समाचारं

कुञ्जी संग्रह ! थाइरॉइड रोग के लिए सम्पूर्ण वैज्ञानिक आहार

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

थायरॉयड् रोगाः अनेकाः प्रकाराः सन्ति, सामान्याः सन्तिअतिथायरायडिज्म, हाइपोथायरायडिज्म, थाइरॉइड गांठ, हाशिमोटो थाइरॉइडशोथ, उपतीव्र थाइरॉइडशोथप्रतीक्षतु। बहवः रोगिणः पृच्छिष्यन्ति यत् थायरॉयड्-रोगेण पीडितः भूत्वा स्वस्थतां प्राप्तुं साहाय्यं कर्तुं स्वस्य आहारस्य समायोजनं कथं करणीयम् इति। अद्य वयं अतिथायरायडिज्म, हाइपोथायरायडिज्म, थाइरॉइड् गांठः, हाशिमोटो थाइरॉइडशोथः, उपतीव्रथायरॉयड् च इति रोगिणां कृते केचन सुझावाः दद्मः।

अतिथायराइडिज्मस्य आहारमार्गदर्शिका

त्रयः उच्चाः एकः निम्नः च : उच्चप्रोटीनम्, उच्चशक्तिः, उच्चविटामिनः, सीमितं आयोडीनसेवनम्

अतिथायराइडिज्मस्य अनन्तरं आयोडीनस्य सेवनं सीमितं भवेत् । आयोडीन थायरॉयड् हार्मोनस्य संश्लेषणे सम्बद्धः अद्वितीयशारीरिकमहत्त्वस्य तत्त्वः अस्ति । अध्ययनेन ज्ञातं यत् अतिरिक्तं आयोडीनयुक्तेषु क्षेत्रेषु निवासिनः अतिथायरायडिज्मस्य प्रकोपः पर्याप्तं आयोडीनयुक्तेषु क्षेत्रेषु द्विगुणं भवति मानवस्य थायरॉयड् ग्रन्थिषु आयोडीनस्य मात्रा मानवशरीरे कुलमात्रायाः २०% भवति । मानवशरीरेण गृहीतस्य अधिकांशं आयोडीनं अवशोषणात् पूर्वं जठरान्त्रमार्गे आयोडाइड्रूपेण न्यूनीकरोति । शरीरे एव आयोडीनस्य अत्यधिकसञ्चयः अथवा अत्यधिकं सेवनं थाइरॉइड् ग्रन्थिसंश्लेषणं त्वरयिष्यति, अतिथायरायडिज्मस्य प्रेरणा अपि च व्याप्तं कर्तुं शक्नोति अतः उच्च-आयोडीन-युक्तानां आहारानाम्, आयोडीन-युक्तानां औषधानां च सेवनं सीमितं करणीयम् । विभिन्नानि आयोडीनयुक्तानि विपरीतकारकाणि अपि सावधानीपूर्वकं उपयोक्तव्यानि ।

आयोडीनयुक्तानि खाद्यानि सन्ति: शुष्कवाकामे, केल्प्, समुद्री शैवालः, समुद्री शैवालः, समुद्री ककड़ी, समुद्री तण्डुलः, जेलीफिश इत्यादयः...