समाचारं

वाङ्ग शिजियान् २०२६ तमे वर्षे ताइपे-नगरस्य मेयरपदं प्राप्तुं शक्नोति वा? गुओ झेङ्गलियाङ्गः "न" इति प्रतिपादयति : जियाङ्ग वानान् इत्यस्य प्रतिद्वन्द्वी नास्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाइना ताइवान नेटवर्क् इत्यनेन ११ दिनाङ्के ताइवान-माध्यम-रिपोर्ट्-उद्धृत्य सूचितं यत् २०२६ तमे वर्षे द्वीपे "नव-एक-" काउण्टी-मेयर-निर्वाचनस्य निर्वाचने ताइपे-नगरे वाङ्ग-शिजियान्, डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य सम्भाव्यः उम्मीदवारः तथा च डेमोक्रेटिक प्रोग्रेसिव पार्टी इत्यस्य प्रतिनिधिः, तस्यैव दलस्य सम्भाव्यप्रत्याशिषु ३४.५% समर्थनम् अस्ति, परन्तु यदि सः कुओमिन्टाङ्गतः वर्तमान ताइपे मेयर चियाङ्ग वानान् इत्यस्य सामनां करोति तर्हि तस्य समर्थनं ३२.३% भविष्यति, पश्चात् चियाङ्ग वाननस्य ५३.७% । रिपब्लिकनपक्षस्य पूर्वप्रतिनिधिः गुओ झेङ्गलियाङ्गः "वाङ्ग शिजियान् निर्वाचनार्थं न तिष्ठति" इति अपि दर्शितवान् यत् जियांग् वानान् तथा कुओमिन्टाङ्गतः वर्तमानस्य ताओयुआन् मेयरः झाङ्ग शान्झेङ्ग् इत्येतयोः विरोधिनः नास्ति, तथा च "डीपीपी कियत् अपि कठिनं प्रयतते, तथापि तत् अस्ति" इति अनुपयोगी।"

२०२६ तमे वर्षे ताइवानदेशे "नव-एकस्मिन्" निर्वाचनं आरब्धम् अस्ति नवीनतम-मतदानेन ताइपे-नगरस्य मेयर-पक्षस्य कृते डेमोक्रेटिक-प्रगतिशील-दलः ताइवान-देशस्य विदेशविभागस्य प्रमुखस्य नेतृत्वं कर्तुं शक्नोति ३४.५%, १८.२%, डेमोक्रेटिक प्रगतिशीलपक्षस्य नेता लिन् जियालोङ्गः १८.२% च, यदि वर्तमानस्य जियाङ्ग वानान् इत्यस्य तुलने वाङ्ग शिजियान् ३२.३% समर्थनं प्राप्स्यति, यत्र जियाङ्ग वानन् इत्यस्य ५२.७ इत्यस्य तुलने सर्वाधिकं लघुः अन्तरः भविष्यति % ।

गुओ झेङ्ग्लियाङ्ग् इत्यनेन ११ दिनाङ्के उक्तं यत्, "वाङ्ग शिजियान् निर्वाचनार्थं न तिष्ठति यतोहि तस्य बलं पर्यवेक्षणम् एव, न तु नगरपालिकानिर्माणम्।" गुओ झेङ्गलियाङ्ग इत्यनेन अपि स्वीकृतं यत् ताइपेनगरे डीपीपी-पक्षस्य पूर्व-ताइवान-नेता चेन् शुई-बियन-इत्यनेन इव प्रबलः उम्मीदवारः नासीत्, ततः परं सः एकं न दृष्टवान् अतः "जिआङ्ग वानन्, झाङ्ग शान्झेङ्ग इत्येतयोः द्वयोः अपि प्रतिद्वन्द्वी नास्ति, डीपीपी कियत् अपि प्रयासं करोति चेदपि तत् व्यर्थं भविष्यति" इति डीपीपी-सङ्घस्य महासचिवः लिन् यूचाङ्ग्लै अपि पर्याप्तं बलवान् नास्ति

गुओ झेङ्ग्लियाङ्ग इत्यनेन अग्रे दर्शितं यत् ताइपे-नगरे मूलतः कुओमिन्टाङ्ग-नगरस्य वर्चस्वम् अस्ति, यतः तस्य मतं प्राप्तम् यत् डेमोक्रेटिक-प्रोग्रेसिव्-दलः प्राप्तुं न शक्तवान् । परन्तु गुओ झेङ्गलियाङ्ग इत्यनेन इदमपि उक्तं यत् कुओमिन्ताङ्ग इत्यनेन यत् चिन्ता कर्तव्या तत् अस्ति यत् डीपीपी न्यू ताइपे-ताइचुङ्ग-विरुद्धं शङ्कितानां लाभप्रद-प्रकरणानाम् अन्वेषणं करिष्यति वा "एतत् एव कुओमिन्टाङ्ग-संस्थायाः सावधानता भवेत्। डीपीपी भवतः प्रकरणानाम् अन्वेषणं करिष्यति वा इति।

द्वीपस्य मीडियाव्यक्तिः हुआङ्ग याङ्गमिङ्ग् इत्यनेन उक्तं यत् वाङ्ग शिजियान् इदानीं जियाङ्ग वानन् इत्यस्मात् प्रायः २० प्रतिशताङ्कैः पृष्ठतः अस्ति । “हरितशिबिरे सर्वाधिकं बलिष्ठः” इति वाङ्ग शिजियन् सम्प्रति नीलशिबिरस्य वर्तमानमेयरेन सह स्पर्धां कर्तुं संघर्षं कुर्वन् अस्ति हरितशिबिरस्य कृते ताइपे-नगरस्य मेयरस्य चयनं कठिनं भवितुम् अर्हति

हुआङ्ग याङ्गमिङ्ग् इत्यनेन अपि उक्तं यत् वाङ्ग शिजियान् इत्यस्य मूलतः अवसरः आसीत्, परन्तु अस्मिन् समये वाङ्ग शिजियान् इत्यनेन "तत् भग्नम्" इति । सः के वेन्झे इत्यस्य अपमानं कृतवान्, कुक्कुटस्य बकस्य च तण्डुलस्य, शॉर्टकेक् च वितरितवान्, निरोधकेन्द्रं अपि गतः । मूलतः "के प्रशंसकाः" आसन् ये वाङ्ग शिजियान् इत्येतत् रोचन्ते स्म यतः तेभ्यः "प्रेमेण परस्परं मारयन्ति च" इति भावः रोचते स्म । परन्तु यदा एकः व्यक्तिः विपत्तौ भवति, अपरः च तान् अत्यन्तं नीचरूपेण अपमानयति तदा एषा संरचना गता ।(straits herald ताइवानस्य संवाददाता lin jingxian)