समाचारं

वास्तविकः प्रकरणः ! अर्धसमये सट्टेबाजः आहूय पृष्टवान् यत् ते २ अधिकानि क्रीडाः क्रीडितुं शक्नुवन्ति वा इति।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहुस्पोर्ट्स्-वार्तानुसारं बीजिंग-समये १२ सितम्बर्-दिनाङ्के चीनीय-फुटबॉल-सङ्घः १० सितम्बर्-दिनाङ्के "फुटबॉल-प्रतिबन्धानां" सूचीं घोषितवान्, येषु ४३ जनानां आजीवनं दण्डः, १७ जनानां ५ वर्षाणां दण्डः च अभवत् सूची जारीकृतेः अनन्तरं सन झुनहाओ, इवोलुओ, वाङ्ग सोङ्ग, लु निङ्ग इत्यादयः अनेके खिलाडयः मैच-फिक्सिंग् इत्यत्र भागं ग्रहीतुं अङ्गीकृतवन्तः प्रसिद्धः ब्लोगरः "चीनी सुपर लीग् ऑब्जर्वर" स्वमतं प्रकटितवान्

चीनीयसुपरलीगस्य एकः पर्यवेक्षकः अवदत् यत् -

सन झुनहाओ, वाङ्ग सोङ्ग इत्यादयः बहवः क्रीडकाः अन्यायस्य कृते क्रन्दन्ति अतः ते किमर्थं अन्यायं अनुभवन्ति?

केषुचित् क्रीडासु एतत् एव भवति ।यदा अन्ते स्कोरः बहिः आगतः तदा सहभागिनः क्रीडकाः मन्यन्ते यत् यदि अहं क्रीडां जित्वा निश्चितरूपेण तत् मैच-फिक्सिंग् इति न गण्यते, अतः ते धनसङ्ग्रहे सहजतां अनुभवन्ति स्मतेषां प्रतीतेन एतादृशः क्रीडा मेलनिर्धारणं न मन्यते, यतः ते कन्दुकं न विक्रीतवन्तः, अतः ते अन्यायं अनुभवन्ति ।

अहं भवन्तं वास्तविकं प्रकरणं वदामि, अहं तस्य नाम न वक्ष्यामि, भवन्तः स्वयमेव तत् अवलोकयितुं शक्नुवन्ति ।एकं निश्चितं दिग्गजदलं मध्यप्रदेशस्य कस्यचित् दलस्य विरुद्धं क्रीडति स्म यत् अन्तर्धानं जातम् अस्ति ते प्रथमे अर्धे त्रीणि गोलानि कृतवन्तः, सट्टेबाजः मध्यस्थस्य माध्यमेन मुख्यप्रशिक्षकं आहूय पृष्टवान् यत् ते द्वितीये गोलद्वयं अपि क्रीडितुं शक्नुवन्ति वा इति अर्धम् अन्ते तेषां सकारात्मकं उत्तरं प्राप्तम् ततः, क्रीडायाः अन्तिमः स्कोरः ५-० आसीत्, विक्रेता गृहदलस्य कृते त्रीणि लक्ष्याणि विकलाङ्गं उद्घाटितवान्, तथा च विक्रेता सम्पूर्णं विजयं प्राप्तवान् अवश्यं, सहभागिनः प्रशिक्षकाः क्रीडकाः च बोनसं प्राप्तवन्तः तेषां दृष्ट्या एषः वास्तविकः क्रीडा आसीत्, तथा च संगृहीतं धनं आसीत् युक्तियुक्त।

तालाबन्दी कालखण्डे उपर्युक्तप्रकरणेनैव बहवः क्रीडाः संचालिताः आसन् सत्यमेव यत् ते कन्दुकं न विक्रीतवन्तः, परन्तु ते वास्तवतः सट्टेबाजेन सह क्रीडायां सहकार्यं कृतवन्तः किं भवन्तः मन्यन्ते यत् ते अन्यायपूर्णाः आसन्।