथं कृत्वा, असत्यं कृत्वा, वेण्टिङ्गं च अहानिकारकम् अस्ति। पूर्वः अदूरदर्शी उत्तरः च अज्ञानी निर्भयः च अस्ति यत् तौ द्वौ अपि "जनानाम् आहतं कर्तुं बटनं निपीडयितुं" नकारात्मकं प्रभावं न्यूनीकरोति।

जालसुरक्षा सर्वेषां दायित्वम् अस्ति ।साझीकृतदायित्वस्य आवश्यकता अस्ति यत् अस्माकं कीबोर्ड्-मध्ये सभ्यसन्देशान् त्यक्त्वा मानवजातेः सामान्य-आध्यात्मिक-गृहस्य प्रेम्णा रक्षणं करणीयम् |