समाचारं

सूचना अस्ति यत् हुण्डाई जेनेसिस् एलएमडीएच् धीरजः रेसिंग् कारं विकसितं करोति: ओरेका चेसिस् प्रदास्यति तथा च २०२६ तमे वर्षे एव बीएमडब्ल्यू, कैडिलैक् इत्यादिभिः सह स्पर्धां करिष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन 13 सितम्बर् दिनाङ्के ऑटोमोटिव् मीडिया मोटरस्पोर्ट् इत्यनेन कालमेव (12 सितम्बर्) ज्ञापितं यत् हुण्डाई इत्यस्य जेनेसिस् ब्राण्ड् इत्यनेन सहनशक्तिदौडक्षेत्रे प्रवेशार्थं le mans daytona h (lmdh) इति आदर्शरूपं विकसितं भवति।

le mans hypercars (lmh) इत्यस्य विपरीतम्, यत् शुद्धतः निर्मितं भवति, lmdh नियमानाम् अन्तर्गतं निर्मितानाम् मॉडल्-मध्ये dallara, ligiera, multimatic अथवा oreca इत्यनेन प्रदत्तस्य एकरूपस्य विनिर्देशस्य चेसिस् इत्यस्य उपयोगः करणीयः

अस्य नूतनस्य सुपरकारस्य डिजाइनं निर्माणं च कर्तुं जेनेसिस् इत्यनेन ओरेका इत्यनेन सह सहकार्यं कृतम् इति कथ्यते, हुण्डाई मोटरस्पोर्ट् स्वतन्त्रतया स्वस्य आन्तरिकदहनइञ्जिनस्य विकासं करिष्यति

तदतिरिक्तं, अस्य कारस्य आन्तरिकदहनइञ्जिनं हुण्डाई मोटरस्पोर्ट् इत्यनेन विकसितम् इति सूचना अस्ति, तथा च २०२६ तमे वर्षे एव बीएमडब्ल्यू, कैडिलैक्, पोर्शे, लेम्बोर्गिनी इत्यादीनां प्रतियोगिनां सामना कर्तुं शक्नोति

आईटी हाउस् इत्यनेन मीडिया-रिपोर्ट् उद्धृत्य यत् जेनेसिस् इत्यनेन उक्तं यत् -

अस्माभिः lmdh इत्यस्य सावधानीपूर्वकं विश्लेषणं कृत्वा ज्ञातं यत् अस्माकं मोटरस्पोर्ट् महत्त्वाकांक्षायाः सह अत्यन्तं सङ्गतम् अस्ति तथा च भविष्यस्य मार्गवाहनगतिशीलताप्रौद्योगिक्याः विकासं चालयितुं बहुमूल्यं मञ्चं भवति।

धीरजदौडः अत्यन्तं प्रतिस्पर्धात्मके मञ्चे जेनेसिसस्य अत्याधुनिकप्रौद्योगिकी, डिजाइनदर्शनं, प्रदर्शनोन्मुखगुणान् च प्रदर्शयितुं अप्रतिम अवसरं प्रदाति। एषा परियोजना गतिशीलतायाः भविष्यस्य विषये अस्माकं विस्तृतदृष्टिः मूर्तरूपं ददाति।

lmdh इत्यस्य परिचयः

lmdh इति le mans daytona h (le mans daytona h) इत्यस्य संक्षिप्तनाम अस्ति fia wec इत्यस्य prototype वर्गे अस्ति ।

एलएमडीएच नियमाः इम्सा, एसीओ च संयुक्तरूपेण विकसिताः सन्ति । lmdh racing daytona prototype international dpi इत्यस्य उत्तराधिकारीरूपेण कार्यं करिष्यति, तथा च रेसिंगनियमाः अग्रिमपीढीयाः daytona prototype international नियमानाम् le mans hypercar नियमैः सह योजनाबद्धरूपेण एकीकरणे आधारिताः भविष्यन्ति