समाचारं

एकेन ड्रोनेन क्वान् होङ्गचान् इत्यस्य गृहे क्रियाकलापस्य चलच्चित्रं गृहीतवान् यत् तस्य "अन्येषां नियन्त्रणस्य अधिकारः नास्ति" इति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के ओलम्पिक-गोताखोरी-विजेता क्वान् होङ्गचान् स्वस्य गृहनगरं मैहे-ग्रामं, माझाङ्ग-नगरं, झान्जियाङ्ग-नगरं, गुआङ्गडोङ्ग-नगरं प्रत्यागतवती । तदनन्तरं ड्रोन्-यानैः गृहीताः बहुविधाः दृश्याः अन्तर्जालस्य माध्यमेन प्रसारिताः, यस्मिन् क्वान् होङ्गचान् गृहे एव सक्रियः आसीत् । केचन नेटिजनाः अवदन् यत्, छायाचित्रकारः गुप्तरूपेण क्वान् होङ्गचान् तस्याः परिवारस्य च छायाचित्रं उच्चैः ऊर्ध्वतः गृहीतवान्, "क्वान् होङ्गचान् इत्यस्य निजजीवने आक्रमणं कृतवान्, यत् अतिशयेन अस्ति, तस्य गोपनीयता च सर्वथा नास्ति" इति

▲ क्वान् होङ्गचान् स्वगृहनगरं प्रत्यागत्य जनानां परितः आसीत् । विजुअल् चाइना इत्यस्य अनुसारम्

१४ दिनाङ्के क्वान् होङ्गचान् इत्यस्य पिता क्वान् वेन्माओ इत्यनेन रेड स्टार न्यूज् इत्यस्मै पुष्टिः कृता यत् विगतदिनद्वये क्वान् होङ्गचान् इत्यस्य कक्षे प्रवेशस्य निर्गमनस्य च ड्रोन् विमानेन छायाचित्रणं कृतम् अस्ति क्वान् वेन्माओ इत्यनेन उक्तं यत् अन्येषां नियन्त्रणस्य अधिकारः नास्ति, अन्येषां दोषं दातुं न साहसं करोति यतोहि "यदि अहं उच्चैः वदामि तर्हि समस्याः (विरोधाः) उत्पद्यन्ते" इति । सः अवदत् यत् तस्य किमपि कर्तुं न शक्यते, सः विरक्तः वा न वा, केवलं स्वयमेव भवितुम् अर्हति।

मैहे ग्रामस्य एकः कार्यकर्ता क्वान् जिहुआ इत्यनेन उक्तं यत् एतस्य घटनायाः अनन्तरं ड्रोन्-यानानि क्वान् होङ्गचनस्य गृहे चित्राणि ग्रहीतुं स्थगितानि यतः ग्रामं क्रीडितुं बहुजनाः आगतवन्तः तथा च सुरक्षा कठोरताम् अवाप्तवती अधुना ड्रोन्-वाहनानि नास्ति तथा च बहवः the police ग्रामे व्यवस्थां निर्वाहयति स्म, "तेषां आविष्कारमात्रेण (ड्रोन्-चलच्चित्रनिर्माणम्) तत् स्थगितम्" ।

रेड स्टार न्यूज रिपोर्टर झू बिशेंग चेन किंगयुआन प्रशिक्षु हुआंग जिओलिंग