समाचारं

इटलीदेशस्य एकस्मिन् दुकाने अग्निः प्रज्वलितः, येन त्रयः चीनदेशीयाः मृताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वीचैट् सार्वजनिकलेखेन "मिलान्नगरे चीनस्य महावाणिज्यदूतावासः" इति १४ सितम्बर् दिनाङ्के सन्देशः प्रकाशितः यत् वाणिज्यदूतावासमण्डले चीनीयनागरिकान् सुरक्षायाः विषये ध्यानं दातुं स्मारयति।

पूर्णः पाठः यथा- १.

इटलीदेशे स्थानीयसमये १२ सेप्टेम्बर् दिनाङ्के सायं मिलाननगरस्य चीनीयभण्डारस्य अग्निः प्रज्वलितः यस्मिन् चीनदेशस्य त्रयः नागरिकाः मृताः । वार्ता श्रुत्वा अस्माकं दूतावासेन तत्क्षणमेव वाणिज्यदूतावासस्य संरक्षण आपत्कालीनतन्त्रं सक्रियं कृत्वा, प्रकरणस्य विषये ज्ञातुं मिलान-जेण्डार्मेरी-प्रभारी-व्यक्तिना सह तत्कालं नियुक्तिः कृता, इटालियन-पक्षं च आग्रहं कृतवान् यत् सः तस्मै महत् महत्त्वं दत्त्वा कारणं ज्ञातुं शक्नोति | अग्निस्य यथाशीघ्रम्। तस्मिन् एव काले अस्माकं दूतावासः शीघ्रमेव पीडितानां परिवारैः सह सम्पर्कं कृत्वा शोकसंवेदनां प्रकटितवान्। अद्यापि दुर्घटनायाः कारणस्य अन्वेषणं प्रचलति।

मिलाननगरस्य महावाणिज्यदूतावासः पुनः एकवारं चीनदेशस्य नागरिकान् वाणिज्यदूतावासस्य संस्थानां च स्मरणं करोति यत् ते अग्निजागरूकतां सुदृढां कुर्वन्तु, आत्मरक्षणक्षमतासु सुधारं कुर्वन्तु, अग्नि आपत्कालीनप्रतिक्रियाक्षमतां च कुर्वन्तु:

1. अग्निनिवारणजागरूकतायाः उन्नयनम्। तलरेखाचिन्तनस्य पालनं कुर्वन्तु, सर्वप्रकारस्य अग्निनिवारणज्ञानस्य अवगमनं कुर्वन्तु, निवासस्थानेषु, दुकानेषु, गोदामेषु इत्यादिषु स्थानेषु अग्निसुरक्षायाः विषये ध्यानं ददतु, अग्निसुरक्षा आपत्कालीनयोजनां च निर्मायन्तु।

2. गुप्तसंकटानाम् अन्वेषणं सुदृढं कुर्वन्तु। शरदऋतौ मौसमः शुष्कः भवति, अतः भवन्तः स्वनिवासस्य अन्तः बहिश्च ज्वलनशीलमलिनतां शीघ्रं स्वच्छं कुर्वन्तु तथा च उत्पादनं व्यापारं च नियमितरूपेण विद्युत् उपकरणानां जाँचं कुर्वन्तु, परिपालनं च कुर्वन्तु, उच्चशक्तियुक्तानां विद्युत् उपकरणानां सावधानीपूर्वकं उपयोगं कुर्वन्तु, परिपथस्य वृद्धत्वात्, लीकेजस्य, रिसावस्य च विषये सावधानाः भवेयुः; अतिभारितविद्युत् इत्यादि।

3. गोदामसुरक्षाप्रबन्धनं सुदृढं कुर्वन्तु। गोदामस्य अन्तः परितः च धूम्रपानं, मुक्तज्वालानां प्रयोगः च कठोररूपेण निषिद्धः अस्ति । मालस्य संग्रहणं वर्गेषु करणीयम्, ज्वलनशीलवस्तूनि च पृथक् संग्रहणीयानि, निर्दिष्टैः कर्मचारिभिः पर्यवेक्षितानि च ।

4. अग्निसंरक्षणसुविधानां नित्यं जाँचं कुर्वन्तु। अग्निमार्गाः स्पष्टाः सन्ति तथा च अग्निशामकाः अवरुद्धाः न सन्ति, तेषां सामान्यरूपेण उपयोगः कर्तुं शक्यते इति सुनिश्चित्य व्यावसायिकपरिसरेषु अग्नि आपत्कालीनप्रकाशः, अग्निशामकाः च अवश्यं भवितव्याः

5. नित्यं अग्नि-आपातकालीन-अभ्यासं सुदृढं कुर्वन्तु। अनुशंसितम् अस्ति यत् नियोक्तारः अग्निशामकसाधनानाम् उपयोगे प्रवीणाः भवितुम् कर्मचारिणः संगठिताः भवेयुः तथा च नियमितरूपेण आपत्कालीनपलायनम्, आपत्कालीनप्रथमचिकित्सा इत्यादीनां अभ्यासानां आयोजनं कुर्वन्तु। अग्निप्रकोपस्य सन्दर्भे कृपया स्वस्य सुरक्षां सुनिश्चित्य यथाशीघ्रं स्थानीयपुलिसहॉटलाइनं सम्पर्कयन्तु:

इटली अग्निसंकेत : ११५

इटालियन प्रथमचिकित्सा : ११८

इटालियन काराबिनियरी : 112

इटालियनपुलिसः ११३

विदेशमन्त्रालयस्य वैश्विकवाणिज्यदूतावाससंरक्षणसेवा आपत्कालीनहॉटलाइनः (२४ घण्टाः):

+86-10-12308

मिलाननगरस्य महावाणिज्यदूतावासस्य वाणिज्यदूतावासस्य संरक्षणस्य सहायतायाः च दूरभाषसङ्ख्याः १.

+39-3272862927

इटलीदेशे दूतावासस्य वाणिज्य दूतावासस्य वाणिज्यदूतावासस्य सहायतायाः च दूरभाषसङ्ख्या : १.

+39-3939110852

वाणिज्यदूतावासस्य संरक्षणं सहायता च फ्लोरेंस्-नगरस्य महावाणिज्यदूतावासस्य दूरभाषसङ्ख्या : १.

+39-3357748753

इटलीदेशस्य मिलाननगरे एकस्मिन् दुकाने अग्निः प्रज्वलितः, यस्मिन् चीनदेशस्य त्रयः जनाः मृताः, अग्निप्रकोपः न निराकृतः

सीसीटीवी न्यूज क्लायन्ट् इत्यत्र पूर्वं प्राप्तानां समाचारानाम् अनुसारं इटलीदेशस्य मिलाननगरे १२ तमे स्थानीयसमये रात्रौ अग्निः प्रज्वलितः।

यत्र अग्निः प्रज्वलितः तस्य भण्डारस्य शौचालये त्रयः पीडिताः प्राप्ताः। स्थानीयपुलिसः अग्निकारणस्य अन्वेषणं कुर्वती अस्ति यत् अग्निप्रकोपात् पूर्वं भण्डारे धमकीसन्देशाः प्राप्ताः आसन्, अतः अग्निप्रकोपः न निराकर्तुं शक्यते।