समाचारं

ऋतुः परिवर्तते, वैज्ञानिकरूपेण इन्फ्लूएन्जा-रोगस्य "शरदव्याघ्रस्य" प्रतिक्रियां ददति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना शरदः यथा यथा ऋतुः परिवर्तते तथा तथा दिवारात्रौ तापमानस्य अन्तरं वर्धते तथा तथा इन्फ्लूएन्जा-विषाणुः अधिकाधिकं सक्रियः भविष्यति । अद्य अस्माकं फ्लूयुद्धं भविष्यति यत् भवद्भ्यः अस्य "शरदव्याघ्रस्य" सहजतया निवारणे सहायतां कर्तुं शक्नोति!

1. इन्फ्लूएन्जा इति किम् ?

इन्फ्लूएन्जा इन्फ्लूएन्जा इति उच्यते, इन्फ्लूएन्जा-विषाणुजन्यः तीव्रः श्वसनसंक्रामकः रोगः अस्ति, सामान्यसंक्रामकरोगेषु अपि अन्यतमः अस्ति इन्फ्लूएन्जा-वायरसाः उत्परिवर्तनस्य प्रवणाः भवन्ति, ते प्रतिवर्षं ऋतुकाले महामारीः जनयितुं शक्नुवन्ति, विशेषतः विद्यालयेषु, नर्सिंगहोम् इत्यादिषु जनसङ्ख्यायुक्तेषु संस्थासु सामान्यतया उत्तरक्षेत्रे इन्फ्लूएन्जा-महामारी-ऋतुः परवर्षस्य अक्टोबर्-मासतः मार्च-मासपर्यन्तं भवति ।

2. इन्फ्लूएन्जा-रोगस्य खतरान् उपेक्षितुं न शक्यन्ते

विश्वस्वास्थ्यसङ्गठनस्य अनुमानं यत् इन्फ्लूएन्जा-रोगेण प्रतिवर्षं ३० लक्षतः ५० लक्षपर्यन्तं गम्भीराः प्रकरणाः, २९०,००० तः ६५०,००० श्वसनरोगसम्बद्धाः मृत्युः च भवति वैश्विकरूपेण प्रतिवर्षं १८ वर्षाणाम् अधः प्रायः २८,००० बालकाः इन्फ्लूएन्जा-सम्बद्धेन निम्नश्वसनमार्गस्य संक्रमणेन म्रियन्ते ।

3. इन्फ्लूएन्जा-रोगस्य संक्रमणमार्गाः

इन्फ्लूएन्जा मुख्यतया यदा संक्रमितः व्यक्तिः वार्तालापं करोति, कासयति, श्वासं करोति तदा उत्पद्यमानैः बिन्दुभिः अपि प्रसारितः भवति, दूषितभोजनस्य, मेजपात्रस्य, तौल्यस्य इत्यादीनां सम्पर्कस्य माध्यमेन अपि अप्रत्यक्षरूपेण प्रसारितः भवितुम् अर्हति , यत् अत्यन्तं संक्रामकम् अस्ति।