समाचारं

केवलं ५ मासाः विपण्यां! आदर्श एल ६ इत्यस्य १,००,०००तमं सामूहिकरूपेण निर्मितं कारं आधिकारिकतया उत्पादनपङ्क्तौ लुठति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

kuai technology news on september 13, ली ऑटो इत्यनेन अद्य घोषितं यत्,अस्य l6 मॉडल् इत्यनेन महत्त्वपूर्णस्य क्षणस्य आरम्भः कृतः यदा एकलक्षं सामूहिकरूपेण निर्मितं वाहनम् विधानसभारेखातः लुठितम् ।

प्रारम्भात् आरभ्य lili l6 इत्यनेन उत्कृष्टं विपण्यप्रदर्शनं प्राप्तम् ।इदं शीघ्रमेव आरएमबी २५०,००० वर्गे सर्वाधिकविक्रयित-घरेलु-नवीन-ऊर्जा-एसयूवी-इत्येतत् अभवत्, यस्य विक्रयः त्रयः मासाः यावत् क्रमशः २०,००० यूनिट्-अधिकः अभवत्

आदर्श l6 इत्यस्य लोकप्रियतायाः कारणात् ब्राण्ड्-भण्डारेषु सर्वेषां मॉडल्-मध्ये कार-दर्शनस्य, परीक्षण-चालनस्य च संख्या अपि अभवत्, अस्मिन् वर्षे मे-जून-मासयोः आँकडानां द्वारेण ज्ञायते यत् डिसेम्बरमासस्य तुलने एकस्य मॉडलस्य कार-दर्शनस्य औसत-संख्या १६% वर्धिता अस्ति गतवर्षे अपि तस्मिन् एव काले प्रभावशीलता ३०% वर्धिता ।

आदर्श l6 इति पारिवारिकविलासिता पञ्चसीट् suv इति रूपेण स्थापितः अस्ति आदर्शपरिवारे लघुतमः किफायती च मॉडलः इति रूपेण ।प्रो तथा मैक्स इति द्वौ विन्यासौ प्रदत्तौ स्तः, सर्वासु श्रृङ्खलायां मानकरूपेण चतुःचक्रचालकप्रणाल्याः सुसज्जितौ स्तः, मूल्यं च २४९,८०० तः २७९,८०० युआन् पर्यन्तं भवति ।

वाहने ८२९५ कार इञ्जिनचिप्, नप्पा चर्म आसनानि, तापन, वायुप्रवाहः, मालिशकार्यं च सह द्वौ पङ्क्तिः चत्वारि आसनानि, १०-बिन्दुमालिशयुक्तानि अग्रे आसनद्वयं, आसनस्मृतिकार्यं, पञ्च आसनानि प्रत्येकं मृदुतकिया, द्विस्तरीयं च सन्ति टुकड़े टुकड़े ध्वनिरोधक काचः तथा विहङ्गम सनरूफ (with sun blinds)।

प्रो संस्करणस्य तुलने मैक्स संस्करणं अतिरिक्तरूपेण लिडार् उच्चस्तरीयं बुद्धिमान् चालनप्रणाली, प्लैटिनम-श्रव्य-प्रणाली, पृष्ठीय-संपीडक-फ्रिज-यंत्रं च प्रदाति

शक्तिप्रणाल्याः दृष्ट्या सम्पूर्णा lili l6 श्रृङ्खला 1.5t रेन्ज एक्सटेण्डर तथा अग्रे पृष्ठे च द्वयमोटरैः सुसज्जिता अस्ति तथा च पीक टॉर्क् 529 n·m यावत् भवति शून्यात् १०० किलोमीटर् यावत् त्वरणं कर्तुं, तथा च शीर्षवेगः विद्युत्प्रकारेण सीमितः अस्ति ।

अस्य वाहनस्य अन्तः ३६.८ किलोवाट् घण्टायाः लिथियम-लोह-फॉस्फेट्-बैटरी अस्ति, ६० लीटर-बृहत्-क्षमतायुक्ता ईंधन-टङ्की च अस्ति, सीएलटीसी-स्थितौ शुद्ध-विद्युत्-परिधिः २१२ किलोमीटर्-पर्यन्तं भवतिव्यापकसञ्चालनस्थितौ बैटरीजीवनं १३९० किलोमीटर् यावत् भवितुम् अर्हति, तथा च बैटरी द्रुतचार्जिंग् कार्यं समर्थयति, यत् २० निमेषेषु २०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्नोति