समाचारं

केवलं नेमारः एव ब्राजील्-देशस्य रक्षणं कर्तुं शक्नोति? सेलेकाओ-दलस्य स्कोरिंग्-अनवृष्टिः भयंकरः अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमस्य वर्षस्य विश्वकपस्य दक्षिण-अमेरिका-क्वालिफायर-क्रीडायाः द्वयोः अपि दौरयोः अनन्तरं पञ्चवारं विश्वकप-विजेता ब्राजील्-देशः केवलं १ विजयं १ पराजयं च प्राप्तवान् । विश्वकप-क्वालिफाइंग-क्रीडायाः विगत-६-परिक्रमेषु ब्राजील्-देशेन केवलं ३ गोलानि एव कृताः ।

८ राउण्ड्-क्रीडायाः अनन्तरं ब्राजील्-देशस्य १० अंकैः सह ३ विजयाः, १ सममूल्यताः, ४ हानिः च सन्ति, दक्षिण-अमेरिका-देशस्य १० अंकानाम् अन्तर्गतं वेनेजुएला-देशयोः षष्ठस्थानं, पराग्वे-बोलिविया-देशयोः ९ अंकाः सन्ति , सप्तमः अष्टमः च सन्ति। दक्षिण अमेरिकादेशस्य शीर्षषट्दलानि प्रत्यक्षतया विश्वकपं प्रति गच्छन्ति, सप्तमस्थानं तु प्ले-अफ्-क्रीडायाः कृते गच्छति ।

रोड्रीगो नेमारं आह्वयति

७ सितम्बर् दिनाङ्के ब्राजील्-देशः स्वगृहे इक्वाडोर-देशः १-० इति स्कोरेन संकीर्णतया पराजितवान् । ११ सेप्टेम्बर् दिनाङ्के ब्राजील्-देशः पराग्वे-देशेन सह ०-१ इति स्कोरेन पराजितः अभवत्, रियल-मैड्रिड्-क्लबस्य प्रारम्भिकत्रयस्य अग्रेसराः विनिसियस्, रोड्रीगो, एण्डरिक् च किमपि न कृतवन्तः । विनिसियस् गतसीजनस्य चॅम्पियन्स् लीग्-क्रीडायां सर्वोत्तमः खिलाडी इति नामाङ्कितः, २०२४ तमे वर्षे बैलोन्-डी-ओर्-पुरस्काराय स्पर्धां कर्तुं प्रियः अभवत्, परन्तु राष्ट्रियदले तस्य प्रभावः अद्यापि सीमितः अस्ति

विनिसियस् वामपक्षीयस्थानं क्रीडति, ब्राजीलस्य सुपरस्टार नेमारः च, यः चिरकालात् चोटतः स्वस्थः अस्ति, सः वामपक्षीयस्थानं अपि क्रीडति यदा ते न्यायालये सह-अस्तित्वं कुर्वन्ति तदा नेमार् आक्रामकमध्यक्षेत्रस्य रूपेण कार्यं कर्तुं शक्नोति, अपि च बलं सम्मिलितुं शक्नोति विनिसियस् इत्यनेन सह प्रतिद्वन्द्वस्य दक्षिणपक्षे आक्रमणं कर्तुं। रोड्रीगो नेमारं ब्राजील्-देशस्य उद्धाराय पुनः आगन्तुं आह्वयत्, यत् किञ्चित्पर्यन्तं रियल-मैड्रिड्-सहयोगिनः विनिसियस्-इत्यस्य विषये अपि तस्य अविश्वासं दर्शितवान् । यद्यपि विनिसियस् इत्यस्य कतिपयानि क्षमतानि सन्ति तथापि सः प्रतिद्वन्द्वीभिः सह युद्धं कर्तुं रोचते, रेफरी-पत्राणि च सामान्यघटना अभवत्, ब्राजील-दले तस्य प्रदर्शनं च उत्तमं दुष्टं च अभवत्