समाचारं

व्यक्तिगत 3d जगतः निर्माणार्थं बृहत् विश्वमाडलस्य उपयोगेन ली फेइफेइ इत्यनेन एनवीडिया सहित निवेशकैः सह २३० मिलियन अमेरिकीडॉलर् संग्रहितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

आर्टिफिशियल इंटेलिजेन्स (ai) इत्यस्य अग्रणीः एआइ वैज्ञानिकः च ली फेइफेई पुनः शीर्षकं कृतवती यतः सा नूतना एआइ स्टार्टअप कम्पनी वर्ल्ड लैब्स् इति कारणेन आकृष्टवती यदा एषा कम्पनी बहिः आगता तदा तया सिलिकन वैली इत्यस्य शीर्षस्थं उद्यमपुञ्जं आन्द्रेसेन् होरोवित्ज्, प्राप्तम् । एनवीडिया इत्यादयः बृहत्नामानि "वित्तपोषकस्य" समर्थनम्।

वर्ल्ड लैब्स् इत्यस्य आधिकारिकरूपेण स्थापना शुक्रवासरे, सितम्बरमासस्य १३ दिनाङ्के, पूर्वीसमये अभवत् अस्य संस्थापकाः ली फेइफेइ तथा च कम्प्यूटरदृष्टेः तथा कम्प्यूटरग्राफिक्स् इत्यस्य क्षेत्रेषु अनेके सुप्रसिद्धाः विशेषज्ञाः जस्टिन जॉन्सन्, क्रिस्टोफ् लास्ने, बेन् मिल्डेन्हाल् च सन्ति

वर्ल्ड लैब्स् इत्यस्य चत्वारः संस्थापकाः, दक्षिणभागे ली फेइफेइ इत्यनेन सह

वर्ल्ड लैब्स् इत्यस्य आधिकारिकजालस्थलस्य अनुसारं 3d जगतः बोधयितुं, जनयितुं, अन्तरक्रियां कर्तुं च "large world model" (संक्षेपेण lwm) इत्यस्य निर्माणाय समर्पिता स्थानिकगुप्तचर-ai-कम्पनी अस्ति कम्पनीयाः लक्ष्यं अस्ति यत्,

ai मॉडलं 2d पिक्सेलविमानात् सम्पूर्णं 3d जगत् प्रति उन्नयनं कुर्वन्तु, आभासी तथा वास्तविकलोकयोः, एतेषां लोकानां मानवजगत् इव समृद्धा स्थानिकबुद्धिः ददाति

वर्ल्ड लैब्स् स्थानिकबुद्धिः lwm इति एकं प्रतिरूपं विकसितं करिष्यति यत् चित्रेभ्यः अन्येभ्यः मोडालिटीभ्यः च 3d जगतः विषये अवगन्तुं तर्कयितुं च शक्नोति । कालान्तरे कम्पनी मनुष्यैः सह कार्यं कर्तुं विविधक्षेत्रेषु प्रयोक्तुं शक्यन्ते इति अधिकाधिकशक्तिशालिनः आदर्शाः प्रशिक्षितुं आशास्ति ।

वर्ल्ड लैब्स् इत्यनेन उक्तं यत् कम्पनी प्रथमं 3d वर्ल्ड्स् जनयितुं, भौतिकशास्त्रं, शब्दार्थशास्त्रं, नियन्त्रणं च सह वर्चुअल् स्पेस्स् निर्मातुं सम्पादयितुं च ध्यानं दास्यति, आशास्ति यत् एषा कलाकाराः, डिजाइनरः, विकासकाः, अभियंताः च इत्यादीनां रचनात्मकानां उपयोक्तृणां व्यावसायिकानां च कृते नूतनानां क्षमतानां तालान् उद्घाटयिष्यति। एतादृशाः स्थानानि कस्यापि उपयोक्तुः कल्पनां कर्तुं स्वस्य जगतः निर्माणं च कर्तुं शक्नुवन्ति, येन 2d चित्राणि, भिडियो च 3d जगतः यावत् जननात्मक-ai इत्यस्य क्षमता विस्तारिता भविष्यति ।

वर्ल्ड लैब्स् इत्यस्य संस्थापकदलेन उक्तं यत् उपर्युक्तानि महत्त्वाकांक्षिणः लक्ष्याणि प्राप्तुं कम्पनी स्थापिता अस्ति । दलेन आशाजनकं प्रगतिः कृता, परन्तु अद्यापि बहु दूरं गन्तव्यम् अस्ति । वैज्ञानिकसंशोधनपृष्ठभूमिः सशक्तस्य अतिरिक्तं एआइक्षेत्रे उद्यमपुञ्जे च अनेकेषां व्यावसायिकानां समर्थनं वर्ल्ड लैब्स् इत्यस्य भवति ।

वर्ल्ड लैब्स् इत्यनेन प्रकाशितं यत् शुक्रवासरपर्यन्तं कम्पनी कुलम् २३० मिलियन अमेरिकीडॉलर् वित्तपोषणं प्राप्तवती अस्ति तथा च सुप्रसिद्धानां "वित्तदातृणां" श्रृङ्खलां सूचीबद्धवती अस्ति । तेषु प्रमुखनिवेशकानां मध्ये अस्ति : आन्द्रेस्सेन् होरोवित्ज् इत्यस्य सामान्यसाझेदाराः मार्टिन् कासाडोः सारा वाङ्गः च, न्यू इन्टरप्राइज् एसोसिएट्स् इत्यस्य मुख्यनिवेशाधिकारी स्कॉट् सैण्डेलः, कनाडादेशस्य उद्यमपुञ्जस्य रेडिकल वेञ्चर्स् इत्यस्य प्रबन्धकसाझेदारः जॉर्डन् जैकब्स् च, यत्र ली फेइफेइ इत्यस्य कार्यं करोति वैज्ञानिक भागीदारः ।

वित्तपोषणे भागं गृह्णन्तः संस्थाः एनवीडिया इत्यस्य उद्यमपुञ्जशाखा एनवेञ्चर्स्, एएमडी तथा एडोबस्य स्वस्व उद्यमपुञ्जशाखा एडोब वेञ्चर्स् तथा एएमडी वेञ्चर्स्, डाटाब्रिक्स् वेञ्चर्स् तथा शिनराई इन्वेस्टमेण्ट्स् एलएलसी च सन्ति

वित्तपोषणस्य भागं गृह्णन्तः व्यक्तिगतनिवेशकाः एआइ क्षेत्रे तथा सम्पूर्णे सिलिकन-उपत्यकायां सुप्रसिद्धाः बृहत्नामाः सन्ति, यथा गूगल-स्वामित्वयुक्तस्य एआइ-संशोधनसंस्थायाः deepmind इत्यस्य मुख्यवैज्ञानिकः जेफ् डीन्, गूगल-एआइ-संशोधनस्य पूर्वः प्रसिद्धः जेफ्री हिण्टनः मशीन लर्निंग् इत्यस्य प्रचारार्थं, तथा च एरिक् श्मिट्, गूगलस्य पूर्वसीईओ एश्टन् कुचरः, सेल्सफोर्सस्य सहसंस्थापकः मार्क बेनिओफ्, लिङ्क्डइनस्य सहसंस्थापकः रीड् हॉफमैन्, दिवंगतः पूर्वः यूट्यूब-सीईओ सुसान वोजसिक्की, तथा च २३एण्ड्मी-सीईओ एन् वोजसिक्की च

मीडिया आउटलाइन इत्यनेन सह वर्ल्ड लैब्स् इत्यनेन बृहत् विश्वप्रतिमानं निर्मातुं योजना अस्ति यत् चित्रादिदत्तांशस्य उपयोगेन 3d "विश्वाः" जनयितुं शक्नुवन्ति येषां सह उपयोक्तारः अन्तरक्रियां कर्तुं नियन्त्रणं च कर्तुं शक्नुवन्ति । कम्पनी प्रारम्भे आभासी 3d स्थानानि जनयितुं योजनां करोति यत्र उपयोक्तारः अन्तरिक्षे चरानाम् नियन्त्रणं कर्तुं शक्नुवन्ति, अपि च जनान् स्वस्य 3d "लोकान्" निर्मातुं अनुमतिं दातुं योजनां करोति वर्ल्ड लैब्स् इत्यस्य मतं यत् तस्य सॉफ्टवेयरः कलाकाराः, डिजाइनरः, विकासकाः, अभियंताः च इत्यादीनां व्यावसायिकानां कृते उपयोगी भविष्यति ।

टिप्पणीकाराः मन्यन्ते यत् वर्ल्ड लैब्स् इत्यस्य वित्तपोषणं दर्शयति यत् निवेशकाः एआइ क्षेत्रस्य सीमां भङ्गयन्तः प्रौद्योगिकीषु निरन्तरं रुचिं लभन्ते, तथा च उद्योगनेतृभ्यः स्टार्टअपस्य आकर्षणं प्रतिबिम्बयति।

यद्यपि वर्ल्ड लैब्स् इत्यनेन कम्पनीयाः मूल्याङ्कनं न प्रकाशितं तथापि अस्मिन् वर्षे जुलैमासे ली फेइफेइ इत्यनेन एकबिलियन अमेरिकीडॉलर् मूल्यस्य स्टार्टअप कम्पनीं स्थापयिष्यति इति सूचनाः प्राप्ताः