समाचारं

byd इत्यस्य कुलकर्मचारिणां संख्या ९००,००० अतिक्रान्तवती अस्ति, यत्र प्रायः ११०,००० प्रौद्योगिकीसंशोधनविकासकर्मचारिणः सन्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १३ सितम्बर् दिनाङ्के ज्ञापितं यत् byd समूहस्य ब्राण्ड् तथा जनसम्पर्कविभागस्य महाप्रबन्धकः li yunfei इत्यनेन weibo इत्यत्र प्रकटितं यत् अद्य byd इत्यस्य कुलकर्मचारिणां संख्या ९००,००० अतिक्रान्तवती, यत् सूचीकृतानां ५,३०० तः अधिकानां ए-शेयरानाम् मध्ये सर्वाधिकं कर्मचारिणां संख्या अस्ति कम्पनीषु द्वितीयस्थानस्य कृते ४००,००० तः अधिकाः जनाः सन्ति ।

ली युन्फेइ इत्यनेन अपि उक्तं यत् - "बीवाईडी इत्यस्य ९,००,००० कर्मचारिणां मध्ये प्रायः ११०,००० तकनीकी अनुसंधानविकासकर्मचारिणः सन्ति, येन विश्वे सर्वाधिकं अनुसंधानविकासकर्मचारिणः युक्ताः कारकम्पनी अस्ति । विगतवर्षद्वये प्रायः ५०,००० उत्कृष्टाः ताजाः महाविद्यालयस्य छात्राः अपि नियुक्ताः सन्ति महाविद्यालयस्य छात्राणां रोजगारं प्राप्तुं निरन्तरं साहाय्यं कर्तुं।"

आईटी हाउस् इत्यनेन सार्वजनिकसूचनायाः विषये पृष्टं कृत्वा ज्ञातं यत् byd group इत्यत्र वाहनम्, रेलपारगमनम्, बैटरी, इलेक्ट्रॉनिक्स इत्यादयः व्यवसायाः सन्ति । २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं byd इत्यस्य कुलकर्मचारिणां संख्या ७,००,००० अतिक्रान्तवती अस्ति । २०२३ तमे वर्षे बीवाईडी ३३,००० नूतनानां अनुसंधानविकासकर्मचारिणां नियुक्तिं करिष्यति, येन अनुसंधानविकासकर्मचारिणां कुलसंख्या एकलक्षाधिका भविष्यति ।

२०२३ तमे वर्षे byd इत्यस्य कुलनामाङ्कनं ३१,८०० यावत् भविष्यति, येषु स्नातकोत्तर-डॉक्टरेट्-छात्राणां ६१.३% भागः भविष्यति । ३०,००० तः अधिकेषु नवीनस्नातकेषु ८०.८% जनाः अनुसन्धानविकासयोः कार्यं करिष्यन्ति ।

अस्मिन् वर्षे जुलैमासे २०२४ तमस्य वर्षस्य वर्गस्य १०,००० तः अधिकाः स्नातकाः बी.वाई.डी.-संस्थायां सम्मिलिताः, येषु प्रायः ७०% स्नातकोत्तरपदवीं, पीएच.डी.