समाचारं

अवैध एआइ संश्लेषणस्य विरुद्धं युद्धं कुर्वन्तु! चीनदेशस्य साइबरस्पेस् प्रशासनेन "कृत्रिमबुद्ध्या उत्पन्नस्य सिंथेटिकसामग्रीणां लेबलिंग् इत्यस्य उपायाः (टिप्पण्याः मसौदा)" इति प्रकाशितम् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिद्वारा उत्पन्नस्य कृत्रिमसामग्रीपरिचयस्य मानकीकरणाय, राष्ट्रियसुरक्षायाः सामाजिकजनहितस्य च रक्षणाय, नागरिकानां, कानूनीव्यक्तिनां अन्येषां च संस्थानां वैध अधिकारानां हितानाञ्च रक्षणार्थं, "चीनगणराज्यस्य साइबरसुरक्षाकानूनम् , "अन्तर्जालसूचनासेवा एल्गोरिदमसिफारिशप्रबन्धनविनियमाः", "अन्तर्जाल "सूचनासेवानां गहनसंश्लेषणस्य प्रबन्धनविनियमाः", "जनरेटिवकृत्रिमबुद्धिसेवानां प्रबन्धनार्थं अन्तरिमपरिहाराः" तथा अन्ये कानूनविनियमाः, चीनस्य साइबरस्पेसप्रशासनस्य अस्ति "कृत्रिमबुद्ध्या उत्पन्नसामग्रीणां लेबलिंग्-उपायाः (टिप्पण्याः मसौदा)" इति मसौदां कृतवान्, यत् अधुना टिप्पण्यार्थं जनसामान्यं प्रति उद्घाटितम् अस्ति । जनसमूहः निम्नलिखितमार्गैः पद्धतीभिः च प्रतिक्रियां दातुं शक्नोति- १.

1.ईमेलद्वारा प्रेषयन्तु: [email protected].

2. पत्रद्वारा स्वमतानि प्रेषयन्तु: राज्यस्य अन्तर्जालसूचनाकार्यालयस्य संजालप्रबन्धनप्रौद्योगिकीब्यूरो, क्रमाङ्क 11 chegongzhuang street, xicheng district, beijing, डाकसङ्केतः 100044, तथा च लिफाफे "सिंथेटिकसामग्रीलेबलीकरणस्य पद्धतेः विषये रायं याचना" इति सूचयन्तु कृत्रिमबुद्ध्या जनिता” इति ।

प्रतिक्रियायाः अन्तिमतिथिः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्कः अस्ति ।

संलग्नकम् : कृत्रिमबुद्ध्या उत्पन्नस्य कृत्रिमसामग्रीणां लेबलिंगस्य पद्धतयः (टिप्पण्याः कृते मसौदा)

राज्य इन्टरनेट सूचना कार्यालय

२०२४ सितम्बर १४ तारिख

कृत्रिमबुद्ध्या उत्पन्नः कृत्रिमसामग्रीपरिचयविधिः

(टिप्पण्याः कृते मसौदा)

अनुच्छेदः १ कृत्रिमबुद्धेः स्वस्थविकासं प्रवर्धयितुं कृत्रिमबुद्ध्या उत्पन्नस्य कृत्रिमसामग्रीपरिचयस्य मानकीकरणाय, नागरिकानां, कानूनीव्यक्तिनां अन्यसङ्गठनानां च वैध अधिकारानां हितानाञ्च रक्षणार्थं, सामाजिकजनहितस्य च रक्षणार्थं, "चीनस्य जनगणराज्यस्य साइबरसुरक्षाकानूनम्", "अन्तर्जालसूचनासेवा एल्गोरिदम अनुशंसा प्रबन्धनविनियमाः", "अन्तर्जालसूचनासेवा गहनसंश्लेषणप्रबन्धनविनियमाः", "जननात्मककृत्रिमबुद्धिसेवानां प्रबन्धनार्थं अन्तरिमपरिहाराः" तथा अन्यकानूनाः, प्रशासनिकविनियमाः विभागीयनियमाश्च, एते उपायाः निर्मिताः सन्ति

अनुच्छेदः 2 संजालसूचनासेवाप्रदातारः (अतः "सेवाप्रदातारः" इति उच्यन्ते) ये "अन्तर्जालसूचनासेवा एल्गोरिदमसिफारिशप्रबन्धनविनियमाः", "अन्तर्जालसूचनासेवा गहनसंश्लेषणप्रबन्धनविनियमाः", तथा "प्रबन्धनार्थं अन्तरिमपरिहाराः" इत्येतयोः प्रावधानानाम् अनुपालनं कुर्वन्ति of generative artificial intelligence services" ) यदि कृत्रिमबुद्धेः उपयोगः कृत्रिमसामग्रीलेबलं जनयितुं भवति तर्हि एते उपायाः प्रवर्तन्ते।

यदि उद्योगसङ्गठनानि, उद्यमाः, शैक्षिकवैज्ञानिकसंशोधनसंस्थाः, सार्वजनिकसांस्कृतिकसंस्थाः, प्रासंगिकव्यावसायिकसंस्थाः इत्यादयः कृत्रिमबुद्धिजननसंश्लेषणप्रौद्योगिक्याः विकासं कुर्वन्ति, प्रयोजयन्ति च परन्तु घरेलुजनसामान्यं प्रति सेवां न प्रदास्यन्ति तर्हि एतेषां उपायानां प्रावधानाः न प्रवर्तन्ते।

अनुच्छेदः ३ कृत्रिमबुद्ध्या उत्पन्नः कृत्रिमसामग्री कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन उत्पादितं, उत्पन्नं, संश्लेषितं च पाठं, चित्रं, श्रव्यं, भिडियो इत्यादीनि सूचनां निर्दिशति

कृत्रिमबुद्ध्या उत्पन्नस्य सिंथेटिकसामग्रीपरिचये स्पष्टपरिचयः, अन्तर्निहितपरिचयः च अन्तर्भवति ।

स्पष्टचिह्नानि जनितसिंथेटिकसामग्रीयां अथवा अन्तरक्रियाशीलदृश्यअन्तरफलके योजितानि लोगोः निर्दिशन्ति, ये पाठे, ध्वनिरूपेण, चित्रलेखे इत्यादिषु प्रस्तुतानि सन्ति, तथा च उपयोक्तृभिः स्पष्टतया बोधयितुं शक्यन्ते

अन्तर्निहितपरिचयः तान् परिचयकान् निर्दिशन्ति ये तकनीकीमापद्वारा उत्पन्नसंश्लेषितसामग्रीसञ्चिकादत्तांशयोः योजिताः भवन्ति तथा च उपयोक्तृभिः सहजतया न गृह्यन्ते

अनुच्छेद 4 यदि सेवाप्रदातृणा प्रदत्ता उत्पन्नसंश्लेषणसेवा "अन्तर्जालसूचनासेवानां गहनसंश्लेषणस्य प्रशासनिकविनियमानाम्" अनुच्छेदस्य 17, अनुच्छेदस्य 1 इत्यस्य परिस्थितौ पतति, तर्हि उत्पन्नसंश्लेषणसामग्री स्पष्टतया चिह्निता भविष्यति निम्नलिखित आवश्यकताएँ।

(1) पाठस्य आरम्भे, अन्ते, मध्ये च उचितस्थानेषु पाठप्रोम्प्ट् अथवा सामान्यचिह्नप्रोम्प्ट् इत्यादीनि चिह्नानि योजयन्तु, अथवा अन्तरक्रियाशीलदृश्य-अन्तरफलके अथवा पाठस्य परितः प्रमुख-प्रोम्प्ट्-चिह्नानि योजयन्तु

(2) श्रव्यस्य आरम्भे, अन्ते वा मध्ये वा उचितस्थानेषु स्वर-प्रोम्प्ट् अथवा श्रव्य-ताल-प्रोम्प्ट्-इत्यादीनि चिह्नानि योजयन्तु, अथवा अन्तरक्रियाशील-दृश्य-अन्तरफलके प्रमुख-प्रोम्प्ट्-चिह्नानि योजयन्तु

(३) चित्रे समुचितस्थाने प्रमुखं स्मरणचिह्नं योजयन्तु;

(4) विडियोस्य प्रारम्भिकपर्दे प्रमुखान् प्रॉम्प्टान् योजयन्तु तथा च विडियोप्लेबैकस्य परितः समुचितस्थानानि योजयन्तु समुचितस्थानेषु विडियोस्य अन्ते मध्ये च स्पष्टप्रोम्प्ट् योजयितुं शक्यन्ते

(५) आभासीदृश्यं प्रस्तुत्य प्रारम्भिकपर्दे समुचितस्थाने एकं स्पष्टं प्रॉम्प्टचिह्नं योजयितव्यं, आभासीदृश्यस्य निरन्तरसेवायाः समये समुचितस्थाने एकं स्पष्टं प्रॉम्प्टचिह्नं योजयितुं शक्यते

(6) अन्ये उत्पन्नाः कृत्रिमसेवापरिदृश्याः स्वस्य अनुप्रयोगलक्षणानाम् अनुसारं महत्त्वपूर्णप्रोत्साहनप्रभावेन सह स्पष्टपरिचयं योजयितव्याः।

यदा सेवाप्रदातारः अवतरणं, प्रतिलिपिं, निर्यातं च कर्तुं कृत्रिमसामग्रीजननस्य उपायान् प्रदास्यन्ति तदा तेषां सुनिश्चितं कर्तव्यं यत् सञ्चिकासु आवश्यकतां पूरयति इति स्पष्टपरिचयः अस्ति

अनुच्छेद 5 सेवाप्रदातारः "अन्तर्जालसूचनासेवानां गहनसंश्लेषणस्य प्रबन्धनविनियमानाम्" अनुच्छेद 16 इत्यस्य प्रावधानानाम् अनुसारं, संश्लेषितसामग्रीजननार्थं सञ्चिकामेटाडाटायां अन्तर्निहितपरिचयं योजयिष्यन्ति कृत्रिमसामग्री, सेवाप्रावधानं लेखकस्य नाम वा कोडः, सामग्रीसङ्ख्या तथा अन्यनिर्माणतत्त्वसूचना।

सेवाप्रदातारः कृत्रिमसामग्रीजननसमये डिजिटलजलचिह्नरूपेण अन्तर्निहितपरिचयं योजयितुं प्रोत्साहिताः भवन्ति ।

सञ्चिकामेटाडाटा इति विशिष्टसङ्केतस्वरूपानुसारं सञ्चिकाशीर्षके निहितं वर्णनात्मकसूचनाः निर्दिशति, यस्य उपयोगः सञ्चिकास्रोतः, विशेषताः, उपयोगः, प्रतिलिपिधर्मः इत्यादीनां सूचनानां अभिलेखनार्थं भवति

अनुच्छेदः 6 सेवाप्रदातारः ये ऑनलाइनसूचनासामग्रीप्रसारणमञ्चसेवाः प्रदास्यन्ति, ते कृत्रिमसामग्रीजननस्य प्रसारक्रियाकलापानाम् मानकीकरणाय उपायान् करिष्यन्ति।

(1) सञ्चिका मेटाडाटायां अन्तर्निहितपरिचयकाः सन्ति वा इति सत्यापितव्यं यदि अन्तर्निहितपरिचयकर्तारः सन्ति तर्हि प्रकाशितसामग्रीणां परितः प्रमुखस्मारकचिह्नानि योजयितुं समुचितपद्धतीनां उपयोगः करणीयः येन उपयोक्तृभ्यः स्पष्टतया स्मरणं भवति यत् सामग्री कृत्रिमसामग्री उत्पन्ना अस्ति

(2) यदि सञ्चिकामेटाडाटायां अन्तर्निहितपरिचयः सत्यापितः नास्ति, परन्तु उपयोक्ता सामग्रीं कृत्रिमसामग्री उत्पन्ना इति घोषयति, तर्हि प्रकाशितसामग्रीणां परितः प्रमुखं चेतावनीचिह्नं योजयितुं समुचितपद्धतीनां उपयोगः करणीयः यत् उपयोक्त्रे स्मरणं भवति यत् सामग्री भवितुम् अर्हति कृत्रिमसामग्री उत्पन्ना भवेत्;

(3) यदि सञ्चिकामेटाडाटायां अन्तर्निहितपरिचयः सत्यापितं न भवति, तथा च उपयोक्ता कृत्रिमसामग्री उत्पन्ना इति न घोषयति, परन्तु संजालसूचनासामग्रीप्रसारमञ्चसेवाः प्रदाति यः सेवाप्रदाता सः उत्पन्नसंश्लेषणस्य स्पष्टपरिचयं वा अन्यलेशान् वा पश्यति, तर्हि तत् can be identified as यदि सामग्रीं कृत्रिमसामग्री इति शङ्का भवति तर्हि प्रकाशितसामग्रीणां परितः प्रमुखं चेतावनीचिह्नं योजयितुं समुचितसाधनं स्वीक्रियताम् येन उपयोक्तृभ्यः स्मरणं भवति यत् सामग्री कृत्रिमसामग्री इति शङ्का भवति

(4) यत्र संश्लेषितसामग्री वास्तवमेव, सम्भवतः अथवा उत्पन्नस्य शङ्का भवति, तत्र उत्पन्नं कृत्रिमसामग्रीविशेषणसूचना, संचारमञ्चनाम वा कोडः, सामग्रीसङ्ख्या अन्यसञ्चारतत्त्वसूचना च सञ्चिकामेटाडाटायां योजितव्या

(5) आवश्यकानि पहिचानकार्यं प्रदातुं तथा च उपयोक्तृभ्यः स्मरणं कुर्वन्तु यत् ते सक्रियरूपेण घोषयन्तु यत् प्रकाशितसामग्रीयां उत्पन्नं कृत्रिमसामग्री अस्ति वा इति।

अनुच्छेद 7 अन्तर्जाल-अनुप्रयोग-वितरण-मञ्चाः सत्यापयिष्यन्ति यत् सेवा-प्रदाता यदा आवेदनस्य अलमार्यां स्थापितं भवति अथवा ऑनलाइन-समीक्षितं भवति तदा आवश्यकं कृत्रिम-सामग्री-परिचय-जननस्य कार्यं प्रदाति वा इति।

अनुच्छेदः 8 सेवाप्रदाता उपयोक्तृसेवासमझौते कृत्रिमसामग्रीचिह्नानां जननार्थं पद्धतयः, शैल्याः अन्ये च मानकसामग्रीः स्पष्टतया वक्ष्यति, तथा च उपयोक्तृभ्यः प्रासंगिकचिह्नप्रबन्धनावश्यकतानां सावधानीपूर्वकं पठितुं अवगन्तुं च प्रेरयिष्यति।

अनुच्छेद 9 यदि उपयोक्तुः सेवाप्रदातुः आवश्यकता अस्ति यत् सः स्पष्टपरिचयं विना उत्पन्नं कृत्रिमसामग्री प्रदातुं शक्नोति, तर्हि उपयोक्तुः उपयोक्तुः पहिचानस्य दायित्वं उपयोगदायित्वं च स्पष्टीकृत्य स्पष्टपरिचयं विना उत्पन्नं कृत्रिमसामग्री प्रदातुं शक्नोति, तथा च प्रासंगिकं लॉगं न धारयितुं शक्नोति षड्मासाः ।

अनुच्छेदः १० यदा उपयोक्तारः संजालसूचनासामग्रीप्रसारणमञ्चसेवाप्रदातृसेवाप्रदात्रे संश्लेषितसामग्री अपलोड् कुर्वन्ति तदा तेषां सक्रियरूपेण मञ्चेन प्रदत्तं परिचयकार्यं घोषयितुं उपयोगः च करणीयः।

कोऽपि संस्था वा व्यक्तिः दुर्भावनापूर्वकं एतेषु उपायेषु निर्धारितं उत्पन्नं कृत्रिमसामग्रीलेबलं विलोपयितुं, छेदनं कर्तुं, गढ़यितुं, गोपयितुं वा न शक्नोति, उपर्युक्तदुर्भावनापूर्णकार्यं कर्तुं अन्येषां कृते साधनानि सेवा वा न प्रदास्यति, वैधअधिकारस्य हितस्य च हानिं न करिष्यति अन्येषां अनुचितलेबलिंगसाधनद्वारा।

अनुच्छेदः ११ सेवाप्रदातारः प्रासंगिकानाम् अनिवार्यराष्ट्रीयमानकानां आवश्यकतानुसारं चिह्नं करिष्यन्ति।

अनुच्छेद 12 एल्गोरिदम् दाखिलीकरणं सुरक्षामूल्यांकनं च इत्यादीनां प्रक्रियाणां करणसमये सेवाप्रदातारः एतेषां उपायानां अनुसारं कृत्रिमसामग्रीटैगजननार्थं प्रासंगिकसामग्रीः प्रदास्यन्ति, तथा च प्रासंगिक-अवैध-निवारणे, दमनं च कर्तुं समर्थनं सहायतां च प्रदातुं टैग्-सूचनायाः साझेदारीम् सुदृढां करिष्यन्ति अपराधकर्म च ।

अनुच्छेदः १३ यः कोऽपि एतेषां उपायानां प्रावधानानाम् उल्लङ्घनं करोति तथा च उत्पन्नस्य कृत्रिमसामग्रीणां लेबलं न कृत्वा गम्भीरपरिणामान् जनयति, सः प्रासंगिककानूनानां, प्रशासनिकविनियमानाम्, विभागीय नियमाः च।

अनुच्छेदः १४ एते उपायाः २०२४ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् प्रवर्तन्ते ।

(स्रोतः : नेटकॉम चीन)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।