समाचारं

पठनम्·मूलम्|सा अन्धकारे स्वस्य "प्रकाशशरीरं" अन्वेषयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः वाङ्ग वेइहुआ
साभारः "पिण्डु" अंक 9, 2024
नवीनाः छात्राः विद्यालयं प्रविष्टाः एव सिसि कक्षायाः अध्ययनसमित्याः सदस्यः भूत्वा कक्षायाः मध्ये प्रथमपङ्क्तौ उपविष्टः अभवत् ।
कक्षायां सा सम्यक् शृणोति स्म, सुन्दराणि टिप्पण्यानि गृह्णाति स्म, कक्षायाः अनन्तरं तस्याः गृहकार्यम् अपि मया नियुक्तं सर्वदा अतिक्रान्तम् आसीत् । यतः सा अध्ययनसमित्याः सदस्या अस्ति, तस्मात् सा प्रायः मम कार्यालयं गृहकार्यं समर्पयितुं आगच्छति, सा एतादृशान् अवसरान् गृहीत्वा केषाञ्चन कठिनप्रश्नानां उत्तरं दातुं मां वक्ष्यति। एते सर्वे प्रयत्नाः प्रथमसत्रे एव फलं प्राप्तवन्तः - तस्याः चीनीभाषायाः अंकाः कक्षायां दूरं पुरतः आसन्, येन अहं चीनीयशिक्षिका अतीव प्रसन्नः अभवम्।
परन्तु द्वितीयसत्रस्य आरम्भे अहं अवलोकितवान् यत् सिसी पूर्वसत्रात् स्पष्टतया भिन्ना आसीत् - कक्षायाः समये सा ध्यानं नष्टं कर्तुं आरब्धा, तथा च प्रायः कक्षायाः अनन्तरं कक्षायाः कस्मिंश्चित् स्थाने शून्यतया प्रेक्षते स्म, तस्याः गृहकार्यं पूर्वापेक्षया अधिकं व्यर्थं भवति स्म .बहु, लिखिताः रचनाः च न पुनः सजीवाः। अध्ययनसमित्याः सदस्यत्वेन तस्याः कार्योत्साहः अपि बहु न्यूनीकृतः अस्ति यदा सा कक्षायाः समये पूर्वमेव बहुमाध्यमं चालू कर्तुं अपि विस्मृतवती।
एषा आविष्कारः मां आश्चर्यचकितं दुःखितं च अकरोत्, यथा कृषकः सहसा पश्यति यत् स्वस्य अधिकतया परिपालिताः अंकुराः अकारणं मृदुतां प्राप्तवन्तः अहं तस्याः विषये अधिकं ध्यानं दातुं आरब्धवान्, अधिकं स्मारयितुं, कक्षायां तया सह संवादं कर्तुं, तस्याः गृहकार्य्ये विवेकपूर्णानि आलोचनानि अपि लिखितुं आरब्धवान्... परन्तु एतत् सर्वं वर्षस्य अन्ते तस्याः ग्रेड्स् it has वर्गस्य मध्ये स्खलितवान्।
चिरकालं यावत् अहं सिसि इत्यस्य परिवर्तनस्य कारणं ज्ञातुं प्रयतमानोऽस्मि । परन्तु एकः शिक्षकः इति नाम्ना अहं सप्ताहे केवलं द्विवारं तान् पाठयति स्म, तेषां सह विरलः सम्पर्कः अपि आसीत्, अस्मिन् काले अहं स्थितिं ज्ञातुं मुख्याध्यापकं द्रष्टुं गतः, परन्तु युवा मुख्याध्यापकः न जानाति स्म यत् अहं किं भवति केवलं मम स्वस्य अवलोकनस्य, समस्यानां समाधानार्थं च अवलम्बितुं शक्नोति स्म।
कक्षायाः अध्ययनसमित्याः सदस्यत्वेन सिसी एकदा मां केवलं wechat इत्यत्र योजितवती, अतः तस्याः wechat moments इति मम कृते तस्याः अवलोकनार्थं लघुः खिडकी अभवत् ।
तस्मिन् काले अहं दृष्टवान् यत् एकस्याः सुन्दरस्य सूर्य्यस्य च बालकस्य छायाचित्रं तस्याः wechat moments इत्यत्र समये समये स्थापितं भवति स्म, तदा प्रत्येकं sisi अतीव अन्तर्निहितरूपेण लिखति स्म - "भवता उक्तं यत्: पूर्वं किमपि न।" , इदानीं भविष्ये च, अहं प्रत्येकं समयं अद्वितीयं अधिकं सिद्धं च करिष्यामि।" "भवन्तः उक्तवन्तः: आशासे यत् भवन्तः सुखिनः तिष्ठितुं शक्नुवन्ति, सर्वं सम्यक् कर्तुम् इच्छन्ति च..." वाक्यं सुन्दरं लिखितम् अस्ति। प्रेरणादायकम् आसीत्, परन्तु तत् मां अधिकाधिकं शङ्कितं कृतवान् : सिसि इत्यस्य शिक्षणस्थितौ परिवर्तनं ग्रेडक्षयः च तस्य सम्बन्धः अस्ति वा?
एकस्मिन् दिने बहुकालं न व्यतीतः, अहं दृष्टवान् यत् सिसी स्वस्य wechat moments इत्यत्र संगीतसङ्गीतस्य एकं फोटो स्थापितवती, यत्र निम्नलिखितवाक्यं लिखितम् आसीत् यत् "अहं वक्तुम् इच्छामि यत् प्रकाशयष्टिः बैसाखीरूपेण परिणमति चेदपि भवान् मम मूलप्रत्ययः अस्ति the क्रीडाङ्गणस्य मञ्चस्य मध्ये स्थितः बालकः वनम् इव तरङ्गितैः कान्तियष्टिभिः सह सिसी इत्यस्य मनसि "देवः" आसीत् - सः अस्मिन् नगरे संगीतसङ्गीतं कर्तुं आगतः, सिसी च स्वस्य मूर्तिं मिलितुं इच्छां प्राप्तवती
"सिसी, किं त्वं तारकाणां अनुसरणस्य विषये भवतः भावनाः शिक्षकेन सह साझां कर्तुं शक्नोषि? प्रथमं, अहं चिन्तितवान् यत् सः सुन्दरः शीतलः च बालकः भवतः प्रेमी अस्ति, हाहा..." यदा अहं तस्मिन् दिने कक्षायाः समये सिसी इत्यस्य आसनं अतिक्रम्य गतः तदा अहं विनोदेन पृष्टवान् यत् सा वार्तालापं करोति स्म ताराणां अनुसरणस्य विषये । कदाचित् कतिपयानि हर्षयुक्तानि वचनानि एव तस्याः चिन्ताम् अपसारयन्ति स्म, अथवा कदाचित् सा बहु आक्रोशान् सञ्चितवती, कुत्रापि वार्तालापं कर्तुं न शक्नोति स्म, ततः सिसी अधिकं सहितुं न शक्नोति स्म, मम समक्षं स्ववचनं पातयति स्म- "गुरु, त्वं किमर्थम् एतावत् लज्जितः असि" इति ?" यदा तारा-अनुसरणस्य विषयः आगच्छति तदा मातापितरः शिक्षकाः च भ्रमिताः भविष्यन्ति, अस्मान् अकारणं आक्रमणं अपमानं च अपि करिष्यन्ति? "
तस्याः भावाः अधिकाधिकं व्याकुलाः अभवन्, तस्याः मुखं क्षणं रक्तं जातम् । अहं तया सह ताराणां तर्कसंगत-अनुसन्धानस्य विषये वार्तालापं कर्तुम् इच्छामि स्म, परन्तु सः स्पष्टतया उत्तमः समयः नासीत्, अतः अहं केवलं तस्याः वचनं अनुसृतवान् यत् "वास्तवतः भवतः वयसि ताराणां अनुसरणं सामान्यम् अस्ति। मम कन्या महाविद्यालये अस्ति। सि शिः अपि स्वस्य मूर्तिस्य संगीतसङ्गीतं द्रष्टुं शङ्घाईनगरं गता "आह, वास्तवम्, मम भगिन्याः मूर्तिः कोऽस्ति?" यदि भवान् शिक्षकेन सह साझां कर्तुं इच्छति तर्हि ताराणां अनुसरणस्य कथां लिखितुं शक्नोति, येन अहम् अपि मूर्तिनां आकर्षणस्य प्रशंसा कर्तुं शक्नोमि अधुना अहं वर्गं गम्भीरतापूर्वकं गृह्णामि," ततः मञ्चं प्रति प्रत्यागतवान्। तस्याः स्वरः पृष्ठतः आगच्छन्तं श्रुतवान्, "ठीकम्, ठीकम्, सायंकाले पुनः आगत्य अहं लिखिष्यामि। शिक्षक, अहं भवतः कृते १०,००० शब्दान् लिखिष्यामि..." तस्मिन् वर्गे सिसी विशेषतया उत्तमस्थितौ आसीत् .यदा प्रथमवारं तां मिलितवान् तदा एव।
"अहं मन्ये यत् मम ताराणां अनुसरणस्य विषये वक्तुं अधिकारः अस्ति। २०२१ तमस्य वर्षस्य मे-मासस्य २८ दिनाङ्के तस्य साक्षात्कारात् १०७९ दिवसाः अभवन् । एतेषु १०७९ दिवसेषु अहं तस्य इव उत्तमः भवितुम् आशां कुर्वन् परिश्रमं कुर्वन् अस्मि "यदा अहं... परदिने सिसी इत्यस्याः कक्षायां प्रविष्टा, सा मया पूर्वरात्रौ लिखितं "गृहकार्यं" मम पुरतः सुव्यवस्थितरूपेण स्थापितवती - सघनरूपेण समाहितं ४ पृष्ठीयं a4 कागदं, यस्मिन् सहस्राणि पृष्ठानि सन्ति, अहं न जानामि तस्याः लेखनार्थं कियत्कालं यावत् समयः अभवत्।
तस्याः कथनेन सह पठन् अहं अवगच्छामि यत् सिसी वस्तुतः "वरिष्ठः" तारा-अनुसरणकर्ता अस्ति । सा एतावत् स्पष्टतया स्मरति स्म यत् यदा सा कनिष्ठ-उच्चविद्यालयात् स्नातकपदवीं प्राप्य अस्मिन् तान्त्रिक-माध्यमिक-विद्यालये प्रवेशं कृतवती तदा आरभ्य सा तस्मिन् मार्गे १०७९ दिवसान् यावत् कष्टेन सुखेन च पदयात्राम् अकरोत्, गतसत्रे तस्याः स्थितिः खलु एतेन सह सम्बद्धा आसीत् तारा-अनुसरणात् तस्याः कुटुम्बेन सह घोरः विग्रहः अभवत् तस्याः मातापितरौ तां अज्ञानी इति दोषीकृत्य ताराणां अनुसरणं कर्तुं कठोररूपेण निषेधं कृतवन्तौ परन्तु सा किमपि दुष्कृतं न कृतवती, प्रायः भ्रान्ता, दुःखिता च आसीत् .
सा लिखितवती - "बहवः जनाः अस्मान् न अवगच्छन्ति, मन्यन्ते च यत् तारा-अनुसरणकर्तारः स्वमातृपितृणां कष्टेन अर्जितं धनं व्यययन्ति, येषां कार्याणि स्वस्य सह किमपि सम्बन्धं नास्ति। परन्तु एतत् न भवति। उदाहरणार्थं मां गृह्यताम्, अहं पूर्वमेव आसीत्।" तस्मिन् समये दबावेन अहं यातनायाः पतनं कर्तुं प्रवृत्तः आसम्, यतः अहं तं ज्ञात्वा ज्ञातवान् यत् मम वर्तमानसफलतां प्राप्तुं मम अपेक्षया शतगुणं परिश्रमं कर्तव्यम् इति, अतः अहं तत् अवगच्छामि यत् यावत् अहं न करोमि मम प्रयत्नाः त्यजन्तु, अन्ते अहं पुरस्कृतः भविष्यामि यदा अहं एकान्तवासं कृतवान् तदा तस्य कार्याणि एव मम असह्यसमयं पारयितुं साहाय्यं कृतवन्तः अपि च यदा कदापि अहं स्वस्य विषये आशां त्यक्तवान् तदा अहं चिन्तितवान् यत् केवलं स्वस्य उत्तमं कर्तुं परिश्रमं कृत्वा एव तथा च श्रेयस्करं यत् अहं तस्य साक्षात्कारं कर्तुं शक्नोमि।
"तारकाणां अनुसरणं मम समृद्धिं स्वकीयं दिशां च अन्वेष्टुं शक्नोति। यदा अहं कनिष्ठ-उच्चविद्यालये आसम् तदा अहं दुर्बल-श्रेण्याः कारणेन उच्चविद्यालये प्रवेशं कर्तुं असफलः अभवम्। अहं किञ्चित्कालं यावत् निराशः अभवम्। सः एव मां मम लक्ष्याणि पुनः परिभाषितुं कृतवान् life. he often यदा पियानो-अभ्यासं कुर्वन् मम हस्ताः दुःखिताः भवन्ति तदा अकिलेस्-कण्डराशोथः तीव्रः भवति चेदपि अहं वेदनां सहित्वा नृत्यस्य अभ्यासं करिष्यामि... अहम् अपि तस्य सदृशः प्रबलः आशावादी च व्यक्तिः भवितुम् इच्छामि।
अनेके दीर्घवचनाः तस्याः मनसि यौवनमूर्तेः कथां स्पष्टतया कथयन्ति स्म, तस्याः हृदये चिरकालात् सञ्चितं आनन्दं दुःखं च प्रकाशयन्ति स्म मम लम्बमानं हृदयं निश्चिन्तः अभवत्, तस्याः बहुषु अनुच्छेदेषु, वाक्येषु च काश्चन रक्ततरङ्गरेखाः आकृष्य तस्याः अनुमोदनं दर्शयितवान् । इदं दृश्यते यत् मूर्तिविषये तस्याः आकर्षणं न तस्य आकर्षकरूपं, अपितु तस्य अदम्ययुद्धभावना, तस्य कृतीषु अभिप्रायः च एतत् मम कल्पनातः परम् अस्ति।
सिसी इत्यस्याः अनुमतिं प्राप्य अहं तस्याः लेखस्य केचन अंशाः कक्षायां साझां कृत्वा तस्याः सदृशानां ताराणां अनुसरणं कुर्वतां बालकानां कृते दत्तवान्। मया अपि तेषां सह मम पुत्र्या सह "तारकाणां अनुसरणं" इति अतीतं साझां कृतम् यत् "तस्मिन् समये अहं तस्य गायकस्य सर्वाणि गीतानि अन्तर्जालतः अन्वेषितवान्, तानि श्रुत्वा, युवानां मूल्यं ज्ञातुं बहु सूचनां प्राप्नोमि" इति .
बालकान् आश्चर्येन प्रशंसया च शृण्वन् दृष्ट्वा अहं लोहस्य उष्णतायां प्रहारं कुर्वन् आसम्: "अधुना, अहं भवद्भिः सह एतत् साझां करोमि यत् भवन्तः 'तारकान् अनुसृत्य' क्षितिजं विस्तृतं करिष्यन्ति। अस्माकं ऋषयः एतावन्तः त्यक्तवन्तः there are so." अनेकाः सांस्कृतिकाः निधयः, अस्माकं पूर्वजाः अद्यतनशान्तिसुखयोः कृते स्वप्राणान् रक्तं च बलिदानं कृतवन्तः, अस्माकं एयरोस्पेस् नायकाः च अविरामरूपेण उड्डयनस्य स्वप्नस्य अनुसरणं कुर्वन्ति... चीनीराष्ट्रस्य दीर्घकालीन-इतिहासस्य मध्ये कति दीप्तिमन्तः तारा अस्माकं अनुसरणस्य योग्याः सन्ति? !" ततः, अहं बालकानां विचारान् कक्षायां पुनः आनयम्। तस्य दिवसस्य कक्षायाः अन्ते मया बालकानां नेत्रेषु बहवः लघुतारकाः स्फुरन्तः दृष्टाः, ये अतीव उज्ज्वलाः आसन् ।
"तारकाणां अनुसरणस्य प्रक्रियायां जनाः 'प्रकाश-अनुसरणकर्ता' इव भवन्ति, अहं च अन्धकारे 'प्रकाशशरीरं' अन्विष्यामि, उत्तमं आत्मनः अन्विष्यामि, एतत् एव सिसी पश्चात् wechat moments इत्यत्र स्थापितवान्। तावत्पर्यन्तं सा "तारकान् अनुसृत्य" उत्पन्नान् क्लेशान् अतिक्रम्य पूर्वस्वप्रेरितं, उत्साही, सजीवं च आत्मनः समीपं प्रत्यागतवती
सिसी इत्यस्याः अध्यापिका इति नाम्ना अहं प्रसन्नः अस्मि यत् यदा सा भ्रान्ता असहायः च आसीत् तदा अहं अविवेकीरूपेण आरोपं न कृतवान्, न च तां त्यक्त्वा तां मुक्तवान् अपि तु अहं तस्याः कृते पर्याप्तं सहिष्णुतां अवगमनं च दत्तवान् तथा च वार्तालापार्थं निष्कासनं कृतवान् सः परिस्थितेः लाभं गृहीत्वा तां उज्ज्वलस्थानं प्रति नेतुम् अकरोत् । यथा यथा सा वर्धमाना भवति तथा तथा मम विश्वासः अस्ति यत् सा स्वजीवनयात्रायां अधिकानि "प्रकाशशरीराणि" प्राप्स्यति, येन सा साहसेन अग्रे गमिष्यति।
प्रतिवेदन/प्रतिक्रिया