समाचारं

अयं विशालः "नेत्रगोलकः" ५० प्रकाशवर्षदूरे ब्रह्माण्डे शान्ततया प्लवति, स्वस्य मातापितृतारकं पश्यन्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहिर्ग्रहस्य lhs-1140b इत्यस्य पृष्ठभागः पूर्णतया हिमेन आच्छादितः भवितुम् अर्हति, अथवा तस्य समुद्रः भवितुम् अर्हति, येन सम्पूर्णः ग्रहः विस्मयकारी विशालः नेत्रगोलकः इव दृश्यते (अतिदक्षिणभागे पृथिवी समानपरिमाणे अस्ति) (चित्रस्य श्रेयः: benoit gougeon/university of montreal)

२०१७ तमे वर्षे अयं बहिर्ग्रहः सौरमण्डलात् बहिः जीवनस्य कृते आशाजनकतमेषु ग्रहेषु अन्यतमः इति चिह्नितः, अधुना सम्भावना अधिका भवति,परन्तु किमपि सर्वथा सम्यक् नास्ति

प्रथमदृष्ट्या बहिर्ग्रहः lhs-1140b क"नेत्रगोलकम्" ।: अस्य ग्रहस्य पृष्ठभागः सम्पूर्णतया समुद्रैः आच्छादितः अस्ति, परन्तु तेषु अधिकांशः हिमस्य अधः निगूढः अस्ति, केवलं प्रायः ४,००० किलोमीटर् व्यासस्य द्रवसागरः अस्ति, यः नेत्रस्य परितारिका इव स्वस्य मातापितृतारकं प्रेक्षते दीर्घकालं यावत् ।

कनाडादेशस्य माण्ट्रियलविश्वविद्यालयस्य खगोलभौतिकशास्त्रज्ञः चार्ल्स कैडियक्सः अवदत् यत् "वर्तमानं ज्ञातेषु सर्वेषु समशीतोष्णबहिर्ग्रहेषु lhs-1140b सम्भवतः सौरबाह्यवस्तूनाम् उपरि द्रवजलस्य अस्तित्वस्य सर्वोत्तमः परोक्षं प्रमाणम् अस्ति। चयनम्। एतत् भविष्यति सम्भाव्यनिवासयोग्यबहिर्ग्रहाणां अन्वेषणे महत्त्वपूर्णः माइलस्टोन् भवतु” इति ।

वयं कतिपयवर्षेभ्यः पूर्वं lhs-1140b इति त्रिज्या पृथिव्याः १.७३ गुणाधिकं द्रव्यमानं च पृथिव्याः ५.६ गुणान् च आविष्कृतवन्तः । यद्यपि lhs-1140b पृथिव्याः अपेक्षया बृहत्तरं तथापि वयं तत् पृथिवीसदृशं ग्रहं मन्यन्ते । पृथिव्याः अपेक्षया lhs-1140 इति तारकस्य समीपे अपि अस्ति, केवलं २५ दिवसेषु एकवारं तस्य परिक्रमणं करोति ।

यदि lhs-1140 इति तारा अस्माकं सूर्यस्य सदृशं भवति तर्हि तस्य कक्षा जीवनस्य कृते अतीव समीपे एव स्यात् । दिष्ट्या सूर्यस्य विपरीतम् इति कशीतलं मन्दं रक्तं वामनतारकम्, अतः तारकस्य बहिर्ग्रहस्य च अन्तरं तथाकथितस्य सम्यक् अस्तिनिवासयोग्य क्षेत्र. अस्य अर्थः अस्ति यत् lhs-1140b इत्यस्य पृष्ठभागे जलं न पूर्णतया जमति न वा वाष्पितम् ।

तदपि तस्य मातापितृतारकस्य एतावत् समीपे भवितुं बहिर्ग्रहस्य सम्भावना इति अर्थःज्वार-भाटा तालाबद्ध. अन्येषु शब्देषु तस्य परिभ्रमणकालः तस्य क्रान्तिकालेन सह समन्वयितः भवति अतः स एव पक्षः सर्वदा तारामुखः भवति । चन्द्रः अपि पृथिव्यां ज्वार-भाटा-बद्धः अस्ति, अतः वयं पृथिव्याः दूरभागं कदापि न द्रष्टुं शक्नुमः ।

निवासयोग्यक्षेत्रे भवितुं न भवति यत् जीवनस्य पोषणार्थं ग्रहस्य आवश्यकाः परिस्थितयः भवितुमर्हन्ति । lhs-1140b इत्यस्य रसायनशास्त्रस्य विषये अधिकं ज्ञातुं अस्माभिः तस्य वायुमण्डले गभीरतरं गन्तव्यम्, यदि सः अस्ति । तदेव कैडियू सहकारिभिः वेब् स्पेस टेलिस्कोप् (jwst) इत्यनेन सह कृतम् ।

तारातन्त्रं ५० प्रकाशवर्षेभ्यः न्यूनं दूरम् अस्ति, अतः वयं बहिर्ग्रहः पृथिव्याः तारकस्य च मध्ये रेखायाः माध्यमेन गच्छति चेत् तारकस्य प्रकाशे विशिष्टपरिवर्तनानि संग्रहीतुं शक्नुमः अस्मिन् समये कश्चन ताराप्रकाशः ग्रहस्य वायुमण्डलं प्रविशति, तस्मिन् परमाणुः अपि प्रविशतिविशिष्टतरङ्गदैर्घ्यस्य प्रकाशं अवशोषयन्तु वा प्रवर्धयन्तु वा. अतः यावत् वयं प्रकाशस्य केषां तरङ्गदैर्घ्यं प्रभावितं भवति इति अवलोकयितुं शक्नुमः तावत् वायुमण्डले कीदृशाः परमाणुः सन्ति इति निर्धारयितुं शक्नुमः ।

एवं प्रकारेण शोधकर्तारः शक्नुवन्तिनाइट्रोजनस्य प्रारम्भिकनिर्धारणम्अस्तित्वं, पृथिव्याः वायुमण्डलस्य मुख्यं घटकम् अस्ति । यदि lhs-1140b अधिकः गैसग्रहः अस्ति, लघु-नेप्च्यून इव, तर्हि तस्य वायुमण्डलं हाइड्रोजनेन अधिकं समृद्धं भवेत् । नाइट्रोजनस्य उपस्थितिः गौणवायुमण्डलम् अपि सूचयति---ग्रहस्य जन्मनः अनन्तरं निर्मितं वायुमण्डलं, न तु तस्य युगपत्

गतवर्षे प्रकाशितस्य अध्ययनस्य मध्ये एतत् दलेन lhs-1140b इत्यस्य द्रव्यमानं त्रिज्या च संयोजयित्वा तस्य घनत्वस्य गणना अपि कृता, यत् प्रतिघनसेन्टिमीटर् ५.९ ग्रामः इति बहिः अभवत् विशुद्धशिलाग्रहस्य कृते एतत् घनत्वं किञ्चित् लघु भवति अवलोकितानां आकारदत्तांशस्य आधारेण अधिकं उपयुक्तं अनुमानं भवति यत् एतत् अस्तिa mini neptuneवासमुद्रग्रहः. यदि लघु-नेप्च्यून-वृक्षाः बहिष्कृताः भवन्ति तर्हि एकमेव संभावना अवशिष्टा अस्ति यत् बहिर्ग्रहः यस्य पृष्ठभागः सम्पूर्णतया समुद्रैः आच्छादितः अस्ति ।

परन्तु ज्वार-भाटा-तालान् दृष्ट्वा अयं वैश्विकः समुद्रः यथा भवान् चिन्तयति तथा "वैश्विकः" न भवेत् । ताराद्विमुखो पार्श्वः शीतः स्यात् ।केवलं ताराभिमुखं लघुक्षेत्रं द्रवितुं पर्याप्तं उष्णं भवति, अन्तरिक्षे लम्बमानः विस्मयकारी विचित्रः "नेत्रगोलकः" इव दृश्यते ।

परन्तु अस्मिन् क्षेत्रे पृष्ठीयतापमानं २० डिग्री सेल्सियसपर्यन्तं भवितुम् अर्हति - समृद्धसमुद्रीपारिस्थितिकीतन्त्रस्य कृते अतीव उष्णम् ।पर्याप्तं उष्णम्.

वयम् अद्यापि निश्चिताः न स्मः यत् अयं ग्रहः वस्तुतः किम् अस्ति, परन्तु एतत् विदेशीयपारिस्थितिकीतन्त्रस्य अन्वेषणार्थं अद्यापि सर्वाधिकं आशाजनकं बहिर्ग्रहस्य उम्मीदवारः इव दृश्यते । अतः यत् निश्चितं तत् अस्ति यत् भविष्ये अधिकाः वैज्ञानिकाः तस्य (संभवतः) विचित्रस्य "नेत्रगोलकस्य" सम्मुखीभवन्ति।

"समशीतोष्णग्रहेषु पृथिवीसदृशं वायुमण्डलं भवति वा इति ज्ञातुं प्रयत्नः जेडब्ल्यूएसटी इत्यस्य क्षमतां सीमां यावत् धकेलति" इति माण्ट्रियलविश्वविद्यालयस्य भौतिकशास्त्रज्ञः रेने डोयोन् अवदत् "किन्तु एतत् कर्तुं शक्यते, अस्माकं केवलं पर्याप्तसमयस्य आवश्यकता अस्ति

"सम्प्रति अस्माकं नाइट्रोजन-समृद्धस्य वायुमण्डलस्य अस्तित्वस्य पुष्ट्यर्थं अधिकानि आँकडानि आवश्यकानि सन्ति। lhs 1140b इत्यस्य वायुमण्डलं अस्ति वा इति पुष्टयितुं न्यूनातिन्यूनं एकवर्षस्य अवलोकनस्य आवश्यकता वर्तते, तथा च तस्य उपस्थितिं ज्ञातुं अन्यद्वयं वा वर्षं वा अवलोकनं भवितुं शक्नोति कार्बनडाय-आक्साइड्।"

प्रासंगिकं पत्रं द एस्ट्रोफिजिकल जर्नल् लेटर्स् इत्यनेन स्वीकृतम् अस्ति, तथा च पूर्वमुद्रणसंस्करणं पूर्वमुद्रणपुस्तकालये arxiv (सहकर्मीसमीक्षां विना) प्रकाशितम् अस्ति