समाचारं

ब्रिटेन-अमेरिका-देशयोः चर्चा अस्ति यत् युक्रेन-देशेन रूस-देशे आक्रमणं कर्तुं पाश्चात्य-दीर्घदूर-शस्त्र-प्रयोगस्य अनुमोदनं करणीयम् वा इति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] स्थानीयसमये १३ सितम्बर् दिनाङ्के ब्रिटिशप्रधानमन्त्री स्टारमरः अमेरिकीराष्ट्रपतिः च बाइडेन् च व्हाइट हाउस् इत्यत्र मिलितवन्तौ पक्षद्वयेन युक्रेनदेशेन रूसदेशे आक्रमणार्थं पाश्चात्यदीर्घदूरपर्यन्तं शस्त्राणां प्रयोगः करणीयः वा इति विषये चर्चा कृता। रायटर्-पत्रिकायाः ​​तस्मिन् एव दिने ज्ञापितं यत् यूनाइटेड् किङ्ग्डम्-अमेरिका-देशयोः एतत् कदमः केषुचित् अमेरिकी-अधिकारिषु संशयं जनयति स्म, येषां मतं यत् रूस-आक्रमणस्य विरुद्धं युक्रेन-देशस्य रक्षणे एतस्य उपायस्य "महत्त्वपूर्णः प्रभावः न भविष्यति" इति

समाचारानुसारं अमेरिकी-अधिकारिणः मन्यन्ते यत् युक्रेनदेशे पूर्वमेव रूसदेशे लक्ष्यं प्रहारार्थं ड्रोन्-इत्यस्य उपयोगस्य क्षमता अस्ति । यद्यपि सेना-रणनीतिक-क्षेपणास्त्र-प्रणाल्याः (atacms) अमेरिकी-आपूर्तिः एतां क्षमताम् अधिकं वर्धयितुं शक्नोति तथापि एतेषां क्षेपणास्त्रानाम् उच्चव्ययस्य सीमितमात्रायाः च कारणात् ते "युद्धस्य स्थितिं मौलिकरूपेण परिवर्तयितुं" न शक्नुवन्ति

११ दिनाङ्के युक्रेनदेशे कीव् सैन्यसाधनप्रदर्शने ड्रोन्विरोधी प्रणाली प्रदर्शिता । (दृश्य चीन) २.

प्रतिवेदनानुसारं अमेरिकी-अधिकारिणः अपि अवदन् यत् तदतिरिक्तंक्रेमलिन्ग्लाइड्-बम्ब-प्रक्षेपणं कुर्वन्तः रूसी-युद्धविमानाः अमेरिकी-क्षेपणास्त्र-परिधितः महत्त्वपूर्णतया बहिः स्थापिताः सन्ति । तेषां मतं यत् युक्रेनदेशेन पूर्वदिशि रूसस्य प्रगतिः निवारयितुं स्वप्रयत्नाः केन्द्रीक्रियन्ते।

रायटर्-पत्रिकायाः ​​अपि उक्तं यत् बाइडेन्-महोदयस्य कृते एषः निर्णयः केवलं सामरिकः विषयः एव नास्ति । एतादृशानां प्रहारानाम् अधिकृतीकरणेन नाटो-रूसयोः मध्ये साक्षात् युद्धं भवितुम् अर्हति वा इति विषये अपि अतिरिक्ताः प्रश्नाः उत्पद्यन्ते ।

ब्लूमबर्ग् इत्यस्य पूर्वप्रतिवेदनानुसारं टेमरः १३ दिनाङ्के वाशिङ्गटननगरे अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह मिलति, तस्मिन् समये पक्षद्वयं चर्चां करिष्यति यत् युक्रेनदेशः पश्चिमेन प्रदत्तानि दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रणालीं रूसदेशे प्रक्षेपयितुं अनुमतिं दातुं शक्नोति वा इति। समाचारानुसारं अमेरिकीविदेशसचिवः ब्लिङ्केन् अद्यैव यूके-देशस्य अन्येषां च यूरोपीयदेशानां भ्रमणं कृत्वा यूके-युक्रेन-पोलैण्ड्-देशयोः नेताभिः सह युक्रेन-विरुद्धं शस्त्रप्रयोगस्य प्रतिबन्धान् अधिकं उत्थापयितुं चर्चां कृतवान् सः ब्रिटिशविदेशसचिवः लामी च बुधवासरे कीव-नगरस्य दुर्लभं संयुक्तयात्राम् अकरोत् । ब्लिङ्केन् प्रतिज्ञां कृतवान् यत् वाशिङ्गटनं कीव-देशस्य दीर्घकालीन-अनुरोधस्य शीघ्रमेव समीक्षां करिष्यति, युक्रेन-देशस्य सुरक्षा-रक्षणाय सहायतार्थं च "आवश्यकतानुसारं समायोजनं करिष्यति" इति ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं स्थानीयसमये १२ तमे दिनाङ्के रूस-राष्ट्रपतिः पुटिन् अमेरिका-देशाय अन्येभ्यः पाश्चात्यदेशेभ्यः च कठोरचेतावनीम् अयच्छत् । सः अवदत् यत् रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-हस्तक्षेपेण द्वन्द्वस्य स्वरूपं पूर्णतया परिवर्तयिष्यति, यस्य अर्थः भविष्यति यत् ते रूस-देशेन सह युद्धं कुर्वन्ति" तथा च रूस-देशः "उचितनिर्णयाः" आधारेण करिष्यति इति तस्य सम्मुखीभूतानां तर्जनानां विषये।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १३ दिनाङ्के अवदत् यत्, "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं प्राप्तकर्तापर्यन्तं प्रसारितम् इति अस्माकं कोऽपि संदेहः नास्ति" इति सः बोधितवान् यत् "राष्ट्रपतिपुटिन् इत्यस्य वक्तव्यं अतीव महत्त्वपूर्णं, अतीव स्पष्टं, निर्विवादं च अस्ति। तत् दुर्बोधं मा कुरुत" इति। यत्किमपि द्विविधं व्याख्यानम्।"