समाचारं

ताइवानदेशस्य सैन्यविमानचालकस्य चिकित्सालयं प्रेषणस्य प्रक्रिया विलम्बिता अभवत्, गुआन् बिलिंग् इत्यनेन श्रेयः ग्रहीतुं त्वरितरूपेण पत्रं स्थापितं, ततः "किमपि व्यावहारिकं कृतवान्" इति आलोचना कृता ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान वायुसेनायाः पायलट् ह्सिएह पेइ-ह्सुन् १० दिनाङ्के रात्रौ प्रशिक्षणकाले मिराज २००० युद्धविमानं चालयन् दुर्घटितवान् सः ह्सिन्चु-तटस्य समुद्रस्य उपरि पैराशूट्-यानेन गतः ततः ताइवान-वायुसेना तटरक्षक-जहाजेन सह समुद्र-वायु-अन्वेषण-उद्धार-कार्यं प्रारब्धवती, ततः विमानचालकस्य उद्धारः अभवत् । परन्तु ताइवान-अधिकारिणां ioc-सङ्घस्य अध्यक्षः गुआन् बिलिंग् इत्यनेन सर्वाम् रात्रौ अन्वेषण-उद्धार-प्रक्रियायाः प्रसारणं फेसबुक्-माध्यमेन कृतम्, ताइवान-सैन्यस्य अपेक्षया पूर्वमेव उद्धार-वार्ता अपि घोषिता, येन "धावना"-विवादः उत्पन्नः

प्रासंगिकवार्तानुसारं अन्वेषण-उद्धार-कर्मचारिणः १० दिनाङ्के अर्धरात्रे १०:२२ वादने विमान-अन्वेषणेन ज़ी पेइक्सन्-इत्येतत् प्राप्तवन्तः, तट रक्षक-जहाजेन ज़ी-पेइक्सन्-इत्येतत् डेक्-उपरि आकृष्य सफलतया उद्धारितम् मूलतः ११ वादने उच्चवेगेन ह्सिन्चु-मत्स्य-बन्दरगाहं गत्वा ज़ी पेइक्सन्-इत्येतत् ह्सिन्चु-अस्पताले प्रेषयितुं अपेक्षितम् आसीत्, परन्तु तत्र मोडाः, मोडाः च अभवन् ह्सिन्चु-मत्स्य-बन्दरे शुष्क-ज्वारस्य कारणात् तट-रक्षक-नौकाः बन्दरगाहं प्रविष्टुं असमर्थाः अभवन्, अतः तस्य स्थाने हेलिकॉप्टर-यानानां उपयोगः कृतः । परन्तु तटरक्षकजहाजस्य डेक् अतीव लघुः आसीत् तथा च उत्थापनं विफलम् अभवत् सः अन्यस्मिन् विशाले जहाजे स्थानान्तरितः अभवत् तथा च उत्थापनं पुनः विफलम् अभवत् अन्ते तट रक्षकजहाजः ज़ी पेइक्सन् इत्यस्मै दूरतरं ताइचुङ्ग् बन्दरगाहं प्रति ततः वु चीनगरं प्रति नीतवान् टोङ्ग जनरल् हॉस्पिटलः आगमनसमयः ११ दिनाङ्के प्रातः १:२० वादने मूलतः अपेक्षितापेक्षया प्रायः २ घण्टाः पश्चात् आसीत् ।

दुर्घटनाग्रस्तं ताइवानदेशस्य मिराज-एकासनयुक्तं युद्धविमानं १० दिनाङ्के रात्रौ ८:३५ वादने समुद्रे दुर्घटितम्, ताइवानस्य रक्षाधिकारिणः रात्रौ ९:२५ वादनपर्यन्तं संक्षिप्तं प्रेसविज्ञप्तिं न जारीकृतवन्तः पायलटस्य उद्धारस्य वार्ता तदा आगता यदा अनुवर्तन-अन्वेषण-कार्यक्रमाः अद्यापि प्रचलन्ति स्म । ताइवान-सैन्येन तत्क्षणं प्रतिक्रिया न दत्ता, पायलट्-अधिकारिणः उद्धारितः इति पुष्टिं कृत्वा अपि गुआन् बिलिंग् इत्यनेन प्रथमं फेसबुक्-माध्यमेन तस्य घोषणा कृता । ताइवानस्य सैन्यं केवलं प्रायः अर्धघण्टायाः अनन्तरं घोषितवान् यत् बहिः जगत् अम्लम् आसीत् यत् "गुआन मा" ताइवानस्य रक्षाविभागस्य प्रवक्ता अभवत्?

गुआन् बिलिंग् इत्यनेन कालः (११ तमे) फेसबुक्-माध्यमेन प्रतिक्रियां स्थापितं यत् तथाकथितानि "क्रेडिट्-चोरी, विलम्बित-प्रथम-चिकित्सा, ज्वार-भाटानां दुर्विचारः" इत्यादयः "कारणं न ज्ञात्वा गलत्-मिथ्या-सूचना" इति सा अपि अवदत् यत् उद्धारस्य समाप्तेः अनन्तरं ताइवानस्य रक्षाधिकारिणां प्रमुखः गु लिक्सिओङ्ग् इत्यनेन शीघ्रमेव तां आहूय तट रक्षकाणां कृते कृतज्ञतां प्रसारयितुं पृष्टवती

कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः मा वेन्जुन् फेसबुक्-माध्यमेन दर्शितवान् यत् एकतः अस्य अन्वेषण-उद्धार-मिशनस्य प्रशंसा कर्तव्या, परन्तु समीक्षां कर्तुं अपि आग्रहः कृतः |. गुआन् बिलिंग् इत्यस्य विषये सा सर्वाम् रात्रौ सामाजिकमाध्यमेषु अन्वेषण-उद्धार-प्रक्रियायाः लाइव-प्रसारणं कृतवती, डीपीपी-राजनेतानां विविध-आशीर्वाद-सन्देशानां सक्रियरूपेण प्रतिक्रियां दत्तवती, अन्ततः अन्वेषण-उद्धार-तन्त्रं त्यक्त्वा, अन्वेषण-उद्धार-तन्त्रं त्यक्त्वा, अन्वेषणं च... उद्धारः सफलः अभवत् । मा वेन्जुन् व्यङ्ग्यरूपेण सुझावम् अयच्छत् यत् ताइवानस्य समुद्रीयआयोगः इत्यादीनां प्रासंगिकानां यूनिट्-संस्थानां कृते एतस्याः ऊर्जायाः उपयोगः व्यावहारिककार्यं कर्तुं करणीयम्, अन्वेषण-उद्धार-तन्त्रस्य समन्वयं अनुकूलनं च कर्तुं च तस्याः उपयोगः करणीयः |.

द्वीपे जनमतं मन्यते यत् यदा आपदा भवति तदा विविधसन्देशैः प्लावितः भवितुं सामान्यम् । कोऽपि सुसमाचारः परिवाराय जनसामान्यस्य अपि आशां जनयिष्यति, परन्तु यदि सा अफवाः इति सिद्धं भवति तर्हि अपेक्षाणां निराशा अधिकं हृदयविदारकं हानिं भविष्यति। सामाजिकजालस्य विकासेन ताइवानस्य राजनेतानां सूचनानां पूर्वघोषणा लोकप्रियतां यातायातस्य च कुञ्जी अभवत्, परन्तु गलत्-असत्य-सूचनायाः संचरणस्य अपि अयं केंद्रः भवितुम् अर्हति एतत् तदा अभवत् यदा ताइवान-सेनायाः मिराज-युद्धविमानं २०१७ तमस्य वर्षस्य नवम्बरमासे अन्तर्धानं जातम्, अपि च २०२० तमे वर्षे ताइवान-वायुसेनायाः uh-60m black hawk इति हेलिकॉप्टरस्य दुर्घटना अभवत् सम्भवतः बिलिंग् इत्यस्य प्रथमहस्तस्य वास्तविकसमयसूचनाः अस्मिन् समये तट रक्षकजहाजात् आगच्छन्ति चेदपि, श्रेष्ठा इति नाम्ना सा अधिकं सावधानं भवितुमर्हति।(straits herald ताइवानस्य संवाददाता lin jingxian)